________________ पडिवज्जिऊण 356 - अभिधानराजेन्द्रः - भाग 5 पडिवासुदेव पडिवजिऊण अव्य० (प्रतिपद्य) अङ्गीकृत्येत्यर्थे , श्रा० / दश०) 1 अ०। प्रदीप इव निर्मूलमेककालमुपगच्छति अवधिज्ञानभेदे, कर्म०१ गृहीत्वेत्यर्थे, आचा०२ श्रु०१चू०२१०१३०। कर्म०1 आ०म०। पडिवज्जित्तए अव्य० (प्रतिपत्तुम) अभ्युपगन्तुमित्यर्थे, स्था०२ ठा० से किं तं पडिवाइ ओहिनाणं ? पडिवाइ ओहिनाणं जं णं 1 उ०। जहण्णेणं अंगुलस्स असंखिज्जयभागं वा संखिज्जयभागं वा पडिवजियव्व त्रि० (प्रतिपत्तव्य) अङ्गीकर्तव्ये, उत्त०३२ अ०॥ बालग्गं वा बालग्गपुहुत्तं वा लिक्खं वा लिक्खपुहुत्तं वा जूयं वा पडिवण्ण त्रि० (प्रतिपन्न) आश्रिते, स्था०७ ठा० / समाश्रिते, सूत्र०२ जूयपुहुत्तं वा जवं वा जवपुहुत्तं वा अंगुलं वा अंगुलपुहुतं वा श्रु०१ अ०। औ०। स्था०। जं०। आचा०। अभ्युपगतवति, स्था०४ पाउं वा पाउपुहुत्तं वा विहत्थि वा विहत्थिपुहुत्तं वा रयणिं वा ठा०१ उ०। रयणिपुहुत्तं वा कुच्छिं वा कुच्छिपुहुत्तं वा धणुं वा धणुपुहुत्तं वा पडिवत्ति स्त्री० (प्रतिपत्ति) प्रतिपदन प्रतिपत्तिः। परिच्छित्ती, आ०म०१ गाउयं वा गाउयपुहुत्तं वा जोयणं वा जोयणपुहुत्तं वा जोयण अ० / प्रकृतयोऽपि प्रतिपत्तिहेतुत्वात्प्रतिपत्तय इत्युच्यन्ते, प्रतिपद्यते सयं वा जोयणसयपुहुत्तं वा जोयणसहस्सं वा जोयणयथावदवगम्यते आभिरिति प्रतिपत्तयः। "लाभाऽऽदिभ्यः" इति करणे सहस्सपुहुत्तं वा जोयणलक्खं वा जोयणलक्खपुहुत्तं वा दिप्रत्ययः / आ०म०१ अ०। परमतरूपे (सू०प्र० 1 पाहु० चं० प्र०) जोयणकोडिं वा जोयणकोडिपहत्तं वा जोयणकोडाकोडिं वा द्रव्याऽऽदिपदार्थाभ्युपगमे, नं०। पञ्चा०। प्रति०।स। सम्यक्रियाऽ- जोयणकोडाकोडिपुहुत्तं वा उक्कोसेणं लोगवा पासित्ता णं भ्युपगमप्रतिपादने, विशे०। गत्यादिद्वाराणामन्यतरैकपरिपूर्ण - पडिवएज्जा। से तं पडिवाइ ओहिणाणं ||5|| गत्यादिद्वारेण जीवाऽऽदिमार्गणायाम्, कर्म० 1 कर्म० / प्रारम्भे, ('से किं तं' इत्यादि) अथ किं तत्प्रतिपाति अवधिज्ञानम् ? सूरिअङ्गीकारे, दश०४ अ०। लाप्रतिवचनप्रदाने, बृ०३ उ०नि०चू०। राह-प्रतिपात्यवधिज्ञानं यत् अवधिज्ञानं जघन्यतः सर्वस्तोकतया परिपाट्याम्, आव० 4 अ०1 भेदे, प्रकारे, आ०चू०१०। 'निच्छ्यस्थ- अङ्गुलस्यासंख्येयभागमात्रं वा संख्येयभागमात्रं वा बालाऽग्रं था पडिवत्ति अववोहिति।" आ०चू०१ अ०॥ बालाग्रपृथक्त्वं वा लिक्षां वा बालाग्राष्टकप्रमाणां लिक्षापृथक्त्वं वा यूका पडिवत्तिसमास पुं० (प्रतिपत्तिसमास) प्रतिपत्तिद्वारद्वयाऽऽदिमार्गणा- वा लिक्षाष्टकभाना यूकापृथक्त्वं वा यवं वायूकाष्टकमानं वा यवपृथक्त्वं याम्, कर्म०१ कर्म०। वाऽङ्गुलं वा अड्गुलपृथक्त्वं वा, एताव-दुत्कर्षेण सर्वप्रचुरतया लोक पडिवत्थूवमा स्त्री० (प्रतिवस्तूपमा) दूरान्तरेऽपि यत्किञ्चित्सामान्येन दृष्ट्वा उपलभ्य प्रतिपतेत् प्रदीप इव नाशमुपयायात्, तस्य भ्राम्यतामुपहासो व्यज्यते तद्व्यञ्जकेऽलङ्कारे, प्रति०। (स च 'चेइय' तथाविधक्षयोपशमजन्यत्वात्। तदेतत्प्रतिपात्यवधिज्ञानं, शेषं सुगमम्। शब्दे तृ०भा० 1213 पृष्ठे "काके' इत्यादिना श्लोकेन दर्शितः) नवरं कुक्षिर्द्विहस्तप्रमाणा, धनुश्चतुर्हस्तप्रमाणम् "पृथक्त्वं, सर्वत्रापि पडिवन्न त्रि० (प्रतिपन्न) अभ्युपगते, "पडिवन्नं अब्भुवगय।'' पाई० ना० द्विप्रभृतिरा नवभ्य" इति सैद्धान्तिक्या परिभाषया द्रष्टव्यम्। नं०। 188 गाथा। पडिवाइय त्रि० (प्रतिपादित) प्रवेदिते; प्रकथिते, आचा० 5 श्रु० 2 अ० पडिवयण न० (प्रतिवचन) आदेशे, विशे० देहि मे पडिवयणं तं तस्स | 3 उ०1 तीर्थकरगणधरैः कथिते, आव०४ अ०। वयणं / " आ०म०१ अ०। पडिवाय पुं० (प्रतिपात) ध्वंसे, आ०म०१ अ०। विशे० / अधःपाते, पडिवयमाण त्रि० (प्रतिपतत्) उच्चैर्गत्वा पुनः पतति, आचा०१ श्रु०६ "जइ उवसंतकसाओ, तहइ अणंतं पुणो विपडिवायं'भ०२ श० अ०४ उ०। 1 उ०। * प्रतिपद्यमान त्रि० प्रथमं प्राप्नुवति,'पडिवज्जमाणओ नाम जो | * प्रतिवाद पुं० उत्तरपक्षे अष्ट० 5 अष्ट० / परोपन्यस्तपक्षप्रतिवचने, द्वा० तप्पढमताए आभिणियोहियणाणं पडिवज्जति।" आ०चू० 1 अ०। / 23 द्वा०॥ पडिवया स्त्री० (प्रतिपत) पक्षस्य प्रथमतिथी, सू० प्र० 10 पाहु०॥ * प्रतिवात पुं० आघ्रायकविवक्षितपुरुषाणां प्रत्यभिमुखवायौ, आ०म० चं०प्र०। १अ०। पडिवा स्त्री० (प्रतिपत्) कृष्णप्रथमतिथौ, आ०क० 1 अ०। चं० प्र० पडिवाल धा० (प्रतिपाल) धातवोऽर्थान्तरेऽपि इति / प्रतीक्षणे, रक्षणे पडिवाइ(ण)त्रि० (प्रतिपातिन्) प्रतिपतनशीलं प्रतिपाति / उत्कर्षण च / पडिवालइ।' प्रतिक्षते, रक्षति वा। प्रा०४ पाद। लोकविषय भूत्वा प्रतिपतति, स्था० 6 ठा० / प्रतिपतनशील, नं०। पडिवासुदेव पुं० (प्रतिवासुदेव) वासुदेवानां प्रतिशत्रुषु तिलकाऽऽदिषु, विशे०। स्था०। आ० म० 1 प्रतिमातिसम्यग्दर्शनमौपशमिकं क्षायोपश- ति०। मिकमित्येतत्सम्यग्दर्शनभेदे, (व्याख्या 'दसण' शब्दे चतुर्थभागे 2426 एएसिणं नवण्हं वासुदेवाणं नव पडिसत्तू होत्था, तं जहा पृष्ठे गता) कियन्तमपि कालं स्थित्वा ततो ध्वंसगमनस्वभावे आ० म० आसगीवे० जाव जरासंधे०जाव स चक्के हिं। स०।