SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ पडिलोम 355 - अमिधानराजेन्द्रः - भाग 5 पडिवाजिउकाम ल्यमुपदिश्यते तादृशे आहरणतद्देशभेदे, यथा-''शट प्रतिशठो भूयात्। संनिविसमाणेसु असिवा सिवा अग्गी सीअलो विसं महुंर स्था० 4 ठा०३ उ०। कल्लालघरेसु अंबिलं साउअंजे रत्तए से अलत्तए जे लाउए से अधुना प्रतिलोमद्वारावयवार्थव्याचिख्यासयाऽऽह अलाउए जे सुंभए से कुसुंभए आलवंते विवलीअभासए। से तं पडिणोमे जह अभओ, पजोयं हरइ अवहिओ संतो। पडिवक्खपएणं। गोविंदवायगो वि य, जह परपक्खं नियत्तेइ / / 1 / / विवक्षितवस्तुधर्मस्य विपरीतो धर्मो विपक्षः तद्वाचकं पदं विपक्षपदं, प्रतिलोमे उदाहरणदोषे यथा अभयोऽभयकुमारः प्रद्योत राजान तन्निष्पन्न किश्चिन्नाम भवति, यथा शृगाली अशिवाऽप्य-माङ्गलिकशब्दहतवान्, अपहृतः सन्नित्येतत् ज्ञापकमिह च त्रिकालगोचरसूत्रप्रदर्शनार्थी परिहारार्थ शिवा भण्यते / किं सर्वदा? नेत्याह-('नवेसु' इत्यादि) तत्र वर्तमाननिर्देश इत्यक्षरार्थः / भावार्थः कथानकादवसेयः। तच यथाऽऽव- ग्रसते बुद्ध्यादीन गुणानिति ग्रामः प्रतीतः, आकरोलोहाद्युत्पत्तिस्थानं, श्यक शिक्षायां तथैव द्रष्टव्यमिति। एवं तावल्लौकिक प्रतिलोमम्। लोकोत्तर नगरंकररहित, खेट-धूलीमयप्राकारोपेतं, कबर्ट कुनगर, मडम्ब सर्वतो तु द्रव्यानुयोगमधिकृत्य सूचयन्नाह-गोविन्देत्यादिगाथादलम्। अनेन च दूरवर्ति सन्निवेशान्तर, द्रोणमुखंजलपथस्थलपथोपेतं, पत्तनं नानादेशाचरणकरणानुयोगमप्यधिकृत्य सूचितमवगन्तव्यम् / आद्यन्तग्रहणे ऽऽगतपण्यस्थानम्। तच द्विधा-जलपत्तनं, स्थलपत्तन च / रत्नभूमिरितन्मध्यपतितस्य तद्ग्रहणेनैव ग्रहणात्तत्र चरणकरणे / 'णो किंचि वि त्यन्ये / आश्रमः-तापसाऽऽदिस्थानं, संबाधः-अतिबहुप्रकारलोकपडिकूल, कातव्वं भवभएण मन्ने सिं। अविणीतसिक्खगाण उ, जयणाएँ सङ्कीर्णस्थानविशेषः, सन्निवेशो-घोषाऽऽदिः। अथवा-ग्रामाऽऽदीनां द्वन्द्वे जहोचियं कुज्जा / / 1 / / " द्रव्यानुयोगे तु गोपेन्द्रवाचकोऽपि च यथा परपक्ष ते च ते सन्निवेशाश्वेत्येवं योज्यते, ततस्तेषु ग्रामाऽऽदिषु नूतनेषु निवर्तयतीत्यर्थः / 'सो य किर तव्वण्णिओ आसि, विणासणनिमित्त निवेश्यमानेष्वशिवाऽपि सा मङ्गलार्थ शिवेत्युच्यते, अन्यदा त्वनियमः, पव्वइआ।पच्छा भावो जाओ।" महावादी जात इत्यर्थः / सूचकमिदमत्र- तथा-कोऽपि कदाचित् के नाऽपि कारणवशेनाग्नि:शीतो, विष 'दव्वट्ठियस्स पजव-णयठियमेयं तु होइ पडिलोमं। मधुरमित्याद्याचष्टे, तथा-कल्पपालगृहेषु किलाऽऽम्लशब्दे समुच्चारिते सुहदुक्खाइ अभावं, इतरेणियरस्स चोइजा / / 1 / / सुरा विनश्यति। अतोऽनिष्टशब्दपरिहारार्थमम्लं स्वादूच्यते, तदेवमेतानि अन्ने उ दिट्टवादि-म्मि किंचि बूया उ किल पडिकूल। शिवाऽऽदीनि विशेषविषयाणि दर्शितानि, साम्प्रत त्वविशेषतो यानि दोरासिएइन्नाए, तिन्नि जहापुच्छ पडिसेहो।।२।।" सर्वदा प्रवर्तन्ते तान्याह-(जो अलत्तए इत्यादि) यो रक्तो लाक्षारसेन, उदाहरणदोषता त्वस्य प्रथमपक्षे साध्यार्थासिद्धः, द्वितीयपक्षे तुशास्त्र- प्राकृतशैल्या कन्प्रत्ययः, स एव रश्रुतेर्लश्रुत्या अलक्तक उच्यते, तथाविरुद्धभाषणादेव भावनीयेति गाथार्थः / दश०१ अ०। अपवादे, ओघ० / यदेव लाति आदते धरति प्रक्षिप्त जलाऽऽदि वस्तु इति निरुक्तेलाबु पडिलोमइत्ता अव्य० (प्रतिलोमयित्वा) प्रतिलोमान् कृत्वा विवादाध्यक्षान् तदेव अलाबु तुम्बकमभिधीयते, य एव, च सुम्भकः शुभवर्णकारी स एव प्रतिपन्थिनो वा सर्वथा सामर्थेऽसति प्रतिलोमं कृत्वा विधीयमाने कुसुभकः, (आलवंते त्ति) आलपन्अत्यर्थं लपन्नसमञ्जसमिति गम्यते, विवादभेदे, स्था०६ ठा०। स किमित्याह (विवलीयभासए त्ति) भाषकाद् विपरीतो विपारीतभाषक पडिलोमपरूवणा स्त्री० (प्रतिलोमप्ररूपणा) पञ्चादानुपूा प्ररूपणा- इति राजदन्ताऽऽदिवत समासः। अभाषक इत्यर्थः। तथा हि-सुबद्धहयाम्, नि०चू०१ उ०। संबद्धं प्रलपन्त कञ्चिद दृष्ट्वालोके वक्तारो भवन्ति-अभाषक एवाऽयं पडिवंसय पुं० (प्रतिवंशक) लघुवंशे, "लोहियक्खपडिवंसगा।" रा०। द्रष्टव्योऽसा-रवचनत्वादिति। प्रतिपक्षनामता यथायोगं सर्वत्र भावनीया। पडिवक्ख पुं० (प्रतिपक्ष) प्रतिकूलः पक्षः प्रतिपक्षः / विरोधिनि, स्या०। ननु च नोगौणादिदं न भिद्यते इति चेत्, नैतदैवं, तस्य कुन्ताऽऽदियथाऽबहुश्रुतस्य बहुश्रुतः प्रतिपक्षः। नि०चू०१ उ० अन्यशब्दार्थे, व्य० प्रवृत्तिनिमित्ताभावमात्रेणैवोक्तत्वाद्, अस्य तु प्रतिपक्षधर्मवाच-कत्व७ उ० / अभिहितार्थविपर्यये, आ०म० 1 अ० तुल्यपक्षे, ओघ० / सापेक्षत्वाद् इति विशेषः / अनु०। अपवादे, यथा शृगाली अशिवाऽप्यद्वितीयपदे, बृ०१उ०२ प्रक० द्वितीयपक्षदृष्टान्तभूते, स्था० 4 ठा०१ माङ्गलिकशब्दपरिहारार्थ शिवा भण्यते,किंसर्वदा? नेत्याह- "नवेसु" उ० / शत्रौ, सत्तू अरी अमित्तो, रिऊ अराईय पडिवक्खो '' पाइ० ना० इत्यादि / ओघ०। 35 गाथा। पडिवक्खवयण न० (प्रतिपक्षवचन) उत्तरवचने, जी०१ प्रति०। पडिवक्खदुगंछा स्त्री० (प्रतिपक्षजुगुप्सा) मिथ्यात्वप्राणिवधाऽऽद्युद्- पडिवक्खवाय पुं० (प्रतिपक्षवात) शीतोष्णाऽऽदिके वाते, आचा० 1 वेगे, पञ्चा०१ विव०। श्रु०१ अ०७उ०। पडिवक्खपय न० (प्रतिपक्षपद) विवक्षितवस्तुधर्मस्य विपरीतो धर्मो | पडिवजमाण त्रि० (प्रतिपद्यमान) अङ्गीकु र्वति, आचा०१ श्रु०१ विपरीतपक्षस्तवाचकं पदं विवक्षितपदम्। विरुद्धार्थके पदे, अनु०।। अ०७ उ०। से किं तं पडिवक्खपएणं ? पडिवक्खपएणं नवेसु गामागरण- | पडिवजिउकाम त्रि० (प्रतिपत्तुकाम) अभ्युपगन्तुमनसि, पञ्चा० 18 गरखेड कटवडमडं वदोणमुहपट्टणासमसंवाह-संनिवेसेसु विव०।
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy