SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ पडिसंलीणया 358 - अभिधानराजेन्द्रः - भाग 5 पडिसुया विषयप्राप्तेषु चाऽर्थेषु इष्टानिष्टशब्देषु रागद्वेषविनिग्रहो रागद्वेष-निरोधः। // 8 / 4 / 167 / / इत्यनेन पडिसामाऽऽदेशः। 'पडिसामइ।'' शमयति। (मणस्स वा एत्तीभावकरणं) मनसो वा (एग त्ति त्ति) विशिष्टकागत्वेन प्रा०४ पाद। एकता तद्रूपस्य भावस्य करणं एकताभावकरणम्, आत्मना वा सहकता- पडिसार (देशी) (पटुतायाम्) पटावित्यन्ये, दे० ना०६ वर्ग 16 गाथा। निरालम्बनत्वं तद्रुपो भावस्तस्य करणं यत्त-त्तथा। (वइए वा एगत्तीभाव- / पडिसारिअ (देशी) स्मृत्याम, दे० ना०६ वर्ग 33 गाथा। करणं ति) वाचो वा विशिष्ट काग्रत्वेन एकतारूपभावकरणमिति।। पडिसाहण न० (प्रतिसाधन) प्रतिकथने,सूत्र०१ श्रु०११ अ०। (सुसमाहियपसंतसाहरियपाणिपाए त्ति) सुष्टु समाधिप्राप्तो वहिर्वृत्त्या स / पडिसाहरणा स्त्री० (प्रतिसंस्मरणा) तन्मनःप्रतिकूलतया विस्मृतार्थचासौ प्रशान्तश्चान्तर्वृत्यायः स तथा। संहतमविक्षिप्ततयाधृतं पाणिपादं स्मारणायाम, भ०१५ श०। येन स तथा। ततः कर्मधारयः। (कुम्मो इव गुत्तिदिए त्ति) गुप्तेन्द्रियो गुप्त | पडिसाहरिय अव्य० (प्रतिसंहृत्य) विकीर्णनालान् बाहुना संगृह्येत्यर्थे, इत्यर्थः / क इव? कुर्मा इव / कस्याञ्चिदवस्थायामिति / अत एवाऽऽह- - भ०१४ श०७ उ०। (अल्लीणपल्लीणे त्ति) आलीन ईषल्लीनः पूर्वं प्रलीनः पश्चात्प्रकर्षण लीनः। पडिसिद्ध त्रि० (प्रतिषिद्ध) निवारिते, नि०चू० 1 उ० / "पडिसिद्धो ततः कर्मधारयः। भ० 25 श०७ उ० / नि०चू०। वारिओ।" पाइ० ना०२६३ गाथा। पञ्चा० आव० जी०। विधयेतया पडिसंवेयण न० (प्रतिसंवेदन) अनुभवे, सूत्र०१ श्रु०७ अ०। आचा०।। निवारिते, पञ्चा० 6 विव० / निराकृते , पं०व०२ द्वारा पडिसंसाहणया स्त्री० (प्रतिसंसाधनता) अनुव्रजने, भ०१४ श०३ उ०। पडिसुइ पुं० (प्रतिश्रुति) भरतक्षेत्रजे द्वितीयकुलकरे, जं० 2 वक्षः। पडिसंहार पुं० (प्रतिसंहार) निवर्तन, सूत्र०१ श्रु०७ अ० / निरोधे, भविष्यति ऐरवतवर्षजे कुलकरभेदे नि०। स०। स्था० 3 ठा० 1 उ०। पडिसुणणा न० स्त्री० (प्रतिश्रवण) अङ्गीकरणे, कल्प०३ अधि०६ पडिसत्तु पुं० (प्रतिशत्रु) प्रतिकूले शत्रौ, "एए खलु पडिसत्तू, कित्ती- क्षण। आचा० / आधाकर्मनिमन्त्रणान्तरं प्रतिश्रूयते अभ्युपगम्यते यत् पुरिसाण वासुदेवाणं / '' स०। आधाकर्म तत् प्रतिश्रवणम्। प्राकृतत्वात्स्त्रीत्वम् / दोषभेदे, पिं०। पडिसत्थ पुं० (प्रतिसार्थ) प्रतिकूलसार्थे, सार्थप्रतिकूले , नि०चू० संप्रति प्रतिश्रवणस्य स्वरूपमाह१५ उ०। उवओगम्मि य लाभ, कम्मग्गाहिस्स चित्तरक्खट्ठा। पडिसद्दय पुं० (प्रतिशब्दक) सेवके, सूत्र०१ श्रु०७ अ०। आलोइए सुलद्धं, भणइ भणंतस्स पडिसुणणा।।११६।। पडिसरोम्मुयण न० (प्रतिसरोन्मोचन) ककणविमोचने, ध०२ इह यो गुरुरुपयोगकरणवेलायां कर्मग्राहिण आधाकर्मग्रहणाय प्रवृत्तस्य अधि० / पञ्चा०। शिष्यस्य चित्तरक्षार्थ मनोऽन्यथाभावनिवारणार्थ दाक्षिण्याऽऽद्युपेतो पडिसलागा स्त्री० (प्रतिशलाका) शलाकामहाशलाकामध्यशलाका- लाभ भणति लाभ इतिशब्दमुचारयति / तथा-आधाकर्मणि गृहस्थयाम, प्रतिशलाकाभिनिष्पन्नत्वात् पल्योऽपि प्रतिशलाकेति। पल्योपम- गृहादानीय आलोचिते श्राद्धिकयेदं करोटिकया दत्तमित्येवं निवेदिते परिज्ञानार्थपल्ये, कर्म०४ कर्म०1 (सुलद्ध) शोभनं जातं यत् त्वयेदं लब्धमिति भणति / तस्य गुरोरित्थं पडिसा धा० (शम्) उपशमे, "शमेः पडिसा-पडि सामौ" भणतः प्रतिश्रवणं नाम दोषः। सूत्रे तु स्त्रीत्व निर्देशः प्राकृतत्वात्। प्राकृते ||8||4|167 / / इति शमधातोः पडिसाऽऽदेशः। 'पडिसाइ सभइ।" | हि लिङ्ग व्यभिचारि। यदाह पाणिनः स्वप्राकृत्तलक्षणे- "लिङ्ग व्यभिशमयते, प्रा०४ पाद। चार्यपीति।" प्रतिश्रवणं च नामाभ्युपगमः / पिं० / वाचनां प्रयच्छतो *नश धा० (अदर्शने.) "नशेणिरिणास-णिवहावसेह-पडिसा- गुरोः सूत्र-ग्रहणे 'पडिसुणणाए हक्कारो।'' गुरौ वाचनां प्रयच्छति सति सेहावहराः" ||4|178 // इति नशेः पडिसाऽऽदेशः / 'पडिसाइ।' सूत्रं गृह्यमाणेन तथाकारः कार्य इत्यर्थः / ध०३ अधि० / आ० म०। नश्यति। प्रा०४ पाद। पडिसुणमाण त्रि० (प्रतिशृण्वन्) अभ्युपगच्छति, “आहा-कम्मणिमंतण, पडिसाअ (देशी) घर्घरकण्ठे, दे० ना०६ वर्ग 17 गाथा। पडिसुणमाणे अतिक्कमो होइ।" व्य० 1 उ० / आचा०। ज्ञा०। ओ०। पडिसाडणा स्त्री० (परिशाटना) 'शट' रुजायाम्, परिपूर्वः / परिशटति | पडिसुत्ती (देशो) (प्रतिकूले,) दे० ना० 6 वर्ग 18 गाथा। परिभ्रश्यति तमन्यः प्रयुक्ते, पूर्ववत् णिच् / परिशाट्यते इति | पडिसुय न० (प्रतिश्रुत) गुरुवाक्यागीकारे, उत्त० 26 अ० / जम्बूद्वीपे परिशाटना। "णिवेत्त्यास." / / 5 / 3 / 111 // इत्यादिना अनप्रत्यये, | भरते वर्षेभविष्यति सप्तमे कुलकरे, स्था० 10 ठा० / आप् / च्यवने, प्रक्रिरणे, 'चवणं ति रोवणंति य पकिरण पडिसेवणाय पडिसुया स्त्री० (प्रतिश्रुता) प्रव्रज्याभेदे, पं०भा०। एगट्ठा।" व्य०१ उ०। चतुरो तु गोणपाला, सत्था हीणं जतिं तु अडवीए। पडिसाम धा० (शम) शान्तौ, "शमः पडिसा-पडिसाम।" / पडिलाहेंति पहट्ठा, दोहिं दुरंछाइयं तहियं / /
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy