________________ पडिसेवग 360 - अभिधानराजेन्द्रः - भाग 5 पडिसेवग प्पिया चउरो पुरिसा, ते अणेण पच्छदाभिहिएण चउविकप्पेण चितियव्वा / कप्पद्विता णाम-जहाभिहिए कप्पे ठिता, ते य जिणकप्पिया / तप्पडिवक्खा कप्पट्टिता / पकप्पणा पकप्पो, भेदेत्यर्थः / तं संठिता पकप्पट्टिता, अववादसहिते कप्पे ठिय त्ति भणियं भवति। परिणताणामसुत्तेण वएण य वत्ता / तप्पडिक्क्खा णामअपरिणता / कडजोगी णामचउत्थादितवे कतजोगी, तप्पडिवक्खा अकडजोगी,तरमाणा णाम जे० ज तवोकर्म आढवें ति तं नित्थरंति, तप्पडिवक्खा अतरमाणा, पच्छवसरूवं वरखायं। इयाणिं चउभंगविगप्पिया पुरिसा कप्पा कप्पडिता वा होजा / कप्पपकप्पा पुत्ववक्खाया एव / इयाणिं तरमाणा सण्णासिय पदं समोयारिजति-कप्पे पकप्पे वा ठिता पढमभंगिल्ला णियमा तरमाणा कयकिच्चं पयं / इदाणिं कप्पपकप्पट्ठिता पत्तेगसो चिंतिजति, कप्पट्टिता जिणकप्पिया, तुसद्दो पत्तेयणियमधारणे / परिणया सुत्तेण वयसा य, णियमा कडजोगिणो तवे णियमा तरमाणगा ते णियमा कप्पट्टिता गता, पकप्पद्विता भण्णति। अओ भण्णतिजे पुण ठिया पकप्प, परिणत कडजोगि वावि ते भइया। तरमाणा पुण णियमा, जेणेउभएण ते वलिया / / 1 / / जे इति णिद्देसे / पुण इति पादपूरणे / पकप्पे थेरकप्पे, परिणय - कड़जोगित्ते भइया, भयसद्दो पत्तेयं / कहं भइया ? जेणं थेरकप्पिया गीता अगीता य संति, वयसा सोलसवासारत्तो परतो य संति, तम्हा ते भजा, तरमाणा पुण णियमा / कम्हा ? उच्यते-जेणेउ उभयेण ते वलियाओभयं णाम-संघयणधितिसामत्थाओ य ज तवोकाम आढति, तं णित्थरति! गतो पढ़मभंगो। इयाणि मज्झिमपुरिसा वितियभंगिल्ला भण्णतिमज्झा वितीय ततिया, नियम पकप्पट्ठिता तु णायव्वा / वितिया परिणत कडजो-गिताएँ भइया तरे किंचि।२। (मज्झ त्ति) मज्झिमपुरिसा (वितिय त्ति) वितियभंगो (ततिय त्ति) ततियभंगो (णियमा इति ) अवस्सं णियम सद्दाओ जिण-कप्पवुदासो, पकप्पावधारण पकप्पो थेरकप्पो, णायव्वं बोधव्वमिति। तु अवधारणे: किमवधारयति-इम दोण्ह वि मज्झिल्लभ-गाणं सामण्णमभिहिय। विसेसो भण्णति-(वितिया इति) वितियभंगिल्ला परिणयत्तेण कडजोगित्ति भइया पूर्ववत्। (तरे किंचि त्ति) तरति शक्रोति किचिदिति स्वल्पतरमिति। भण्णतिसंघयणेण तु जुत्तो, अदढधिती ण खलु सव्वसोऽतर ति। देहस्सेव तु सगुणे-ण भज्जते जेण अप्पेणं / / 3 / / संघयणेण य जुत्तो, संपण्ण इत्यर्थः। अदढधिई धितिविरहितः।ण इति पडिसे हे / खलु अवधाणे / सव्वसो सर्वप्रकारेण अतरः असमर्थः द्विप्रतिषेधः प्रकृतिं गमयति, तरत्येवेत्यर्थः / कह धिति-विरहितावेतरो भण्णति, देहस्सेव उसगुणो देहं सरीरं गुणो उवगारो पडिसेहे भज्जति विसायमुवगच्छति / जेण यस्मात् कारणात्, अप्पेणं स्तोकेनेत्यर्थः / गतो वितियभङ्गो। _ इयाणिं ततिओततिओ घितिसंपण्णो, पडिणय कडजोगि वावि सेवर भइतो। एगे पुण तरमाणं, तमाहु मूलं धिती जम्हा / / 84|| (ततिउत्ति) ततियभंगो धितिसंपण्णो धृतिसंयुक्तः संघयणविरहितः अविसद्या किंचि तरति. धितिसंपण्णत्वात्। पुव्वद्धस्स सेसं कहूँ। (एगे त्ति) एगे आयरिया पुण विसेसेण (तरमाणं ति) समत्थं, तदिति तइयभंगिलं, आहुरिति उक्तवन्तः / कम्हा कारणा तरमाण भणतिभवस्य मूलं धिती जम्हा / कहं पुण दुविहसंघयणुप्पत्ती भवति। भण्णतिणामुदया संघयणं, धिती तु मोहस्स उवसमे होति। तह वि सती संघयणा, जा होति धिती ण साहीणे 185 // णाम इतिछट्ठी मूलकम्मपगडी तस्स वायालीसुत्तरभेएसु अट्ठमो संघय - णभेओ णाम, तस्स पुक्खलुदया पुक्खलसरीरसङ्घयणं भवति। (धिति त्ति) धितिसंघयणं, मोहो णामचउत्थी मूलकम्मप्पगडी, तस्स खओवसमा धिती भवति / विसेसओ चरित्तमोहक्खओवसमा। तत्थ विसेसओ णो कसायचरित्तमोहणीयखओवसमा, तत्थ विसेसओ अभरमाणगो कज्जति। जइ विभिण्णाणुप्पत्ती कारणाणि, तहा वि सति संघयणे सति विज्जमाणे संघयणे (जा इति ) जारिसी होति धितीण सा संघयणहीणे भवति / तम्हा तइयभंगो अतरमाणगो, केइमतेणं पुणो तरमाण एव! गओ ततिओ भंगो। ___ इयाणिं चउत्थोचरिमो परिणतकडजो-गिताएँ भइऊण सव्वसो अतरो। रातीभत्तविवज्जण-पोरिसिमादीहिं जंतरति॥८६|| चरिमो चउत्थभंगो, सेसं पुटवद्धस्स कंठं / जो धितिसरीरसंघयणविहीणो कहं पुण सव्वसो अतरो ण भवति ? उच्यते-(राती भत्तेत्यादि) जं यस्मात्कारणात् एवमादि प्रत्याख्यान तरति, तम्हा ण सव्वसो अतरो। गओ चउत्थो भगो। गओ पुरिसपडिसेवगो। इदानीं णपुंसगित्थिपडिसेवगा भण्णंतिपुरिसणपुंसा एमे-व होंति एमेव होंति इत्थीओ। णवरं पुण कप्पठिता, इत्थीवग्गेण कातव्वा / / 7 / / णपुंसगा दुविहा-इत्थिणपुसगा य, पुरिसपुंसगा य / इत्थिणपुंसगा अपच्चावणिज्जा, जे ते पुरिसणपुंसगा अप्पडिसेविणो छज्जणावधिप्पियमंतओसहिउवहता ईसिसत्ता देवसत्ता / एते जहा पुरिसा उक्कस्सगादिचउसु भंगेसु कप्पद्वियादिविकप्पेहिं चिंतिता तहेव चिंतितेयव्वा / इत्थियाओ वि एवं चेव, णवरं जिणकप्पिया इत्थी ण भवति। वगो नाम स्त्रीपक्षः। पडिसेवगो त्ति दारं गयं / नि०चू०१ उ०। यदाचार्येण वक्तव्यं तदाहवेसकरणं पमाणं, न होइन इ मज्जणं नऽलंकारो। साइज्जिएण सेवी, अणणुमएणं असेवी उ॥३०१।। व्य० 2 उ० / (इयं गाथा 'ओहावण' शब्दे तृतीयभागे 134 पृष्ठे व्याख्याता)