________________ पडिलेहणा 347 - अभिधानराजेन्द्रः - भाग 5 पडिलेहणा तश्वपझावणय त्तिब तेनोल्मुकेन चालितेन सता प्रदीपनकं संजातं, ततश्च संयमाऽऽत्मविराधना जातेति / अथोपयुक्तः प्रत्युपेक्षणां करोति, तत एतेषामेव षण्णां जीवनिकायानामाराधको भवति / एतदेवाऽऽहपुढवीआउक्काए-तेऊवाऊवणस्सइतसाणं। पडिलेहणमावन्नो, छण्हं आराहओ होइ॥४४१॥ सुगमा, णवरं आराधकोऽविराधको भवति, न केवलं प्रत्युपेक्षणा, | अन्योऽपि यः कश्चिद्व्यापारो भगवन्मते सम्यक् युज्यते, स एव | दुःखक्षयाय भवति। तदेवाऽऽहजोगे जोगे जिणसा-सणम्मि दुक्खक्खयाएँ पउज्जंते। अन्नोन्नमबाहाए, असवत्तो होइ कायव्वो॥४४२।। योग योग इति वीप्सा, ततश्च व्यापारः जिनशासने दुःखक्षयाय प्रयुज्यमानः / कथम् ? अन्योन्याबाधया परस्परमपीडया। एतदुक्तं भवति-यथा क्रिया क्रियमाणा अन्येन क्रियान्तरेण न बाध्यत एवमन्योन्यायाधया प्रयुज्यमानः असपत्नोऽविरुद्धो भवति कर्तव्य इति। इदानी फलं प्रदर्शयन्नाहजोगे जोगे जिणसा-सणम्मि दुक्खखयाएँ पउजते। एकेक्वम्मि अणंता, वस॒ता केवली जाया॥४४३।। सुगमा। नवरम-एकैकस्मिन् योगे व्यापारे वर्तमाना अनन्ताः केवलिनो | जाता इति। एवं पडिलेहित्ता, अईअकाले अणंतगा सिद्धा। चोयगवयणं सययं, पडिलेहामो जओ सिद्धा॥४४४|| एवं प्रत्युपेक्षणां कुर्वन्तः-अतीतकाले अनन्ताः सिद्धाः। एवमा- | चार्येणोक्ते सति (चोदगवयणं) अत्र चोदकवचनं चोदकपक्षः / किं तदित्याह- [सययं पडिलेहामो] यद्येवं प्रत्युपेक्षणाप्रभावादनन्ताः सिद्धाः, ततः सततमेव प्रत्युपेक्षणामेव कुर्मः, किमन्येन योगेनानुष्ठितेन, यतस्तत एव सिद्धिर्भवति। आचार्य आहसेसेसु अवट्टतो, पडिलेहंतो वि देसमाराहे / जइ पुण सव्वाराहण-मिच्छसि तेणं निसामेहि।।४४५।।। शेषेषु योगेषु अवर्तमानः सम्यक् शास्त्रोक्तेन न्यायेन प्रत्युपेक्षणां कुर्वन्नपि देशत आराधक एवाऽसौ, नतु सर्वमाराधितं भवति। तेन यदि | पुनः संपूर्णाऽऽराधनामिच्छसीत्यादि सुगमम्। ओघ०। गाहापडिलेहणा तु तस्सा-काले सहोस णिहोसा। हीणऽतिरित्ता य तहा, उक्कमकमतो य णायव्वा / / 625 / / इदाणिं हीणातिरित्ते ति दारं पडिलेहणगाहा। (पडिलेहण पप्फोडणपमज्जणा य ति) ततो अहीणमतिरित्ता कायव्वा / हीणातिरित्ते दारं गतं / उक्कमकमतो त्ति दारंउवधिपुरिसे तिसु। उवधिम्मि पच्चूसे पुवं मुहपोती, ततो रयहरण। ततो णिसज्जा, ततो बाहिरणिसेज्जा, चोलपट्टो, कप्पं, उत्तरपट्ट संथारं, पत्तं दंडगो य एस कमो। अण्णहा उक्कमो पुरिसेस पुव्वं आयरियरस, पच्छा परिणीयतो गिलाणसेहादियाण अण्णहा उक्कमो / उक्कर्म पडिलेहणाए य पच्छित्तं / इदाणिं पडिलेहणदारं गाहापडिलेहण पप्फोडण, पमन्जणा चेव जा जहिं कमति। तिविहम्मि वि उवहिम्मी, तमहं वोच्छं समासेणं / 626 / चक्खुणा पडिलेहणा उक्कोडगप्पदाणं पप्फोडणा मुहपोत्तियरयहरणगोच्छगेहिं पमज्जणा / एताओ तिविहोपकरणे जहण्णमज्झिमुक्कोसे जा जत्थ संभवति तं समासतो भणामि। गाहापडिलेहणा य वत्थे ,पाए य भवंति दोसा तु / पडिलेहणा पमज्जण, पातादीयाण दोसया होंति / 627 / वत्थे पडिलेहणपप्फोडणाओ दोसा भवंति पाणित्ति हत्थो, तत्थ पडिलेहणपमजणाओ दोसा भवंति अह णिविडेंति त्ति पप्फोडणा, सा अविधि त्ति काऊण भवति।पाते दण्डगे,आदिसद्दातो पीठफलगसंथारागसेजाए य पडिलेहणपमञ्जणा दोसा भवंति। पायवत्थेसु पप्फोडणप्रदर्शनार्थमाहरत्तिं पमजणं पुण, भणिता पडिलेहणा य णत्थि त्ति। पडिलेहगा केति आयरिया भणंति-पडिलेहिए पाते जमंगुलीहिं आहिंडति सा पप्फोडणा, पडलवत्थेसु। गोच्छकपदेसे सरियाहि णियमा पमज्जणा संभवति न केषाञ्चिन्मतमित्यर्थः / इदाणिं पडि-लेहण पमजण पप्फोडणादिवसतो का कत्थ संभवति त्ति भण्णति-(पडिलेदोगाहा (सार्द्धगाथा पुस्तके नास्ति।)) पादादिए उवकरणे जहा संभवदिवसतो तिण्णि वि संभवति।राओय पप्पोडणपमजणाय दोसा भवंति पडिलेहणा ण संभवति अचक्खुविसयाओ। पडिहेण त्ति दारं गतं। नि०चू०२ उ०। गाहाचाउम्मासुक्कोसे, मासिय मज्झे य पंच य जहण्णे। तिविधम्मि वि उवधिम्मी, तिविधा आरोवणा भणिता।।६३७।। उक्कोसे चाउम्मासो।मज्झिमे मासो, जहन्ने पणगं। तिविधा जहण्णमज्झिमणुक्कोसा। गाहाइत्तरिओ पुण उवधी, जहण्णओ मज्झिमो य णातव्वो। सुत्तणिवातो मज्झिमों, तमपडिलेहेंति य आणादी।।६३८|| इत्तरगहणातो जहण्णमज्झिमे सुत्तणिवाओ, मज्झिमे तमपडिलेहंतस्स आणाइया दोसा इमे संजमदोसा। गाहाघणसंताणगपणगे, घरकोइलियादिपसवणं वा वि। हितणट्ठ जाणणट्ठा, विच्छयतह सेट्ठकारी य॥६३६।। घणसंताणगे त्ति। अपेहिए लूतापुडग संबज्झति, पणगो उल्ली अपेहिते भवति / गिहिकोइला पसवति / हियणटुं वा संभारियं भवति, गिम्हे विच्छुगसप्पादिया पविसति, अपेहिते तेहिं वि आयविराहणा भवति / सेट्टयारिया धणारियारिह करेज / जम्हाएते दोसा तम्हा सव्वोवही दुसंझं पडिलेहियव्वो।