SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ पडिलेहणा 341 - अभिधानराजेन्द्रः - भाग 5 पडिलेहणा विन्नः, चोरेहिं आगनियं-जहा वीसत्थो जाओ आरक्खिओ, ताहे एगदिवसेण सव्वंणगर मुटुंताहे एगे णागरा उवट्ठिया मुट्ठाओ। राया भणइवाहरह आरक्खियं तं वाहरिता पुच्छिओ, किं तुमे अज्ज हिंडियं णगरे ? ताहे सो भणइ-न हिडिय / ताहेरुट्ठो राया भणइ-जइणाम एत्तिए दिवसे चारहि ण मुट्ठ, साताणं चेव गुणो, ता एएण पमायं कयं तो अणेण मुसावियं तओ सो निग हिओ राइणा / अन्नो ठविओ, सो पुण जइ वि न दिक्खइ चारे, तह विरतिं रत्तिं सयलं हिंडति। अह तत्थेगदिवसे अंतरत्थाए गय भाऊण चोरेहि खत्तं खयं, सो य णागरओ रायकुले उवडिओ, राइणा पुच्छिओ आरक्खिओ, जहातुम किं हिंडसि? सो भणइ-आम हिंडामि / वाहे राइणालागो पुच्छिआ। भणइ-आम हिंडइ ति। ताहे सो णिद्योसो कीरइ / एवं चेव रायत्थाणीया तित्थयरा, आरक्खिहाणीओ, साहू, उवगरणं नगर-थाणीय कुंथुकीडियत्थाणीया चोरा, नाणदंसणचरित्ताणि हारियत्थाणीयाणि, संसारो दंडो। एवं केण वि आयरिएहि भणिओ सीसो दि दिव दिवे पडिले-हेहि, जाव ण पेच्छइ ताहे ण पडिलेहति। एवं तरस अपडिलेहंतस्त संसत्ता उवही, ण सको। साहेउं ततो तेण तित्थगराणामंगो कओ, तं चेव अपरिभोगं जाय / एवं अन्नो भणिओ, तेण य सव्वं कालं तित्थगराऽऽणा कया, वत्थं च परिभोगं जायं।'' अमुमेवार्थमुपसंहरनाहतित्थयरा रायाणो, साहू आरक्खि भंडगं च पुरं। तेणसरिसा य पाणा, हारियं तिगरयणं भवो दंडो।४११/ सुगगा। उक्ता छ दास्थविषया द्रव्यप्रत्युपेक्षणा। इदानीं भावप्रत्युपेक्षणा प्रतिपादयन्नाह - किंकय किं वा सेसं, किं करणिज्जं तवं व न करेमि। पुव्वावरत्तकाले, जागरओ भावपडिलेहा 11412 / / सुगमा / णतरं (पुव्यावरत्तकाले त्ति) पूर्वरात्रकाले रात्रिप्रहरद्वय - स्यान्तः, उपरिष्टादपररात्रकालं, तस्मिन् जाग्रतश्चिन्तयतः / एवं उक्ता छद्मस्थविषया भावप्रत्युपेक्षणा। ओघ०। देहप्रतिलेखना"दिहपडिलेह एगा, पप्फोडा तिन्नि तिन्नि अंतरिआ। अक्खोडा पक्खोडा, नव नव मुहपुत्ति पणवीसा / / 1 / / पायाहिणेण तिअ तिअ, बाहुसु सीसे मुहे अ हिअए अ। पिट्ठीइ हुंति चउरो, छप्पाए देहे पणवीसा / / 2 / / ' एताश्च देहप्रतिलेखनाः पञ्चविंशतिः पुरुषानाश्रित्य ज्ञेयाः, स्त्रीणां तु गोप्यावयवगोपनाय हस्तद्वयवदनपादद्वयानां प्रत्येकं तिस्रः तिस्रः प्रमार्जना इति पञ्चदशैव भवन्तीति प्रवचनसारोद्धारवृत्तौ। तथामुखवस्विकाकायप्रतिलेखनायां सुमनसः स्थिरीकरणार्थमेवं विचिन्तयेत् 'सुनत्यतत्तदिट्ठी 1, दंसणमोहत्तिगंच 4 रागतिगंवा देवाईतत्त-तिगगं 10 तह य अदेवाइतत्ततिग 13 // 1 // नाणइतिगं 16 तहत-विराहणा 16 तिन्निगुत्ति 22 दंडतिग 25 इअ मुहणतगपडिले हणाइ कमसो विचिंतिजा / / 2 / / हासा रई अ अरई 3, भयसोगदुगुंछया य 6 वजिज्जा। भुअजुअलं पेहतो, सीसे अपसत्थलेसतिगं 6 / / 3 / / गारवतिग च वयणे 12 उरिसल्लतिग 15 कसायचउ पिढे 16 / पयजुगि छज्जीववहं 25, तणुपेहाए विजाणमिणं / / 4 / / जइ विपडिलेहणाए, हेऊ जिवरक्खणं जिणाऽऽणा य। तह वि इमं मणमक्कड़-नियंतणत्थं मुणी विति // 5 // " ध०२ अधि०। त्रिकालप्रत्युपेक्षणा / अथ विस्तरार्थ प्रकटयिषुः ''यथोद्देशं निर्देशः'' इति वचनप्रामाण्यात्प्रथमतः प्रत्युपेक्षणा द्वारमभिधातुकाम इमां प्रतिद्वारगाथामाहपडिलेहणा उ काले, अप्पडिलेहदोसछसु विकाएसु / पडिगहनिक्खेवणया,पढिलेहणया सपडिवक्खा ||22| प्रतिलेखना, तुरेवकारार्थो भिन्नकमश्च / काल एव कर्तव्या, नो अकाले / (अपडिलेह त्ति) अप्रतिलेखने प्रायश्चित्तम्-(दोस त्ति) दोषा आरभड़ाऽऽद्याः, तैर्दुष्टां प्रत्युपेक्षणां कुर्वतः प्रायश्चित्तम्। (छसु विकाएसं त्ति) षड्जीवनिकायेषु स्वयं प्रतिष्ठित उपधिर्वा प्रतिष्ठित इति प्रतिग्रहनिक्षेपणे वर्षासु विधेयं प्रतिलेखना सप्रतिपक्षा साऽपवादा भवतीत्येतानि द्वाराणि वक्तव्यानीति समासार्थः।।८२२|| व्यासार्थ तु प्रतिद्वारमभिधित्सुराहसूरुग्गए जिणाणं, पडिलेहणियाए आढवणकालो। . थेराणऽणुग्गयम्मी, उवहीणासो तुलेयव्वो।।८२३|| सूर्य उद्गमे सति जिनानां जिनकल्पिकानामेकग्रहण तज्जातीयग्रहणभितिवचनादपरेषामपि गच्छनिर्गतानां प्रतिलेखनाया आरम्भणकालो मन्तव्यः / स्थविराणां स्थविरकल्पिकानाममुद्गते सूर्ये प्रत्युपेक्षणाया आरम्भकालः, सचोपधिना तोलयितव्यः / कथमिति चेत्? उच्यते-इह प्राभातिकप्रतिलेखनाया भूयांसः आदेशाः सन्ति, अतस्तत्प्रतिपादकः पञ्चवस्तुकवृत्त्यु-क्तो वृद्धसंप्रदायो लिख्यते- "को पडिलेहणाकालो, एगो भणइ-जया वायरसा वासंति तया पडिलेहिजउ, तो पट्टवित्ता अ साइजउ। अन्नो भणइ-अरूणे उठ्ठिए। अवरो भणइ-जाहे पगासं जायं। अन्नो पुण-जहिं पडिस्सए परोप्परं पव्वइयगा दीसंति / अन्ने भणतिजाहे हत्थरहाओ दीसति / आयरिया भणंति-एए सव्वे वि अणाएसा, अपसिद्धान्तत्वात्। जओ अंधकार पडिस्सए हत्थरेहाओ उहिए वि सूरे नदीसंति वायसाइआएसेसु य अंधकारं तिपडिलेहणान सुज्झइ। तम्हा इमो पडिलेहणाकालो आवस्सए कए-तिहिं थुईहिं दित्तियाहिं जहा पडिलेहणाकालो भवइ तहा आवस्सय कायवं, इमेहि य दसहि पडिलेहिएहिं जहा सूरो उट्टेइ 'मुहपत्ती रयहरण, दुन्नि निसिज्जा य चोलपट्टी य। संथारुत्तरपट्टो, तिन्नि विकप्पा मुणेयव्वा / / 1 / / जीवदयट्ठ पेहा, एसो कालो इमीइ ता नेओ। आवरसगथुइअंते, दसपेहा उग्गए सूरे।।२।।" चूर्णिकृत् पुनराह-यथाऽऽवश्यके कृते एकद्वित्रिश्लाकस्तुतित्रये गृहीते एकादशभिः प्रतिलेखितरादित्य उत्तिष्ठते स प्रारम्भकालः प्रतिलेखनिकायाः। कतरे पुनरेकादश-"पंच अह जोजना, तिन्नि विकप्पा, तेसिं एगो उन्निओ, दो सुत्तिया / संथारपट्टो, उत्तरपट्टो, दंडओ एगारसमो त्ति / ' गतं प्रतिलेखनाकाल इति द्वारम् / बृ० 1 उ०३ प्रक०। 'अण्णे भणंतिएक्कारसमो दंडओ, सेसं वसहिमादि उदिते सूरिए पडिलेहति / ततो सज्झायं पट्ठवें ति।" निचू०२ उ०॥
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy