SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ पडिमापूयण 336 - अमिधानराजेन्द्रः - भाग 5 पडियरणा कृतेति बोध्यम् / 405 - 406 प्र० / सेन०३ उल्ला०।( 'दुवई' शब्दे निषिद्धोऽपि यथा पूर्णं भवतां वैयावृत्त्यकरणेनेति / एवं प्रतिमुण्डनया चतुर्थभागे 25 87 पृष्ठे द्रौपदीकृतं प्रतिमार्चन विस्तरतः प्रतिपादितम्) | महन्मानसं दुखमुत्पद्यते / इत्यादि। बृ० 1 उ०२ प्रक० / यवनधीवराऽऽदय श्राद्धा जातास्तेषां तीर्थकृत्प्रतिमापूजने लाभो, न | पडिमोयग त्रि० (प्रतिमोचक) धर्मकथोपदेशदानाऽऽदिना संसारसावेति प्रश्रे, उत्तरम्-यदि शरीरस्य, तथा वस्त्रऽऽदीनां च पावित्र्यं स्यात्तदा ___गरात्तारके तीर्थकरगणधराऽऽदौ, आचा०१ श्रु०२ अ०६ उ०। निषेधो ज्ञातो नास्ति, परं तेषां प्रतिमापूजने लाभ एव ज्ञातोऽस्तीति। पडिय त्रि० (पतित) गते, आव० 4 अ०। हस्तात् परिभ्रष्टे, बृ० 3 उ०। 471 प्र० / सेन०३ उल्ला० / आचार्योपाध्यायप्रज्ञांशपादुका जिनगृहे ज्ञा०। पतने, भावे क्तप्रत्ययविधानात्। ज्ञा०१ श्रु०१ अ०) स्थापिता सन्ति, जिनप्रतिमापूजार्थमानीतश्रीखण्डकेसरपुष्पाऽऽ- पडियच अव्य० (प्रतीत्य) परिच्छिद्य सम्यगवबुद्ध्येत्यर्थे, "अण्णाणियाण दिभ्यस्तासामर्चनं क्रियते, न वेति प्रश्न, उत्तरम्-मुख्यवृत्त्योपाध्याय- पडियच ठाणं।" सूत्र०१ श्रु०२ अ०२ उ०। प्रज्ञाशपादुका- करणविधिः परम्पराया ज्ञातो नास्ति, स्वर्गप्राप्ताऽऽचा- पडियपिंडोवजीवि(ण) त्रि० (पतितपिण्डोपजीविन्) ग्रामपिण्डोलकायस्य पादुकाकरणविधिरस्ति, ततो जिनपूजार्थ श्रीखण्डाऽऽदिभि- ___ऽदिसदृशे जने, सूत्र०१ श्रु०१० अ०। स्तत्पादुका न पूज्यते, देवद्रव्यत्वात् / तथा श्रीखण्डादिकं साधारणं पडियरग पुं० (प्रतिचरक) ग्लानव्यापारके, नि०चू०१ उ०। अपराधाऽऽभवति, तेनापि प्रतिमाः पूजयित्वा पादुका पूज्यते, परं पादुकामर्चयित्वा पन्नस्य प्रायश्चित्ते दत्ते तपः कुर्वता ग्लायमानस्य वैयावृत्यकरे, व्य० प्रतिमा नाऽय॑त, देवाऽऽशातनामयादिति। 130 प्र०। सेन० 4 उल्ला० / 1 उ०। पडिमावंदण न०(प्रतिभावन्दन) चैत्यवन्दने, पूर्वनिष्पन्नं जिनगृहं पडियरणा स्त्री० (प्रतिचरणा) 'चर' गतिभक्षणयोः, इत्यस्य प्रतिपूर्वस्य कदाचित्किञ्चिद् भक्तया तावन्मानं द्रव्यलिङ्गिद्रव्येण कृतं, तत्र प्रतिमाः ल्युडन्तस्य प्रतिचरणा इति भवति। प्रतीतेषु तेष्वर्थेषु चरणं गमनं तेन वन्धन्ते, न वेति प्रश्ने, उत्तरम्-तत्रस्थजिनप्रतिमावन्द्यत इति ज्ञायते। तेनाऽऽसेवनाप्रकारेणेति प्रतिचरणा। प्रतिक्रमणे, आव०। 62 प्र० / सेन० 4 उल्ला० / (सर्वोऽपि प्रतिमावन्दनाधिकारः 'चेइय' प्रतिचरणा षड्विधा। तथा चाऽऽहशब्दे तृतीयभागे 1211 पृष्ठे द्रष्टव्यः) (बहवः प्रतिमाशब्दार्था इति नाम ठवणा दविए, खित्ते काले तहेव भावे अ। 'पडिमा' शब्देऽनुपदमेव समर्थितम्) (वन्दनशब्दार्थः 'वंदण' शब्दे एसो पडियरणाए, निक्खेवो छव्विहो होइ।।५।। वक्ष्यते) तत्र नामस्थापने गतार्थे। द्रव्यप्रतिचरणा-अनुपयुक्तस्य सम्यग्दृष्टः तेषु पडिमासयग न० (प्रतिमाशतक) प्रतिमाविषयशडकानिरा-सार्थक तेष्वर्थेष्वाचरणीयेषु चरणं गमनं तेन तेन प्रकारेण यष्ट्यादिनिमित्त वा शतश्लोकीपरिमिते यशोविजयोपाध्यायकृते ग्रन्थविशेषे, प्रति०। उपयुक्तस्य वा न्हिवस्य सचित्ताऽऽदिद्रव्यमेवेति / क्षेत्रप्रतिचरणा "ऐन्द्र श्रेणिप्रणत-श्रीवीरवचोऽनुसाररियुक्तिभृतः। व्याख्यायते, क्षेत्रस्य वा प्रतिचरणा क्षेत्रप्रतिचरणा, यथा शालिगोपिप्रतिमाशतकग्रन्थः, प्रथयतु पुण्यानि भविकानाम्॥१॥ काऽऽद्याः शालिक्षेत्राऽऽदीनि प्रतिचरन्ति / भावप्रतिचरणा द्वेधापूर्व न्यायविशारदत्वविरुदं काश्यां प्रदत्तं बुधै प्रशस्ता, अप्रशस्ता च। मिथ्यात्वाज्ञानाविरति प्रतिचरणा अप्रशस्ता न्यायाऽऽचार्यपदं ततः कृतशतग्रन्थस्य यस्यार्पितम्। सम्यग्दर्शनज्ञानचारित्रप्रतिचरणा प्रशस्ता अथवा-ओघत एवोपयुक्तशिष्यप्रार्थनया नयाऽऽदिविजयप्राज्ञोत्तमाना शिशुः, सम्यग्दृष्टिस्तयेहाधिकारः, प्रतिक्रमणपर्यायता चास्याः,यतः शुभयोगेषु सोऽयं ग्रन्थमिमं यशोविजय इत्याख्याभृदाख्यातबान् // 2 // प्रतिक्रमणं वर्तनं प्रतिक्रमणमुक्तम् / प्रतिचरणाऽप्येवंभूतैव वस्तुनः / अस्य प्रतिमाविषया नेकाऽऽशकाऽपहारनिपुणस्य। आव० 4 अ०। अकार्यपरिहारे, कार्यप्रवृत्तौ, च। आ०चू० 4 अ०। संविग्रसमुदयस्य, प्रार्थनया तन्यते ग्रन्थः // 3 // इयाणिं पडियरणाए पासारण दिट्ठतो भवतिव्याख्यानेऽस्मिन् गिरां देवि, विघ्नवृन्दमपाकुरु। "एगम्मि नगरे अत्थसमिद्धो वाणियओ, तस्स पासाओ रयणभरिओ। व्याख्येयं मङ्गलैरेव, मङ्गलान्यत्र जाग्रति॥४॥" प्रति.। सो त भज्जाए उवनिविखिविऊण दिसाजत्ताए गओ, सा अण्णेण लगिया (अस्य सर्वोऽपि विषयः 'चेइय' शब्दे तृतीयभागे 1205 पृष्ठा | मंडणपसाहणे वावडा ण तस्स पासायस्स अवलोयणं करेति। तओ तस्स दारभ्योक्तः) एगखडं पडिय। सा चिंतेतिकिं एत्तिय करेहिति त्ति। अन्नया पिप्पलपायओ पडिमिन्जमाण त्रि० (प्रतिमीयमान) परिगण्यमाने, ज्यो०२ पाहु०। जाओ, किं एत्तिओ करेहि त्ति णावणीओ तीए तेण वडतेण पासाओ भग्गो पडिमुंडणा स्त्री० (प्रतिमुण्डना) निषेधने, वृ०१ उ० 2 प्रक०। वाणियओ आगओ, पेच्छति विणपट्ट पासायं, तेण सा निच्छूढा अण्णो बहुसा पुच्छिजंता, इच्छाकारं न ते मम करिति / पासाओ कारिओ। अन्ना य भज्जा आणीया, भणिया यजइ एस पासाओ पड्मुिंडणाएँ दुक्खं, दुक्खं च सलाहिउं अप्पा।१०४७ विणस्सति तोते अहं नत्थिा एवं भणिऊण दिसाजत्ताए गओ सासे महिला बहुशो भूयो भूयः पृच्छ्यमाना अपि ते साधवःकदापि ममेच्छाकारं न तपासायंसव्वायरेण तिसंझंअवलोएति. जंतत्थ किंचि कट्टकम्मे लेप्पक्म्म कुर्वन्ति, अन्यच-अहमभ्यर्थितस्तत्र गतस्तैश्च प्रतिमुण्डितोऽपि | चित्तकम्मे पासाए वा तुडियानि पासति, तं संठवेति किंचि दाऊण
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy