________________ पडिसुया 356 - अमिधानराजेन्द्रः - भाग 5 पडिसेवग दियलोगगता तत्तो, चइत्तु दुगुंछी दसन्ने दासत्तं / पडिसेज्जा स्त्री० (प्रडिशय्या) उत्तरशय्यायाम, भ०११ श०११ उ०। तत्तो भिगा य हंसा, सोवागा वित्तसा भूता।। पडिसेवग पुं० (प्रतिसेवक) संयमप्रतिकूलार्थस्य संज्वलनकषायोदयात् अदुगुंछी तित्थयरं, पुच्छति किं सुलभदुलहवोहिऽम्हे / सेवकः प्रतिसेवकः / संयमविराधके, भ० 25 श०६ उ०1 ध०। तित्थकर आह विग्धं, अम्मापितरो करेहिंति / / "णिझारणे वि भिक्खू, कारणे पडिसेवते य पंचा उ।" प्रतिसेवको तो ओहिणा य याणसि, माहणपुत्तत्तणगमुसुगारे। नामयो भिक्षुः निष्कारणेऽपि कारणाभावेऽपि पञ्चकाऽऽदीनि प्रायश्चित्तसो माहणे अपुत्तो, पुच्छति णेमित्तिए य भवे / / स्थानानि प्रतिसेवते / व्य०३ उ० / प्रतिवद्धं सेवते इति प्रतिसेवकः / ते काउ समणरूवं, उसुगारपुरम्मि आगता कहए। प्रतिसेवनकारिणि, व्य०१ उ०। बहुजणतातादीणं, तो पुच्छे माहणो ते उ। प्रतिसेवकद्वारम्होज्जऽम्ह किंचऽवचं, पचह भूया दिया तु होहिंति। पडिसेवओ उ साधू, पडिसेवण मूल उत्तरगुणा य। दो जमलदारगा तू, कुमारगा पव्वइस्संति॥ पडिसेवियव्वयं खलु, दव्वादिचतुविधं होति / / 76|| मा तेसि करेज्जसी, विग्धमवस्सं च तेसि पव्वज्जा। तत्थ पडिसेवगो त्ति दारं / पडिसेवणं पडिसेवा पडिसेवयतीति होहिति वोत्तूण गता, चइत्तु उववण्णजातेसु / / पडिसेवगो, सोय साहू, तुसद्दो अवधारणे,। पूरणे वा / तस्स पडिसेवबालत्ते अम्मपियरो, भणंति समणाण सरिसतवेणं। गस्सिमे भेदापुरिसा, णपुंसगा, इत्थीओ। रक्खस माणुसखायग, भवंति दळूण ते पुत्ता !|| तत्थ पुरिसे ताव भणामिमा तेसि अल्लिएजह, दूरं दूरेण परिहरिजाहि। पुरिसा उक्कोस मज्झिम-जहण्णया ते चउविधा होति। मा भक्खेज्जा ते भे, ते वि य तेसिं पडिसुणे ति।। कप्पट्ठिता परिणता, कडजोगी चेव तरमाणा।।७७|| रत्थाति जत्थ पासं-ति संजते ते तओ पलायंति। एसा भद्दबाहुसामिकता गाहा-पडिसेवगपुरिसा तिविहाउकोसअह अन्नया णगरबहि, चेडे पासंति वंदंतो।। मज्झिम-जहण्णा / एते वक्खमाणसरूवा जे उक्कोसादि ते चेव चउविहा वें ति ते अम्मापियरो, दिट्ठाऽम्हे चेड वंदमाणा तु। होति / कह? उच्यत-भगविगप्पेण। ण वि समणरूवरक्ख-स भक्खंति य चेड रूपाइं / / सा य भंगरयणगाहा इमाचिंते तऽम्मापितरो, अतिवीसत्था इमे उजायंति। संघयणे संपण्णा, धितिसंपण्णा य होंति तरमाणा। मा पव्वएज्ज इहई, अल्लियमाणा तु समणेणं। सेसेसु होति भयणा, संघयणधिती य इतरा य / / 78|| सउवज्झाया एते, वइयं निजतु तत्यहिज्जंतु / संघयणसंपण्णा, धितिसंपण्णा य होंति, एस पढमभंगो / तरमाणा इयं संचिंतेऊणं, वइयं णीता ततो तेहिं / / गतिसंपण्णा सिग्घं चिट्ठउ भणित्ता उ. जमणंत सेसं होति पढमभंगो वइयाएँ समीवम्मी, मणोभिरामो तु अस्थि वडरूक्खो। भणितो, सेसा तिण्णि भंगा, तेसु भयणा। भयणा णाम-सेवत्थे किं पुण अह अण्णदा कयाई, ते तु रमंते गता तहियं / तं भजं संघयणं वितियभंग संघयणेण भयधितिवज्जियं कुरु सोय इमो सत्था हीणा य जती, तिसियकिंलंता तु आगता तहियं / / संघयणसंपण्णो, णो धितिसंपण्णो। वितीयति तियभंगो धिईए भज्जो, एत्थ करेमो सिक्खं, बडहेर्ट पट्ठिया तत्तो। णो संघयणभजो / सो य इमो णो संघयण-संपण्णो धितिसंपण्णो। इयर तो ते भयाभिभूता, चेडविलग्गा तमेव वडरूक्खं / त्ति / इयरा णाम-संघयणधितिरहिता / सो चउत्थो भंगो इमो-णो जतिणो विय तस्माहो,ठातुं पविसंति भिक्खट्ठा। संघयणसंपण्णो, णो धितिसंपण्णो1 एवं एते भंगा रचिता। चोदगाह जति वरियं वत्तेति गुरू, तहियं अज्झयण णलिणगुम्म त्ति। उक्कोसाऽऽदिपुरिसतिगं तो भंगविगप्पिया चउरोण भवंति, अह चउरो, तो ते सरंति जाति, गुरुमित्थं वंदितुं वें ति / / तिगंण भवति पण्णवगाइ, जे इमे भंगविगप्पिया चउरो, एते चेव तओ अम्मापियरो पुच्छिय, पव्वज्ज अब्भुपेम सेसं तु। भण्णति। जह उसुगारज्झयणे, वक्खातं सुत्तआलावे। कह ? भण्णतिएसा पडिसुता खलु, पव्वज्जा ............. | पं० भा० पुरिसा तिविहा संधय-ण धितिजुया तत्थ हॉति उक्कोसा। 1 कल्प। पं०चू०। एगेतरजुत मज्झा, दोहिं विजुता जहण्णा उ॥७६।। पडि सुयासयसहस्ससंकु ल त्रि० (प्रति श्रुतशतसहससंकुल) | उक्कोसगा तु दुविहा, कप्प पकप्पट्ठिता व होजहि। प्रतिशब्दकलक्षसंकुले, भ० 6 श०३३ उ०। कप्पट्ठिता तु णियमा, परिणत कडजोगि तरमाणा |80 पडिसूयग पुं० (प्रतिसूचक) नगरद्वारसमीपेऽल्पव्यापारत्वेनाऽवतिष्ठमाने, पढ मभं गिल्ला उक्कोसो, से सं पुटवद्धस्स कं ठं / एगे तरजु - व्य०१० ताणामवितियततियभंगा, ते दो वि मज्झा भवंति दो हिं वि पडिसूर पुं० (प्रतिसूर्य) इन्द्रधनुषि, जी०३ प्रति० 4 अधि० / अनु० | विजुता णामसंघयण धिती य / एस चउत्थो भंगो / एए प्रतिकूले, देवना० 6 वर्ग 16 गाथा। जहण्णा भवंति। एएचउरो वितओ भवंति। जे ते भंगविग