________________ पडिसेवणा 364 - अभिधानराजेन्द्रः - भाग 5 पडिसेवणा द्वीओ ताणि वि सिद्धाणि / एवं सिज्झते तितयं ति / तितयं णाम | पडिसेवगाऽऽदि। तं चिमपडिसेवतो तु पडिसे-वणा य पडिसेवियव्ययं चेव / एतेसिं तिण्हं वी, पत्तेय परूवण वोच्छं / / 73 / / पत्तेयमिति-पुढो पुढो पगरिसेण रूपणं परूवणं, स्वरूपकथनमित्यर्थः। / सेस कट। नि०चू०१ उ०। प्रतिसेवना भण्यते - एवं पडिसेवणसिद्धीओ पडिसेवगपडिसेवियव्वाण वि सिद्धी। एवं तिसु ति सिद्धेसु चोदक आह-भगवं ! जहा घडाऽऽदिवत्यूणुपत्तिकाले / कत्ताकरणकज्जाणमच्चतं भिण्णता दीसति, किमिह पडिसेवगपडिसेवणापडिसेवियव्याण भिण्णया भण्णति। पण्णवग आह-सिया एगत्तं, सिय मण्णत्तं / कह भण्णतिणाणी ण विणा णाणं, णेयं पुण तेसऽणण्णमण्णं वा। इय दोण्ह अणाणत्तं, भइतं पुण सेवितव्वेणं / / 7 / / ज्ञानमस्यास्तीति ज्ञानी, ण इति पडिसेहे, विना ऋते,अभावादित्यर्थः / / ज्ञायते अनेनेति ज्ञानं, ज्ञानी ज्ञानमन्तरेण न भवत्येवेत्यर्थः। ज्ञायते इति ज्ञेयं, ज्ञानविषये इत्यर्थः पुण विसे सणे / किं विसेसयति? इम तेसऽणण्णमण्ण वा तेषामिति ज्ञानिज्ञानयोः अणाण, अभिण्णं, अपृयगित्यर्थः / अण्णं भिण्णं, पृथगित्यर्थः, वा पूरणे, समुच्चये वा। चोयग आह-कह ? उच्यते-जया णाणी णाणेण णाणादियाणं पज्जाए चिंतति, तदा तिण्ह वि एगत्तं धम्माऽऽदिपरपज्जायचिंतणे अण्णत्तं / अहवा भिण्णे वा णेये उवउत्तस्स उवओगा अणण्णं णेय, अणुवउत्तस्स अण्णं / एष दृष्टान्तः। इयाणि नियोजना-इय एवं ( दोण्हं ति) पडिसेवगपडिसेवणाणं णाणाभावो णाणत्तं, न णाणत्तं अणाणतं, एगत्तमिति वुत्तं भवति / भइयं भज-सिय एगतं, सिय अण्णत्तं ति वुत्तं भवति। पुण त्ति सद्दोऽवधारणत्थे, सेवियव्यं णाम-जं उवभुजति, तेण य सह पडिसेवगपडिसेवणाण य एगत्तं भयणिज्ज। कह? उच्यते-जदा करकम्मं करेति तदा तिण्ह वि एगत्तं, जदा बाहिरवत्थुपलंवति पडिसेवति तदा अणतं / अहवा ज पडिसेवति छठभावपरिणते एगत्तं, जं पुण णो सेवति तम्मि अपरिणयत्ताओ अण्णत्त / समासतोऽभिहियं पडिसेवगादि ततियसरूवस्स वित्थरणिमित्त णिक्खेवणाविण्णासो कजति। नि०चू०१3०। (दशविधा दर्पप्रतिसेवना, चतुर्विशतिविधा कल्पिकाप्रतिसेवना 'ववहार' शब्दे वक्ष्यते) इदाणिं पडिसेवणेति दारंदप्पे सकारणम्मि य, दुविधा पडिसेवणा समासेणं / एकेक्का वि य दुविधा, मूलगुणे उत्तरगुणे य॥८६॥ तत्थ वयण-"पडिसेवण मूल-उत्तरगुणे य त्ति / " सा पडिसेवण] दुविहादप्पे, सकारणम्मिया दप्प इति जो अणेगवायामजोग्णं वग्गणादिकिरियं करेति णिकारणे स दप्पो। (सकारणम्मि यत्ति) णाणदंसणाणि अहिकिचसंजमादिजोगेसु य असरमाणेसु पडिसेवति सो कप्पो।। (समासेणं) संखेवेण / एक्केका वित्ति वीप्सा / दप्पिया दुविहा कप्पिया दुर्भया, दप्पेण ज पडिसेवति तं मूलगुणा वा उत्तरगुणा वा, कारणे विजं पडिसेवति त पडिसेवियध्वं / तं चिमं गाहापच्छद्रेण गहिय। नि०चू०१ उ० / (पूर्वगताऽऽदिश्रुतनिषिद्धवस्तूनां साधोर्यद्विधा प्रतिसेवा भवति तद्विधा प्रतिसेवा 'सहसक्कारपडिसेवणा' शब्दे वक्ष्यते) (मूलगुणप्रतिसेवनायाः सर्वोऽपि विषयः 'मूलगुणपडिसेवणा' शब्दे वक्ष्यते) इदाणिं उत्तरगुणपडिसेवणा भण्णति ते उत्तरगुणा पिंडविसोहादि अणेगविहा,तत्थ पिंडे ताव दप्पियं, कप्पियं च पडिसेवणं भण्णति। तत्थ दप्पिया इमेहिं दारहिं अणुगंतव्वा - पिंडे उग्गमउप्पा-यणे सण संजोयणा पमाणे य। इंगालधूमकारणे, अट्ठविहा पिंडणिज्जुत्ती / / 456 / / एताए गाहाए वक्खाणं विदेसणिमित्तं भण्णति। पिंडस्स परूवणता, पच्छित्तं चेव जत्थ जं होति। आहारोवधिसेज्जा, एक्के कं अट्ठ ठाणाइं॥४५७|| पिंडस्स पावणा असेसा जहा पिंडणिज्जुत्तीए तहा कायव्वा, पच्छित्त च जत्थ जत्थ अवराहे जं जं जहा कप्पपेढियाए वक्खमाणं तहा दहव्वं। आहारो त्ति। एस आहारपिंडो एवं अट्ठहिं दारेहि वक्खाणितो, एवं उवहीए सेज्जाए एक्कक्कं अट्ठ उग्गमादिदारा दट्ठव्वा। "उवहिए उग्गम उप्पा-यणेसण संजोयणा पमाणे य। इंगालधूमकारेण, अट्ठविहा उवहिणिज्जुत्ती / / 1 / / सज्झाएँ उग्गमउप्पा-यणे सणे य संजोयणा पमाणे य। इंगालधूमकारणे, अट्टविहा सेजणिज्जुत्ती // 2 // " एस दप्पियापडिसेवणा गता। इदाणी कप्पिया भण्णतिअसिवे ओमोदरिए, रायडुट्टे भए व गेलण्णे। अद्धाण रोधए वा, कप्पिय तीसू विजयणाए।४५८|| असिवं उद्दाइयाए अभिद्रुतं, ओमं दुडिभक्खं, राया वा दुट्टो, बोहिगादिभएण वा णट्टा, गिलाणस्स वा, अद्धाणपडिवण्णगा वा, णगरादिउवरोहे वा ठिता, (तीसू वित्ति) आहारउवहिसेज्जासु (जयणाए इति ) पणगहाणीए जाव चउगुरुएण वि गेण्हमाणाण कप्पिया पडिसेवणा भवतीत्यर्थः / चोदग आह-मूलगुणउत्तरगुणेसुपुव्व पडिसेहो भणितो, ततो पच्छा कारणे पडिसेहरूसेव अणुण्णा भणिता, तो जा अणुण्णा सा किमंग तेण सेवणिज्जा उत नेति। __आयरिय आहकारणे पडिसेवा विय, सावजा णिच्छए अकरणिज्जा। बहुसो विचारइत्ता, अधारणिज्जेसु अस्थेसु / / 456 / / कारणं असिवाऽऽदी, तम्मि असिवाऽऽदिकारणे पत्ते जा कारणपडिसेवा सा सावजा णाम बंधात्मिका, सा णिच्छएण अकरणिजा, णिच्छओ णाम परमार्थः / परमत्थओ अकरणीया सा, अविशब्दात् किमंग ! पुण अकारणपडिसेवाए जं आयरिएणाभिहिए। चोदग आहजा सा अणुण्णा पडिसेवा णिच्छएण अकरणिज्जा तो तीए अणुण्णं प्रति नैरर्थक्यं प्राप्नोति। आचार्य आहण नैरर्थक्य। कहं? भण्णति - बहुसो पच्छद्धं / बहुसो अणेगसो वियायरित्ता वियारेऊण अप्पबहुत्तं, अधारणिज्जेसु अत्थेसु प्रवर्तितव्यमित्यर्थः। अहवा-धारिज तीति