________________ पडियरणा 337 - अमिधानराजेन्द्रः - भाग 5 पडिरूवया तओ सो पासाओ तारिखो चेव अत्थति / वाणियएण आगएण दिट्ठो, तुट्टेण सव्वस्स सामिणी कया, विउलभोगसमन्नागया जाया। इयरा असणवसणरहिया अच्चंतंदुक्खभागिणी जाया। एसा दव्यपडिचरणा। भावे दिढतस्स उवणओ-वाणियगथाणीयेणाऽऽयरिएण पासायत्थाणीओ संजमो पडिचरियव्यो त्ति। आणातो एगेण साहुणा सायासोक्खबहुलेण ण परिचरिओ सो वाणिगिणीव संसारे दुक्खभायणं जाओ, जेण परिचरिओ अक्खओ संजमपासाओ धरिउं सो निव्वाणसहभागी जाओ" इति। आव० 4 अ० पडियरिऊण अव्य० (प्रतिचर्य) सेवित्वेत्यर्थे , “पडियरिऊण जहाभूतं णातं।" नि०चू०१ उ०। पडिया स्त्री० (प्रतिज्ञा) उद्देशे, “साहुवडियाए।" साधुमुद्दिश्येत्यर्थः। आचा०२ श्रु०१चू०५ अ०१उ०। पडियाइक्खिय त्रि० (प्रत्याख्यात) अतिस्थापिते, नि० चू०६ उ०। निषिद्धे, नि० चू०१ उ०।। पडियाणंद पु० (प्रत्यानन्द) चित्ताऽऽल्हादे, औ०। सूत्र० / पडियार पुं० (प्रतीकार) प्रतिविधाने, विशे०। आचा०। पूर्वाऽऽचरितस्य कर्मणोऽनुभवे, सूत्र०१ श्रु०३ अ०१ उ०। * प्रतिचार पुं० अङ्ग व्यापारे, आचा०१ श्रु०५ अ०८ उ०। पडियारकम्म न० (प्रतिचारकर्म) (ण) प्रतिचारकत्वेक, ज्ञा० 1 श्रु० १३अ०। पडियारगत त्रि० (प्रतीकारगत) प्रतीकारः पूर्वाऽऽचरितस्य कर्मणोऽनु भवस्तमेके गताः प्राप्ताः / स्वकृतकर्मभोगिनि, 'पडियारगता एगे, जे एते एव जीविणो।" सूत्र०१ श्रु०३ अ०१ उ०। पडियारि(ण) त्रि० (प्रतिचारिन्) प्रतिचारके, व्य०१ उ०। पडिरंजिअन० (देशी) भग्ने, दे०ना०६ वर्ग 32 गाथा। पडिरह अव्य० (प्रतिरथ) रथं रथं प्रतीत्यर्थे, भ०७ श०६ उ०। पडिरूव त्रि० (प्रतिरूप) प्रतिविशिष्टमसाधारणं रूपं यस्य तत् प्रतिरूपम्। अथवा-प्रतिक्षणं नवं नवमिव रूपं यस्य तत् प्रतिरूपम्। जी०३ प्रति० 4 अधि० / सुन्दररूपे, कल्प०१ अधि०५ क्षण। तं०१ प्रज्ञा०1रा०। ओ०। ज्ञा० / चं० प्र०। प्रति० / जं० आ० म०। जी०। उपा०। नि०। द्रष्टारं द्रष्टारं प्रति रमणीये, स०। औ०। ज्ञा० / स्था० / विपा० / सू० प्र० / प्रधाने रूपे, प्रति प्रतिबिम्ब चिरन्तनमुनीनां यद्रूपतत्तथा।उत्त०१ अ०। सुविहितप्राचीनमुनीनां रूपे, उत्त०१ अ० / सूत्र०। प्रतिबिम्बे, प्रतिनिधौ, सम्म० 3 काण्ड। रा०।अनन्य सदृशे, सूत्र०२श्रु०७ अ० ! सदृशे० ज्ञा० 1 श्रु० 1 अ० / उचिते, भ० 15 श० / "अणुण्णपडिरूपका" अज्ञानविलसितमित्यर्थः / सूत्र०२ श्रु०६ अ01 यथोचिते, ज्ञा०१ श्रु०१ अ०। उचिते, दश०६ अ० 1 उ०। ज्ञा० रा० / औतराहाणां भूतानामिन्द्रे, स्था० 2 ठा० 3 उ० / प्रज्ञा० / विनयभेदे, व्य०। संप्रति प्रतिरूपविनयप्रतिपादनार्थमाहपडिरूवो खलु विणओ, काय-वइ-मणे तहेव उवयारे। अट्ठ चउव्विह दुविहो, सत्तविह परूवणा तस्स।॥६६।। प्रतिरूप उचितः खलु विनयश्चतुष्प्रकारः / तद्यथा-काये कायनिमित्तः, एवं वाचि वाचिकः / मनसि मानसिकः / तथा उपचारे औपचारिक: (अट्टचउचिहेत्यादि) अत्र यथासंख्यं पदघटनाकायिको विनयोऽष्टविधः / वाचिकश्चतुर्विधः / मानसिको द्विविधः। औपचारिकः सप्तविधः / (परूवणा तस्स त्ति) तस्य कायिकाऽऽदिभेदभिन्नस्य चतुष्प्रकारस्य प्रतिरूपविनयस्य प्ररूपणा। व्य०१ उ०। भूतभेदे, प्रज्ञा०१ पद। पडिमारूव पुं० (प्रतिमारूप) प्रतिमारूपे श्रावकधर्म, तज्जिनवल्लभसूरिकृतप्राकृताऽऽलापकरूपदी पालिकाकल्पे लिखितमस्ति"पडिमारूपो सावगधम्मो वुच्छिजिस्सइ।" इति। तेन तत्रत्यपुस्तकेऽय पाठोऽस्ति, न वेति प्रश्ने, उत्तरम्-जिनवल्लभसूरिकृताऽऽलापकरूपो दीपालिकाकल्पो दृष्टो नास्ति, जिनप्रभसूरिकृतस्त्वालापकरूप एव वर्तते / तत्र च-"पडिमारूवो सावगधम्मो वुच्छिजिस्सइ।" इत्यक्षराणि नसन्तीति। 46 प्रश्न। सेन०१ उल्ला०। पडिरूवजोगजुंजण न० (प्रतिरूपयोगयोजन) प्रतिरूपः खलु विनयः कायिकाऽऽदिभेदतश्चतुर्धाऽभिहितस्तदनुगता योगा मनोवाक्कायाः, तेषां योजनं व्यापारणमवश्यकरणमविभक्तवि-भागयोजनम् / व्य०३ उ०। औपचारिकविनयभेदे, दश०६ अ०१ उ०। पडिरूवया स्त्री० (प्रतिरूपता) प्रतिः स्थविरकल्पिकमुनिसदृशं रूपं वेषो यस्य स प्रतिरूपः, तस्य भावः प्रतिरूपता। स्थविरकल्पिकसाधुयोग्यवेषधारित्वे, उत्त०२६ अ०। अस्याः फलम्पडिरूवयाए णं भंते ! जीवे किं जणयइ ? पडिरूवयाएणं लाघवं जणयइ, लहुभूए णं जीवे अप्पमत्ते पागडलिंगे पसत्थलिंगे विसुद्धसमत्ते सत्तसमितिसम्मत्ते सव्वपाणभूयजीवसत्तेसु वीससणिज्जरूवे अप्पपडिलेहे जिइंदिए विपुलतवसमितिसमन्नागए आवि विहरइ॥४२॥ हे भगवन् ! प्रतिरूपतया जीवः किं फलं जनयति ? प्रतिरूपतायाः कोऽर्थः, प्रति इति स्थविरकल्पिसदृशं रूपं यस्य स प्रतिरूपः, तस्य भावः प्रतिरूपता, तया स्थविरकल्पिकसाधुवेषधारित्वेन जीवः किं जनयति? गुरूराह-हे शिष्य? प्रतिरूपतया जीवो लघुत्वं जनयति, अधिकोपधित्यागे लघुत्वमुपार्जयतीत्यर्थः। द्रव्यतः उपध्यादिपरिग्रहत्यागेन, भावतस्तु अप्रतिबद्धविहारत्वेन लघुर्भवति, लघुभूतश्च जीवोऽप्रमत्तो भवति, तादृशः प्रकटलिङ्ग प्रकटं स्थविरकल्पाऽऽदिवेषेण स्फुट लिङ्ग चिह्न यस्य स प्रकटलिङ्ग:पुन प्रशस्तलिंगः प्रशस्तं समीचीनं रजोहरणमुखपोत्तिकादिकं यस्य स प्रशस्तलिङ्गः पुनर्विशुद्धसम्यक्त्वो निर्मलसम्यक्त्वः, पुनः सत्त्वसमितिसमाप्तः सत्त्वं च समितयश्व सत्त्वसमितयस्ताभिः समाप्तः संपूर्णो, धैर्यसमितियुक्त इत्यर्थः / ततः पुनः सर्वप्राणभूतजीवसत्त्वेषु विश्वसनीयः विश्वासयोग्यो भवति / पुनस्तादृशोऽल्पप्रतिलेखः प्रतिलेखन प्रतिलेखः, अल्पः प्रतिलेखो यस्य सोऽल्पप्रतिलेखः, अल्पोपकरणत्वात् अल्पप्रतिलेखनावान् भवतीत्यर्थः। पुनः स जितेन्द्रि