________________ पडिलेहणा 338 - अभिधानराजेन्द्रः - भाग 5 पडिलेहणा यो भवति, पुनर्विपुलतपःसमितिसमन्वागतश्चापि विहरति / विपुलानि विस्तीर्णानितपांसि समित्यश्च विपुलतपःसमितयस्ताभिरन्वागतः सहितः सन विहरति, द्वादशविधेन तपसा समितिगुप्तिसहितो भूत्वा ग्रामनगराऽऽदौ विचरति / / 42 / / उत्त० 26 अ०। पडिरूवा स्त्री० (प्रतिरूपा) चतुर्थकुलकरस्याभिचन्द्रस्य भार्यायाम, आo म० 1 अ० / स्था० / स० / आ०चू० / (अभिचन्द्रकुलकरवक्तव्यता 'अभिचंद' शब्दे प्र० भा०६१४ पृष्ठे गता) (अत्र विशेषवक्तव्यता 'कुलगर' शब्दे तृ०भा०५६३ पृष्ठे गता) पडिलंभ पुं० (प्रतिलम्भ) प्राप्तौ, सूत्र०२ श्रु० 5 अ०। पडिलंभिय अव्य० (प्रतिलभ्य) अवाप्येत्यर्थे सूत्र०१ श्रु०१३ अ०। पडिलग्गल न० (देशी) वल्मीके, दे० ना०६ वर्ग 31 गाथा। पडिलाभ पुं० (प्रतिलाभ) प्राप्तौ, तुर्यव्रतप्रत्याख्यानिश्रेष्ठि-विजयश्रीविजययोः प्रतिलाभने चतुरशीतिसहस्रसाधुप्रतिलाभनपुण्यं भवतीत्यक्षराणि कस्मिन् ग्रन्थे सन्ति, कस्य तीर्थकरस्य वारके द्वे तजातमिति व्यक्त्या प्रसाद्यमिति प्रश्ने, उत्तरम्-अयं संबन्धः प्रघोषण श्रुतोऽस्ति, प्रकारेण त्वेवं यथा 'वसन्तपुरे शिवकर श्रेष्ठी श्रीधर्मदाससूरिपार्श्वे हर्षेण भणतिमम लक्षसाधर्मि-कभोजनप्रदाने मनोरथोऽस्ति, परं कि करोमि तथाविधं धनं नास्ति? गुरुभिरमाणिअहं भृगुकच्छे श्रीमुनिसुव्रतस्वामिवन्दनार्थं गतः। तत्र जिनदासाभिधः श्राद्धो, भार्या सुहागदेवी, तया युतो वस्त्रभोजनऽऽद्यलङ्करणीय तद्वात्सल्येन लक्षसाधर्मिकभोजनदानपुण्यं भविष्यति, अतस्तेन तथा कृतं, तदनु पृष्ट चतुष्पथेभो जिनदास ! सुकृती कीदृशोऽस्ति, सत्यो वा, दाम्भिको वा? लोकाः कथयन्ति-शृणुतेन सप्तवार्षिकं गुरुमुखात् शीलोपदेशमालाव्याख्यां श्रुत्वा एकान्तरितब्रह्मव्रतं प्रतिपन्नम् एवं सुहागदेव्याऽपि साध्वीपाचे एकान्तरितशीलव्रतं प्रतिपन्नं, भवितव्ययशात्परस्परं पाणिग्रहणं जातम्। ततो यस्मिन् दिने जिनदासस्य मुत्कलं तस्मिन् दिने सुहागदेव्या नियमाः, यस्मिन् दिने तस्या मुत्कलं तस्मिन् दिने तस्याभिग्रहः / तदनु गुरुसमीपे यावजीवमेव ब्रह्मव्रतं प्रतिपन्नमित्युपदेशतरङ्गिणीग्रन्थानुसारेण उपदेशरत्नाकरग्रन्थानुसारेण च तत्प्रतिलाभने लक्षसाधर्मिकप्रतिलाभनपुण्यं भवति इत्यक्षराणि सन्ति। 47 प्र०। सेन०३ उल्ला०1 पडिलाभित्ता त्रि० (प्रतिलाभयित) लाभवन्तं करोतीत्येवंशीले, स्था० 3 ठा० 1 उ० / श्रमणं वा ब्राह्मणं वा प्रासुकं प्रतिलाभ्य एकान्ततो निर्जरामप्रासुकं च प्रतिलाभ्य बहुतरां निर्जरामल्प पापकर्म करोति / भ०८ श० 5 उ०। ("समणमाहणपडिलाभ' शब्दे, 'आउ' शब्दे द्वितीयभागे 13 पृष्ठेच समर्थितम्) पडिलेहग त्रि० (प्रतिलेखक प्रतिलेखतीति प्रतिलेखकः / प्रवचनानु सारेण स्थानाऽऽदिनिरीक्षके साधौ, औ०। पडिलेहणा स्त्री० (प्रतिलेखना) गोचराऽऽपन्नस्य शय्याऽऽदेश्चक्षुषा निरीक्षणे, आव०६ अ० प्रश्र०। आचा०। सम्म०। प्रत्युपेक्षणा स्त्री० प्रतिलेखनाशब्दार्थ, प्रतिलेखनाव्याख्या, तत्रैकार्थि / कानि। ओघ01 प्रतिलेखनाद्वारव्याख्यानायाऽऽहआभोग मग्गण गवे-सणा य ईहा अपोह पडिलेहा। पिक्खण निरक्खणा वि य, आलोय पलोयणेगट्ठा / / 18 / / आभोगनमाभोगः, 'भुज' पालनाभ्यवहारयोः, मर्यादयाऽभिविधिना धाऽऽभोगनं पालनमाभोगः प्रतिलेखना भवति / मार्गण मार्गणा, 'मृग' अन्वेषणे, अशेषसत्त्वाऽपीडया च यदन्वेषणं सा मार्गणत्युच्यते। गवेषणं गवेषणा, अशेषदोषरहितवस्तु-मार्गणं गवेषणेत्युच्यते। ईहनमीहा, 'ईह' चेष्टायाम्, शुद्धवस्त्वन्वेषणरूपा चेष्टा ईहेत्युच्यते, सा च प्रतिलेखना भवति / अपोहनमपोहः, "अपोह' पृथग भाव उच्यते, तथा च चक्षुषा निरीक्ष्य यदि तत्र सत्त्वसंभवो भवति तत उद्धारं करोति सत्त्वानामन्यलाभे सति, स चापोहः प्रतिलेखना भवति, प्रतिलेखन प्रतिलेखना, प्रति आगमानुसारेण निरूपणमित्यर्थः। सा च प्रतिलेखना प्रेक्षणं प्रेक्षणा, प्रकर्षण ईक्षण दर्शन प्रेक्षणेत्युच्यते; सा च निरीक्षणं निरीक्षणा, निराधिक्ये 'ईक्ष' दर्शने, अधिकं दर्शन निरीक्षणेत्युच्यते। अपिशब्दादन्योपसर्गयोगे चैकार्थिकसंभवः। यथा-उपेक्षणेति। चशब्दादाभोगाऽऽदीनां ये पर्यायास्तेऽपि प्रतिलेखनाद्वारस्य पर्यायशब्दाः। आलोचनमालोकः मर्यादयाऽभिविधिना वाऽऽलोकनमित्यर्थः। प्रलोकनं प्रलोकना, प्रकर्षणाऽऽलोकनमित्यर्थः / (एगट्ट त्ति) एकाथिकान्यमूनि / अनन्तरोद्दिष्टानि भवन्ति, पुँल्लिङ्गता च प्राकृतलक्षणवशात् भवत्येव / यथा- 'जसो, तयो, सल्लो' इति नपुंसकलिङ्गा अपि शब्दाः पुँ लिने प्रयुज्यन्ते। एवमत्रापीति। एवं व्याख्यते सत्याह परः-प्रतिलेखनं नपुंसकम्, अत्र तु कानिचिन्नपुंसकानि, कानिचित् स्त्रीलिङ्गनि, कानिचित्पुंलिङ्गानि। तत्र नपुंसकस्य नपुंसकान्येव वाच्यानि / तत्कथामति ? अत्रोच्यतेएवं तावत्प्राकृतशैलीमङ्गीकृत्य नपुंसकस्याऽपि स्त्रीलिङ्ग पुंल्लिङ्गै : पर्यायाभिधानमदुष्ट, तथाऽन्यत् प्रयोजनं संस्कृते चैकस्यैव शब्दस्य त्रयमपि भवति / यथा तटः, तटी, तटमिति भेदेऽत्र भिन्नलिङ्गाः शब्दाः केन कारणेन पर्यायशब्दा भवन्तीति। प्रतिलेखनाग्रहणेन किं सैव केवला गृह्यते, किमन्यदपि? अन्यदपि / किं तत् 'पडिलेहय" इत्यादि। अथवा-का पुनरत्र प्ररूपणेति ? तदर्थं ब्रवीतिपडिलेहओ अपडिले-हणा य पडिलेहियव्वयं चेव। कुंभादीसु जह तिय, परूवणा एवमिहयं पि।।१६।। प्रतिलेखतीति प्रतिलेखकः, प्रतिवचनानुसारेण स्थानाऽऽदिनिरीक्षकःसाधुरित्यर्थः / चशब्दः सकारणाऽऽदिस्वगतभेदानां समुच्चयकः / प्रतिलेखन प्रतिलेखना "दुविह खलु पडिलेहणा'' इत्यादिना ग्रन्थेन वक्ष्यमाणलक्षणा,चशब्दो भेदसूचकः। प्रतिलेख्यत इति प्रतिलेखितव्यम्,''ठाणे उवगरणे" इत्यादिना वक्ष्यमाणम्। चशब्दः पूर्ववत्, एवकारोऽवधारणे नातस्त्रिकादतिरिक्तमस्ति / आह-कथं पुनः प्रतिलेखक प्रतिलेखितव्ययोरनुक्तयोः ग्रहणमिति ? दण्डमध्यग्रहणन्यायात् / अथवा-ग्रन्थेनैवोच्यते, कुम्भाऽऽदिषु, कुम्भो, घटः, आदिशब्दात् कुटपटाऽऽदेहः यथा येन प्रकारेण त्रिकं त्रि ला