________________ पडिलेहणा 354 - अभिधानराजेन्द्रः - भाग 5 पडिलोम डिगाहिया दुवालसं छप्पइयाओ पडिगाहित्ता णं तं च कयवरं ज्ञेयम् / जीत० / मात्रकस्य भिक्षापात्रकस्य प्रमादेनाप्रतिलेखने परिट्ठयेऊणं इरियं णं पडिक्कमेज्जा, चउत्थं अपचुप्पेहियं कयवरं पञ्चकल्याणक प्रायश्चित्तम्। जीत०। (यथाछन्दः 'अहाछंद' शब्दे प्रथम परिट्ठवेज्जा उवट्ठावणं जइणं छप्पयाओ हवेजा, अहा णं नत्थि भागे 864 पृष्ठ प्रतिलेखनाविषयां शङ्काम-करोत्) संध्याप्रतिलेखनाया तओ दुवासं एवं वसहिं उवहिं पच्चुप्पेहिऊणं समाहिं खइरोल्लगं | पश्चाद्धर्मध्वजप्रतिलेखन विधीयते, प्रभातप्रतिलेखनायां च पूर्व, तत्र च ण परिट्ठवेजा, चतुत्थं अणुग्गए सूरिए समाहिं वा खयरोल्लगं को हेतुरिति प्रश्श्रे, उत्तरम्-ओघनियुक्तियतिदिनचर्याऽऽदिषु तथाक्तिरेव वा परिवेज्जा, आयंबिलं हरियकायसंततेइ वा वीयकायसंततेइ हेतुरिति / 80 प्र० 1 सेन० 1 उल्ला० / श्रावकैः पौषधोपधानाऽऽदिषु वातसकायेवंइदियाइहिं वा संततेथंडिले समाहिं वा खइरोलगं संध्याप्रतिलेखनाया क्रियमाणायां 'पडिलेहणा पडिले हावउ'' वा परिवेज्जा, अन्नयरं वा उच्चाराइयं बोसिरिज, पुरिमड्ढे इत्यादेशमार्गणाननतरं यतिकाजकोद्धारे उपधिमुखपोत्तिकाप्रतिएक्कासणगायंबिलमहक्कमेणं जइ णं णो उद्दवणं संभवेजा, अहा लेखनानन्तरं उपधि-प्रतिलेखने कृतेतत्काजकोद्धारः कृतो विलोक्यते, णं उद्दवणा संभाविए तओ खमणं तं च थंडिलं पुणरवि, न वेति प्रश्रे, उत्तरम्-पूर्व काजकोद्वारे कृतेऽप्युपधिप्रतिलेखनानन्तर जागरिऊणं नीसंकं काऊण पुणरवि आलाएत्ता णं जहाजोगं तत्का-जकोद्धारः कृतो विलोक्यत इति। 182 प्र० / सेन० 2 उल्ला० / पायच्छित्तं ण पडिगेहेजा तओ उवट्ठाणं समाहिं परिद्ववेमाणे व्याख्यानवेलायां कृतसामायिकः श्राद्ध आदेशमार्गणापूर्वकं प्रतिलेखना सागारिएणं संचिक्खीयए संचिक्खियमाणो वा परिट्ठवेज्जा,खवणं करोति, अन्यथा वेति प्रश्ने, उत्तरम-सामायिकमध्ये प्रतिलेखनाऽऽदेशअपच्युपेहिय थंडिल्ले जं किंचि वोसिरेज्जा, तत्थोवट्ठावणं एवं मार्गणं यौक्तिकमिति / 165 प्र० / सेन० 2 उल्ला०। मुत्कलः श्राद्धः स्थापनाप्रतिलेखनां करोति, तथा-'पडिलेहणा पडिलेहायूं" इत्यादेश वसहिं उवहिं पच्चुप्पहित्ता णं समाही, खइरोल्लगं च परिहवेत्ता णं एगग्गमणसो आउत्तो विहीए सुत्तत्यमणुसरेमाणो इरियं न मार्गयित्वा प्रतिलिख्यान्यथा वेति प्रश्रे, उत्तरम्-मुत्कलः श्राद्धः प्रतिलेखनाऽऽदेशं मार्गयित्वा मुखवस्त्रिका प्रतिलिख्य परिधानवस्त्र पडिक्कमेजा, एक्कासणं मुहणंतगेणं विणा इरियं पडिक्कमेज्जा, वंदणपडिक्कमणं वा करेजा, जंभाएज्ज वा, सज्झायं वा करेजा परावृत्त्य च स्थापनाः प्रतिलिखति, परं पौषधसामायिकं विना "पडिलेहणा पडिलेहावू' इत्यादेशं न सार्गयतीति परम्पराऽस्तीति / वायणादी सव्वत्थ पुरिमळू, एवं च इरियं पडिक मित्ता णं 54 प्र०। सेन० 3 उल्ला०। सुकुमालपम्हलअवोप्पडअविकिट्ठणं अविद्धदंडेणं दंडापुंछण पडिलेहणासील त्रि० (प्रत्युपेक्षणाशील) प्रमार्जनाशीले, कल्प० 3 गेणं वसहिं ण पमज्जे एक्कासणगं बाहिरियाए वा वसहिमोहा अधि० 6 क्षण। रिज्जा, उवट्ठावणं वसहीए दंडापुंछणगं दाऊणं कयवरं ण पडिलेहणिया स्त्री० (प्रतिलेखनिका) प्रतिपूर्वकस्य 'लिख' अक्षरपरिद्ववेज्जा, चउत्थं अपच्चुप्पेहियं कयवरं परिट्ठवेज्जा विन्यासे इत्यस्य भावे ल्युडन्तस्य प्रयोगः / "उपर्गेण धात्वर्था, दुवालसंजइणं छप्पइयाओ ण हवेज्जा आहाण्णं हवेज्जा तओ बलादन्यत्र नीयते।'' इति न्यायादागमानुसरेण क्षेत्राऽऽदेर्निरूपणायाम, णं उवट्ठावणं वसहीसंतियं कयवरं पच्चुप्पेहमाणेण जाओ घ०३ अधि०। छप्पइयाओ, तत्थ अन्निसिऊणं अण्णेसिऊणं समुचिणिय पडिलेहित्तए अध्य० (प्रत्युपेक्षितुम्) निरीक्षितुमित्यर्थे, स्था०३ ठा० समुचिणिय पडिगाहिया ताओ जइ णं ण सव्वेसिं भिक्खूणं ३उ०॥ संविभाविऊणं देज्जा तओ एक्कासणगं, जइ सयमेव अत्तणा पडिले हित्ता अव्य० (प्रत्युपेक्ष्य) दृष्ट्वा यथावदृपलभ्येत्यर्थे, आचा०१ ताओ छण्णइयाओ पडिग्गहेज्जा, अह णं ण संविभाविउं श्रु०१ अ०७ उ० / पर्यालोच्याऽऽगम्येत्यर्थे, आचा०१ श्रु०८ अ०३ दिज्जा, णय अत्तणो पडिगाहेज्जा, तओ पारंचियं, एवं वसहिं उ०। सूत्र० / चक्षुषा प्रमृज्येत्यर्थे, दश० 5 अ० 1 उ० पौनः पुन्येन दंडापुंछणगेणं विहीए य पमज्जिऊणं कयवरं पच्चुप्पेहेऊणं सम्यक् प्रमृज्येत्यर्थे, दश०५ अ० 1 उ०। चक्षुषा प्रमृज्येत्यर्थे, दश०५ छप्पइयाओ संविभाविऊणं वयं च कयवरं ण परिवेज्जा, अ० 1 उ०। आचा०। परिट्ठवित्ताणंदसमं विहीए अच्चंतोवउत्ता एगग्गभणे से पयंपएणं पडिलेहिय त्रि० (प्रत्युपेक्षित) पर्यालोचिते, आचा०१ श्रु०४ अ०२ उ०। तु सुत्तत्थोभयं सरमाणे जे णं भिक्खू ण इरियं पडिक्कमेज्जा पडिलेहियव्व त्रि० (प्रतिलेखितव्य) परिहर्तव्यतया विचारणीये, कल्प० तस्स य आयंविलखमणं पच्छित्तं निदिसिज्जा। महा०१चू०। 1 1 अधि०५ क्षण। प्रतिलेखनाविस्मारणे विस्मार्य प्रतिलेखनां गुरुणामनिवेदने प्रेक्षेत | पडिलोम त्रि० (प्रतिलोम) प्रतिकूले , व्य० 2 उ० / सूत्र० / जघन्यम्, मध्यमस्य, उत्कृष्टस्य च सर्वरिंमश्वोषधौ विच्युतलब्धे पश्चान्मुखे, विशे० / उक्तविपरीते, उत्त०१ अ० / इन्द्रियमन - विस्मारितप्रतिलेखने प्रतिलेखत इति गुरुणामनिवेदिते चाऽऽचामा- | सोरनाल्हादकत्वात् अनुकू लगन्धाऽऽदित्वाद् विपरीतगन्धाम्लम् / इदं च मुखवस्त्रिकारजोहरणव्यतिरिक्तरयोपधेः प्रायश्चित्तं / ऽऽदौ, आचा०२ श्रु० 1 चू०२ अ०२ उ० / स्था० यत्र प्रातिकू