________________ पडिवासुदेव 357 - अमिधानराजेन्द्रः - भाग 5 पडिसंलीणया तथा स्था० / चत्तारि पडिसंलीणा पण्णत्ता। तं जहा-मणपडिसंलीणे, "अस्सग्गीव तारऍ, मेरऐं महुकेटभे निसुंभे य। वइपडिसलीणे, कायपडिलीणे, इंदियपडिसंलीणे। बलि पहिराए तह रा-वणो य नवमे जरासंधे / / 1 / / इति। क्रोधाऽऽदिक वस्तु वस्तुप्रति सम्यग्लीना निरोधवन्तः प्रतिसंलीनाः। एए खलु पडिसत्तू, कित्तीपुरिसाण वासुदेवाणं। तत्र क्रोधं प्रति उभयनिरोधेनोदयप्राप्तविफलीकरणेन प्रतिसलीनःसव्वे वि चक्काजोही, सव्वे वि हया सचक्केहिं / / 2 / / " इति / स०। क्रोधप्रतिसलीनः / उक्तं च- "उदयस्सेव निरोहो, उदयं पत्ताण आ०म०ातिoआ०चू०। प्रतिवासुदेवमाता कति स्वप्रान् पश्यतीति वाऽफलीकरणं / जंएत्थ कसायाणं, कसायसंलीणया एसा।।१॥" इति / प्रश्ने, उत्तरम्-सा त्रीन् स्वप्रान् पश्यतीति / यदुक्तममितसिंहसूरि- कुशलमनउदीरणेनाकुशलमनोनिरोधेन च मनः प्रतिसलीनं यस्य सः, कृतशान्तिचरित्रे षष्ठप्रस्तावे-"प्रत्यर्थिचक्रिणां त्रीश्चान्येषामुत्तमजन्मि- मनसा वा प्रतिसलीनो मनःप्रतिसंलीनः / एवं वाक्कायेन्द्रियेष्वपि, नवर नाम् / एकैकमम्बिकाः स्वप्रं, पश्यन्त्येषां हि मध्यतः / / 16 / / " इति / शब्दाऽऽदिषु मनोज्ञाऽमनोज्ञेषु रागद्वेषपरिहारी इन्द्रियप्रतिसंलीन इति। तथा-सप्ततिशतस्थानकेऽपि / किं च-तान् गज 1 कुम्भ 2 वृषभा३- स्था० 4 ठा०२ उ०। ऽऽख्यान् पश्यतीति परम्परया ज्ञेयम् / 81 प्र० / सेन० 3 उल्ला० / पंच पडिसंलीणा पण्णत्ता / तं जहा-सोइंदियपडिसंलीणे, प्रतिवासुदेवस्य कियन्ति कानि च रत्नानि स्युरिति प्रश्ने, उत्तरम् - ०जाव फासिंदियपडिसलीणे। प्रतिवासुदेवस्य रत्नसख्यायां रत्नानां तु नियमः शास्त्रे दृष्टो नास्ति, प्रतिसंलीनेतरसूत्रयोः पुरुषो धर्मी उक्तः, संवरेतरसूत्रयोस्तु धर्म तेन चक्राऽऽदीनि तानि यथासंभवं भविष्यन्तीति संभाव्यत इति। 326 एवेति / स्था० 5 ठा०२ उ०1 प्र० / सेन०३ उल्ला०। पडिसंलीणया स्त्री० (प्रतिसंलीनता) इन्द्रियकषाययोगविषयायां पडिवित्यरविहि पुं० (प्रतिविस्तरविधि) परिकररूपे परिग्रहे, सूत्र० 2 | गुप्ततायाम्, विविक्तशयनाऽऽशनतायां च / स्था० 6 ठा० / पा० / श्रु०२ अ०। प्रतिसंलीनताभेदाःपडिविद्धंसण न० (प्रतिविध्वंसन) विनाशने, सूत्र०२ श्रु०२ अ०। से किं तं पडिसलीणता? पडिलीणता चउव्विहा पण्णत्ता। पडिविरय त्रि० (प्रतिविरत) सावद्ययोगेभ्यो निवृत्ते प्रवीजते, स०३० तं जहा-इंदियपडिसलीणता, कसायपडिसंलीणता, जोगपडि सम० सूत्र० / “एगच्चाओ अबंभसमारंभाओ पडिविरओ।" औ०। संलीणता, विवित्तसयणासणसेवणया। से किं तं इंदियपडिपडिविहाण न० (प्रतिविधान) प्रतीकारे, विशे० / आक्षेपनिराकरणे, संलीणता? इंदियपडिसंलीणया पंचविहा पण्णत्ता / तं जहाविशे०। सोइंदियविसयप्पयारणिरोहा वा सोइंदियविसयप्पत्तेसु वा पडिवूह पुं० (प्रतिव्यूह) तत्प्रतिद्वन्द्विना तत्प्रतिभयोगोपायप्रवृत्तानां व्यूहे, अत्थेसु रागदोसविणिग्गहो चक्खिदियविसय० एवं० जाव जं०२ वक्ष०। कलाभेदे, औ०। फासिंदियप्पयारणिरोहो वा फासिंदियविसयप्पत्तेसु वा अत्थेसु पडिदेस पुं० (प्रतिवेश) प्रत्यासन्नगृहे, बृ० 1 उ०२ प्रक० / रागदोसविणिग्गहो / से तं इंदियपडिसंलीणया। से किं तं प्रातिवेशिकनरेन्द्राः सीमातटवर्तिनः प्रत्यन्तराजानः / व्य० 4 उ०॥ कसायपडिसलीणया? कसायपडिसंलीणया चउव्विहा पण्णत्ता। विक्षेपे, दे०ना०६ वर्ग 21 गाथा। तं जहा-कोहोदयणिरोहो वा उदयप्पत्तस्स वा कोहस्स पडिसंखविय अव्य० (प्रतिसंक्षिप्य) मुष्टिग्रहणेण संक्षिप्येत्यर्थे भ०१४ विफलीकरणं, एवं जाव लोभोदयणिरोहो वा उदयप्पत्तस्स श०७० लोभस्स विफलीकरणं / से तं कसायपडिसंलीणया। से किं तं पडिसंखा स्त्री० (प्रतिसंख्या) व्यपदेशे, आचा०१ श्रु०५ अ०६ उ०। जोगपडि-संलीणया? जोगपडिसलीणया तिविहा पण्णत्ता। तं पडिसंजलण न० (प्रतिसझलन) क्रोधाग्रिनाऽऽत्मन उद्दीपने, आचा० जहा-अकुसलमणणिरोहो वा कुसलमणउदीरणं वा मणस्स वा १श्रु०४ अ०४ उ०1 एगत्तीभावकरणं / से किं तं वइपडिसलीणया ? वइपडिपडिसंत त्रि० (प्रतिश्रान्त) विश्रान्ते, बृ०१ उ०३ प्रक० / प्रतिकूले, संलीणया तिविहा पण्णत्ता / तं जहा-अकुसलवइणिरोहो वा दे०ना०६ वर्ग 18 गाथा। कुसलवइउदीरणं वा वइए वा एगत्तीभावकरणं / से किं तं पडि संधाय अव्य० (प्रतिसन्धाय) सह गन्तृभावेनाऽऽनुकूल्य कायपडिसलीणया ? कायपडिसंलीणया जेणं सुसमाहियपप्रतिपद्येत्यर्थे , सूत्र०२ श्रु०२ अ०॥ संतसाहरियपाणिपादे कुम्मो इव गुत्तिदिए अल्लीणपल्लीणे चिट्ठइ। पडिसंलीण पुं० (प्रतिसलीन) क्रोधाऽऽदिकं वस्तु वस्तु प्रति सम्यग्लीने से तं कायपडिसंलीणया / से तं जोगपडिसंलीणया। निरोधवति, स्था०। श्रोत्रेन्द्रियस्य यो विषय विष्टानिष्ट शब्देषु प्रचारः श्रवण - चत्तारि पडिसेलीणा पण्णत्ता / तं जहा-कोहपडिसंलीणे, लक्षणा प्रवृत्तिः, तस्य यो निरोधो निषेधः स तथा, शब्दानां माणपडि संलीणे मायापडिसंलीणे, लोभपडि संलीणे / श्रवणवर्जनमित्यर्थः / (साइंदियविसयेत्यादि) श्रोत्रेन्द्रिय -