________________ पडिलेहणा 353 - अभिधानराजेन्द्रः - भाग 5 पडिलेहणा अधिकासिका भूभयः संज्ञावेगेनानुत्पीडितः सुखेनैव गन्तुं शक्नोति, ता एवंविधा अन्तर्मध्ये अङ्गणस्य तिस्रः प्रत्युपेक्षणीयाः। कथम्? एका स्थण्डिलभूमिर्वरातेरासन्ना, अन्या मध्ये, अन्या दूरे; एवनेतास्तिस्रः स्थण्डिलभूमयो भवन्तिा तथा अन्यास्तिस्त्र एव तस्मिन्नेवागणे असन्नतरे भवन्ति। अनधिकासिकाः संज्ञावेगेनोत्पीडितःसन्याति, ता अपि तिरत्र एव भवन्ति-एका वसतेरासन्नतरे प्रदेशे, अन्या मध्ये अन्या दूरे। एवमेव अन्तर्मध्ये अङ्गणस्य षड् भवन्ति, तथा षट् च बाह्यत इति अङ्गणस्य बाहेः षडेवमेव भवन्ति। एमेव य पासवणे, वारस चउवीसयं तु पेहित्ता। कालस्स य तिन्नि भवे, अह सूरो अत्थमुवयाइ / / 942 // एवमेव प्ररनवणे कायिकायां द्वादश भूमयः प्रत्युपेक्ष्यन्ते, षडङ्गणमध्ये, षडङ्गणबाह्यतो भवन्ति। एवमेताः सर्वा एव उच्चारे कायिका भूमयश्चतुविशतिः, ताः प्रत्युपेक्ष्य पुनश्च कालस्यापि ग्रहणे तिस्र एव भूमयः प्रत्युपेक्षणीया भवन्ति / ताश्च कालभूमयो जघन्येन हस्तान्तरिताः प्रत्युपेक्ष्यन्ते / एवमनेन प्रकारेण कृतेन अथ-यथा सूर्यः अस्तमुपयाति तथा कर्त्तव्याः / ओघ०। बृ०। उचारप्रस्रवणभूमीनां प्रत्युपेक्षणासूत्रम्जे मिक्खू साणुप्पाए उच्चारपासवणभूमि ण पडिलेहेइ, ण पडिलेहतं वा साइज्जइ / / 138 / / साणुप्पाओ णाम- चउभागावसेसचरिमाए उच्चारपासवणभूमीओ पडिलेहेयवाओ त्ति, ततो कालस्स पडिलेहेति एस साणुप्पाओ, जति (0 पडिलेहेति तो मासलहं, आणादिया दोसा। गाहापासवणुच्चारं जो, भूमी य अणुप्पदे ण पडिलेहे। सो आणा अणवत्थं, मिच्छत्तविराधणं पावे / / 290 / / अपडिलेहिते इमे दोसाछक्कायाण विराधण, अहिविच्छुअखाणुमुत्तमादीसु। वोसिरणणिरोधे सुं.दोसालू संजमा यापि॥२६१।। अपडिलेहिते जति वोसिरति ततो दव्वओ छकायविराहणा संभवति। भावतो पुण विराधित्ता एस संजमविराहणा। अपडिलेहिते-अहिविच्छुगादिणा खजति आयविराहणा। अपडिलेहिते मुत्तेण वा, पुरीसेण वा, आदिसद्दातो वंतपित्तादिणा पायं लेवाउज्ज, ततो उवकरणविणासो वा, सेहविपरिणामो वा / अपडिलेहियं वा थंडिल ति णिरोह करेति, ण वोसिरति। एवं च- 'मुत्तणिरोहे चक्खुं, वच्चाणिरोहे ये जीवियं चयइ / ' एत्थ वि आयविराहणा। जम्हा एते दोस तम्हाचतुभागऽवसेसाए, चरिमाए पोरिसी, तम्हा तु / पयतो पडिलेहिज्जा, पासवणुच्चारमादीणं ! // 262 / / चरिमा पच्छिमा, पयतो प्रयत्नवान् भवे। कारणे ण पडिलेहेज्जा वि गेलण्णे रायदुहे, अद्धाणे संभमे भएगतरे / गामणुगाम वियाले, अणुपत्ते वा ण पडिलेहे // 263 / / गिलाणो ण पडिलेहति / मासर्कप्पविहारे गामाओ गच्छतो अण्णो अणुकूलो गामो गामाणुगामो, तं वियाले अणुपत्तो ण पडिलेहे / एतेहि कारणेहि अप्पडिले हें तो सुद्धो। सूत्रम्जे मिक्खू तओ उच्चारपासवणभूमीओ न पडिलेहेइन पडिलेहतं वा साइज्जइ / / 13 / / तओ त्रयः सूचनात्सूत्रमिति द्वादशविकल्पप्रदर्शनार्थ त्रयो ग्रहणम् अपिडलेहतरस मासलहुं, आणादिया य दोसा / पासवणुच्चारगाहा (260) अंतो णिवेसणस्स काइयभूमीओ, बहिं णिवेसणस्सा एवं चेव छक्काइयभूमीओ, एवं पासवणे वारस सण्णाभूमीओ, एवं च ता सव्वाओ चउव्वीस, जो एया ण पडिलेहति, तस्स आणादिया दोसा / सो आणा गाहा-(२६०) छक्कायगाहा (261) किं णिमित्तं तिणि तिण्णि पडिलेहिज्जति? कयाति एक्कस्स वाघातो भवति, ततो वितियाऽऽदिसु परिढविज्जति, पासवणे तपो अपहरणे चेल्लगओ दिलुतो भाणियव्वो, अणधियासिकाणं कोवि अतीव उव्वाहितो जाव दूरं वञ्चति ताव आयविराहणा भवे, तेण आसपणे पेहे। वितियपदे गेलण्णगाहा (263)" नि०० 4 उ०। कालग्रहणमपडिलेहेइ पमत्ते, अवडज्झइ पावकंबलं / पडिलेहणाअणाउत्ते, पावसमणे त्ति वुथइ।।। पडिलेहइ पमत्ते, किंचि हु निसामिआ। गुरुं परिभावए निचं, पावसमणे त्ति वुच्चइ ||10|| उत्त०१७ अ०। (इति पापसमण' शब्दे व्याख्यास्यते) अविधिप्रत्युपेक्षणे प्रायश्चित्तम्दिया तुयट्टेज्जा दुवालसं पडिक्कमणं काउं गुरुपायमूलं वसहिं संदिस्सावेज्जा, ताण ण पच्चुप्पेहइ, चउत्थं वसहिं पच्चुप्पेहिऊणं ण संपवेएज्जा, छ8 वसहिं असंपवित्ता णं रयहरणं पच्चुप्पेहिजा, पुरिमर्ल्ड रयहरणविहीए पच्चुप्पेहित्ता णं गुरुपायमूलं मुहणंतगं पच्चुप्पेहिय उवहिं संदिसावेज्जा, पुरिमळ मुहणंतगं णं अपच्चुप्पेहिएणं उव हिं संदिस्सावेजा पुरिमळू असंदिसावियं उवहिं पच्चुप्पेहेन्जा, पुरिमडं अणुवउत्ता वसहिं वा पच्चुप्पेहिज्जा, दुवालसं अविहीए वसहिं वा अन्नयरं वा भंडमत्तोवगरणजायं किंचि अणुवउत्तमप्पमत्तो पच्चुप्पेहिज्जा, दुवालसं वसहिं वा उवहिं वा भंडमत्तोवगरणं च अपडिलेहियं वा दुप्पडिलेहियं वा परिभुजेजा, दुवालसं वसहिं वा उवहिं वा भंडमत्तोवगरणं वा ण पच्चुप्पे हिज्जा, उवट्ठावणं एवं वसहिं उवहिं पच्चुपे हित्ता णं जम्मि पएसे संथारयं जम्मि उपएसे उवहीए पच्चुप्पेहणं कयं, तं थामं निउणं लहुयलहुयं तं दंडापुंछगेण वा रयहरणेण वा साहरेत्ता णं तं च कयवरं पच्चुप्पे हितुं छप्पइयाओ ण प