SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ पडिलेहणा 340 - अभिधानराजेन्द्रः - भाग 5 पडिलेहणा द्रव्यमिति द्वारपरामर्शः प ठाणफल त्ति ब स्थानमवस्थितिः फलकानामवस्थितिं पश्यति, तानि हि वर्षाकाल एव गृह्यन्ते, न शेषकाले, सन प्रविष्ट शेषकालेऽपि फलकानि संगृहीतानि पश्यति [सेजाउ ति] शेरतेऽस्यामिति शय्या आस्तरण, तदास्तृतमेवाऽऽस्ते, संस्तारकस्तृणमयः प्रकीर्यते। अथ तृणानि स्वपदि संस्तृतानि तत्र संस्तारके पश्यति [काय त्ति] कायिकीभूमि गृहस्थसंबद्धा पश्यति, (उच्चार त्ति) गृहस्थैः सह पुरीषव्युत्सर्गकुर्वन्ति। अथवा- [उचारं ति] श्लेष्मणः परिष्ठापनमङ्गणे कुर्वन्ति, एवं स साधुः पश्यति / इयमभ्यन्तरा द्रव्यप्रल्युपेक्षणा। इदानीमभ्यन्तरां भावप्रत्युपंक्षणां प्रतिपादयन्नाहकंदप्पगीयविकहा, विग्गह किड्डाय भावम्मि॥१६८।। [कंदप्पगीयविगह त्ति कन्दर्पगीतविकथाः कुर्वन्ति। तथा-पविग्गह त्ति ब विग्रहः कलहस्तं कुर्वन्ति / (किड्डुत्ति) पाशकपकैः क्रीडन्ति [भावम्मि] भावविषया प्रत्युपेक्षणा। उक्ता अभ्यन्तरा भावप्रत्युपेक्षणा। ओघ०। पथिप्रत्युपेक्षणम्सो चैव य निग्गमणे, विही य जो वन्निओ उ एगस्स। दवे खेत्ते काले, भावे पंथं तु पडिलेहे // 216 / / स एव विधिर्य एकस्य निर्गमने उक्तः, "वीसमण पउसे'' इत्येवमादिको विधिरुक्तः / इदानीं पथि व्रजतो विधिरूच्यते स चायम्दवे खेत्ते काले भाव पंथं तु पडिलेहे त्ति) द्रव्यतः, क्षेत्रतः, कालतो, भावतश्च मार्ग प्रत्युपेक्षेत। इदानीमेतानेव द्रव्याऽऽदीन् व्याख्यानयन्नाहकंटग तेणा बाला, पडणीया सावया य दव्वम्मि। समविसमउदयथंडिल-भिक्खायरियंतरा खेत्ते / / 220|| तत्र कण्टकाः, स्तेनाः, व्यालाः, प्रत्यनीकाः, स्वापदनि, एतेषां पथि यत् प्रत्युपेक्षणं सा द्रव्यविषया प्रत्युपेक्षणा भवतीति द्वारम् / तथासमविषमोदकस्थण्डिलभिक्षाचर्याऽऽदीनां याऽन्तरे प्रत्युपेक्षणा सा क्षेत्रतः प्रत्युपेक्षणा। इदानीं बालप्रत्युपेक्षणां प्रतिपादयन्नाहदिय राउ पचवाओ, य जाणई सुगमदुग्गमे काले / भावे सपक्खपरप-क्खपेलणा निन्हवाईया।।२२१६॥ दिवा प्रत्युपायो, रात्रौ वा प्रत्युपायो न कालप्रत्युपाय इत्येतज्जानाति। तथा-दिवाऽयं पन्थाः सुगमो दुर्गमो वा, रात्रौ वा सुगमो, दुर्गमी वा / एवं यत्परिज्ञानं स कालतः प्रत्युपेक्षणा भावतःप्रत्युपेक्षणा इयं यदुत स विषयः स्वपक्षण परक्षेण वा आक्रान्तो व्याप्तः, कश्वासौ स्वपक्षः, परपक्षश्च अत आह- (निन्हवाईया) निह्नवकाऽऽदिः स्वपक्षः, आदिग्रहणाच्चरक-परिव्राजिकाऽऽदिः, परपक्ष एभिरनवरतं प्राय॑मानो लोको न किञ्चिद्दातुमिच्छति इत्येवं यद् निरूपणं सा भावप्रत्युपेक्षणा। ओघ०। (सार्थप्रत्यु-पेक्षणा 'विहार' शब्द) (वसतिप्रत्युपेक्षणं वसत्यां मागितायाम् 'वसहि' शब्दे) (संस्तारका अवश्यं प्रत्युपेक्षयाः इति 'संथार' शब्दे वक्ष्यते) प्रतिलेखनाद्वारमाहएत्तो पडिलेहा छउ मत्थाणं चेव केवलीणं च / अभिंतर बाहिरिया, दुविहा दव्वे य भावे य / / 406 / / द्विविधा प्रत्युपेक्षणा भवति, कतमे ते द्वैविध्ये इत्यत आह-छद्म-स्थानां संबन्धिनी केवलिना संबन्धिनी च / सा चैकका द्विविधा-आभ्यन्तरा, बाह्या च / या छद्मस्थानां साऽभ्यन्तरा बाह्या च, याऽपि केवलिना साऽपि बाह्याऽऽभ्यन्तराच। (दव्वे भावे यत्ति) याऽसौ बाह्या प्रत्युपेक्षणा सा द्रव्यविषया, याऽप्यसौ अभ्यन्तरा सा भावविषया। तत्र केवलिनः प्रत्युपेक्षणां प्रतिपादयन्नाहपाणेहि उ संसत्ता,पडिलेहा होइ केवलीणं तु / संसत्तमसंसत्ता, छउमत्थाणंच पडिलेहा।।४०७|| प्राणिभिः संसक्तं द्रव्यं तद्विषया प्रत्युपेक्षणा भवति केवलिनाम्। (ससत्तमसंसत्त त्ति) संसक्तद्रव्यविषया, तथा असंसक्तद्रव्यविषया च छद्मस्थानां प्रत्युपेक्षणा भवतीति। आह-''यथा न्यासः तथा निर्देशः" इति न्यायात् प्रथमं छद्मस्थानां व्याख्यानंयुक्त, पश्चात् केवलिनामिति? उच्यते-प्रधानत्वात् केवलिनां प्रथमं व्याख्या कृता, पश्चाच्छद्मस्थानामिति। आहतत्कथं प्रथममेवमुपन्यासो न कृतः? उच्यते-ततपूर्वकाः केवलिनो भवन्तीत्यस्यार्थस्य ज्ञापनार्थमिति। अनेनैव कारणेन केवलिनः प्रत्युपेक्षणं कुर्वन्तीति प्रदर्शयन्नाहसंसज्जइ धुवमेयं , अपेहियं तेण पुव्वमेव केवलिणो। पडिलेहियं तु संस-जइत्ति संसत्तमेव जिणा / / 405 / / संसज्जते प्राणिभिः सह संसर्गमुपयाति ध्रुवमवश्यमेतद्वरत्राऽऽदि अप्रत्युपेक्षितं सत् तेन पूर्वमेव केवलिनः प्रत्युपेक्षणां कुर्वन्ति, यदा तु पुनरेवं संविद्रते (संविद्रते इति व्याकरणविरुद्धम्) इदमिदानी वस्त्राऽऽदि प्रत्युपेक्षितमपि उपभोगकाले संसज्जते, तदा संसक्तमेव (जिण ति। संसक्तमेव जिनाः केवलिनः प्रत्युपेक्षन्तेन त्वनागतानेव पलिमन्थदोषान्। उक्ता केवलिनो द्रव्यप्रत्युपेक्षणा। इदानीं केवलिन एव भावप्रत्युपेक्षणां प्रतिपादयन्नाहनाऊण वेयणिज्ज़, अइपहुयं थोवगं च ओदइयं / कम्म पडिलेहेळं, वचंति जिणा समुग्घायं // 406 / / ज्ञात्वा वेदनीय कर्म अतिप्रभूतम् पुष्कलं च स्तोकं च कर्म प्रत्युपेक्ष्य ज्ञात्वा इत्यर्थः / इत्यत आह-(वचंति जिणा समुग्घायं ति) जिनाः केवलिनः समुद्घातं व्रजन्ति, अत्र च भावः कर्मण उदयः, औदयिको भाव इत्यर्थः / उक्ता केवलिनो भावप्रत्युपेक्षणा। इदानीं छदास्थद्रव्यप्रत्युपेक्षणामाहसंसत्तमसंसत्ता, छउमत्थाणं तु होइ पडिलेहा। चोदग पसायनासा, आरक्खा हिंडगा चेव॥४१०।। (संसत्त त्ति) संसक्तद्रव्यविषया। (असंसत्त त्ति) असंसक्तद्रव्यविषया च, छद्मस्थानां भवति प्रत्युपेक्षणा / अत्र चोदक आह-युक्त तावत्सं सक्तवस्त्राऽऽदेः प्रत्युपेक्षणां क तुम्, असंसक्तस्य तु कस्मात्प्रत्युपेक्षणा क्रियते? आचार्य आह-यथा आरक्षकहिण्डकयोर्यथासङ्ख्येन प्रसादविनाशौ संजातौ / तथा अत्राऽपि द्रष्टव्यमतत्थ किंचि नगरं, तत्थ राया तेण चोरनिगहत्थं आरक्खियो ठविओ सो एग दिवसं हिंडति, एवं हिंडतो चोरं न किंचि पासइ, ताहे ठिओ नि
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy