________________ पडिलेहणा 346 - अभिधानराजेन्द्रः - भाग 5 पडिलेहणा इदानी भाष्यकारः प्रतिपदं व्याख्यानयन्नाहपसिदिलमघणमणिसयं, विसमग्गहणे च कोणं च। भूमीकर-लोलणया, कत्तणगहणेग आमोसा / / 431 // (पसिढिल त्ति) प्रसिथिलमघनमदृढ गृह्णाति / अतिशयं वा, अत्रुटितं वा प्रसिथिलमुच्यते / "पसिढिल त्ति' गतम् ।।पलंव त्ति) भण्यते / विषमग्रहणे सति लम्बकोण भवति वस्त्रम् / / पलवं ति" गतम् / "लोला'' भण्यते अत्राऽऽह पभूमीकरलोलणया भूमौ लोलयति करे हस्ते वा लोलयति प्रत्युपेक्षयन् / "लोल त्ति''गतम् [एगामोस त्ति भण्यते / तत्राऽऽह- [कत्तणगह-णेगआमोसा मध्ये च वस्त्रं गृहीत्वा तावदाकर्तनं करोति यावत् त्रिभागशेषग्रहणं जातम्। इयमेका मोसा,एक धर्षणामित्यर्थः / अथवा-आकर्षणग्रहणे च अनेक अमोसा अनेकानि स्पर्शनानि तद्वस्त्रमनेकधा स्पृशति। "एकामोस तित'' गतम्। "अणेगरूवधुण त्ति' [430 गा० भण्यतेधुणणं त्तिण्ह परेणं, बहूणि वा घेत्तु एकओ धुणइ। खोडणपमञ्जणासु य, संकिऐं गणणं करे पमाई च // 432|| धूनना कम्पना त्रयाणां ''पुरिमाणां" परत उपरिष्टाद्यत्त करोति / अत्र च त्रयाणां परत इति यदुक्तं तदेकवस्त्रापेक्ष या बहूनि वा गृहीत्वा वस्त्राणि एकीकृत्य यौगपद्येनापि प्रस्फोटयति 'अणेगधुणे त्ति' भणियं। ''कुणइ पमाणे पमायं ति" भण्णति। तथाऽऽह- [खोडणपमजणासुय) खोटनकेषु नवसु, प्रमार्जनासु च नवसु न प्रमादं करोति। "कुणइ पमाणे पमाय ति'' गतम्। 'संकिऍ गणणोवर्ग ति" भण्णइ। अत्राऽऽह-(संकिएँ गणणं करे पमादी य त्ति शङ्किते सति गणना करोति यः स प्रमादी भवति। एवमियमित्थंभूता प्रत्युपेक्षणा न कर्तव्या इति स्थितम्। ओघ / (प्रमादप्रतिलेखना 'पमायपडिलेहा' शब्दे वक्ष्यते) (अप्रमादप्रतिलेखना 'अपमायपडिलेहा' शब्दे प्रथमभागे 566 पृष्ठे गता) अनतिरिक्ता कर्त्तव्या प्रत्युपेक्षणा, किंविशिष्टा पुनः कर्तव्येति? आह अणुणऽतिरित्तपडिलेहा, अविवजासाइ पढमओ सुद्धो। पढम पयं पसत्थं, सेसाणि उ अप्पसत्थाणि // 433 / / अन्यूना अनतिरिक्ता अविपर्यासेन प्रत्युपेक्षणा कर्तव्या ।एभिः त्रिभिः पदै अष्टौ भङ्गाः सूचिताः / तेषां चैषा स्थापनाएतेषां प्रथम पद प्रशस्त शेषाणि तु अप्रशस्तानि अE 31 नादेयानि / इदानीं भाष्यकारः शुद्धाशुद्धप्रदर्शनायाऽऽहण वि ऊणा णऽतिरित्ता, अविवच्चासा वि पढमओ सुद्धो। सेसा हुंति असुद्धा, उवरिल्ला संति जे भंगा।।४३४॥ नापि न्यूना, नाप्यतिरिक्ता, विपर्यासेन च, अत्र प्रथमो भङ्गकः शुद्धः, शेष सुगमम्। इदानीं ये अशुद्धाः सप्त भङ्ग का दर्शितास्ते एवं भवन्तिखोडणपमज्जवेला-सु ण च ऊणहिया मुणेयव्वा / अरुणावस्सगपुव्वं, परोप्परं पाणिपडिलेहा / / 435 / / खोटका यदि ऊना अधिका वा क्रियन्ते, ततः अशुद्धता भवति। | प्रमार्जना च नवसंख्या यदि न्यूना अधिका वा क्रियते ततोऽशुद्धता भवति, वेलायां च न्यूनायामधिकायां वा प्रत्युपेक्षणायां क्रियमाणायामशुद्धा भङ्गाका भवन्ति विज्ञेयाः / उत्तरार्धव्याख्या तु पूर्व गता। ओघ०। उपधिविपर्यासः। यदुक्तमपुरिसुपहिविवच्चासो, सागरिऐं करेज्ज उवहिवधासं। आपुच्छित्ता च गुरुं, पडुच्चमाणेतरे वितह / / 437 / / तत्र विपर्यासो द्विविधः-पुरुषविपर्यासः, उपधिविपर्यासश्च / तत्र उपधिविपर्यासप्रतिपादनायाऽऽह-(सागारिए करेज उवहिवच्चारा ति) सागारिके स्तेनाऽऽदिके सत्यागते विपर्यासः क्रियते। प्रत्युपेक्षणायां प्रथम पात्रकाणि प्रत्युपेक्षन्ते, पश्चाद्वस्त्राणि / एवमयं प्रत्युषसि विपर्यासः प्रत्युपेक्षणायाः / एवं विकालेऽपि सागारिकानागन्तुकान ज्ञात्वा इदानीं पुरुषविपर्यास उच्यते। तत्राऽऽह-(आपुच्छित्ता च गुरुं, पडुनमाणे ति) आपृच्छ्य गुरुभात्मीयामुपधिं ग्लानसत्का वा प्रत्युपेक्षणे पुरुषविपर्यास उच्यते। कदा ? अत आह-(पडुच्चमाणे) यदा आभिग्रहिका उपधिप्रत्युपेक्षकाः (पडुच्चं त्ति) पर्याप्यन्ते तदैवं करोति। (इतरे वितहं ति) इतरे आभिग्राहिका यदान सन्ति तदा प्रथममात्मीयामुपधिं प्रत्युपेक्षमाणस्य वितथमनाचारो भवतीत्यर्थः। तत्र न केवल प्रत्युपेक्षणकाले उपधिविपर्यास कुर्वतो वितथमनाचारो भवति। एवं च वितथं भवतिपडिलेहणं करेंतो, मिहो कहं कुणइ जणवयकहं वा / देह व पच्चक्खाणं, वाएइ सयं पडिलहइ वा / / 438 / / प्रत्युपेक्षणां कुर्वन् मिथः कथा मैथुनसंबद्धा कथां करोति। जनपदकथां वा / प्रत्याख्यानं वा,श्रावकाऽऽदेर्ददाति, वाचयति किश्चित्साधु पाठयतीत्यर्थः / (सयं पडिलहइ वा) स्वयं प्रतीच्छति-आत्मना वा आलापकं दीयभानं प्रतीच्छति गृह्णाति। एतच्च वक्ष्यमाणं कुर्वन षण्णामपि जीवनिकायानां विराधको भवतीत्यर्थः। इत्यत आहपुढवीआउक्काए-तेऊवाऊवणस्सइतसाणं / पडिलेहणापमत्तो, छण्हं तु विगहओ होई / / 436 / / सुगमा / / 436 // कथं पुनः षण्णामपि कायान विराधकः ? अत आहघडगार पलुट्टणया, मट्टिय अगणी य कुंथुबीयाइ। उदगगया य तसेतर, उम्मकसंघट्ट झावणया॥४४०।। स हि साधुः कुम्भकाराऽऽदिवसतौ प्रत्युपेक्षणां कुर्वन्ननुपयुक्तः तोयघटाऽऽदिषु प्रलोटयेत् / स च तोयभृतो घटः मृतिकाऽग्रिवीज कुन्थ्वादीनां उपरि प्रलुठितः, ततश्चैतान् व्यापादयेत्, यत्राग्निस्तत्र वायुरप्यवश्यंभावी / अथवा-अनया भङ्गया षण्णां कायानां व्यापादकाः (उदगगया य तसेतर त्ति) ये त्रसा उदकघटे पूतरकाऽदयः (इतर त्ति) वनस्पतिकायाश्च / तथा वस्त्रान्ते नवे उल्मुकं संघट्टयेत् चालयेत्, त