________________ पडिमट्ठाइ (ण) 332 - अभिधानराजेन्द्रः - भाग 5 पडिमा प्रतिमास्थायी, स्था० 5 टा० 1 उ०। भिक्षुप्रतिमाकारिणि, स्था०७ / ठा०।०। पडिमंगी स्त्री० (प्रतिमाङ्गी) रचनायाम्, जिनप्रतिमानां सत्काऽङ्गीरचना | क्रियमाणा दृश्यते, सा युक्तिमती, न वेति प्रश्रे, उत्तरम्-यद्यपि लोहितसंस्कारे किशिदपावित्र्यं श्रूयते तथाऽपि नामग्राहं निषेधाक्षरानुपलम्भादिदानींतनकाले स्थान स्थाने तथा प्रवृत्तिदर्शनाद्, बहूना पूजाकरणान्तरायप्रसङ्गाच सर्वथा न निषेधः / 15 प्र० / सेन०२ उल्ला०। पडिमा स्त्री०(प्रतिमा) सद्भावस्थापनायाम, दश०१अ01 बिम्बे, आव० 3 अ० / "पडिमा पडिबिवं / ' पाइ० ना० 217 गाथा। "जिणपडि- | मादसणेण पडिबुद्ध / ' दश०१ अ०। (जिनप्रतिमाऽधिकारः सर्वोऽपि 'चेझ्य' शब्दे तृ०भा० 1205 पृष्ठादारभ्योक्तः) प्रतिपत्तौ, स्था०। दो पडिमाओ पण्णत्ताओ। तं जहा-सुयसमाहिपडिमा चेव, उवहाणपडिमा चेव / दो पडिमाओ पण्णत्ताओ / तं जहाविवेगपडिमा चेव, विउस्सग्गपडिमा चेव / दो पडिमाओ पण्णत्तओ / तं जहा-भद्दे चेव, सुभद्दे चेव / दो पडिमाओ पण्णत्ताओ / तं जहा-महाभद्दे चेव, सव्वतोभद्दे चेव / दो पडिमाओ पण्णत्ताओ / तं जहा-खुड्डिया चेव मोयपडिमा, महलिया चेव मोयपडिमा। दो पडिमाओ पन्नत्ताओ। तं जहाजवमज्झे चेव चंदपडिमा, वइरमज्झे चेव चंदपडिमा। (दो पडिमा इत्यादि) प्रतिमा प्रतिपत्तिः, प्रतिज्ञेति यावत् / समाधान समाधिः प्रशस्तभावलक्षणः, तस्य प्रतिमा समाधिप्रतिमा दशाश्रुतस्कन्धोक्ता द्विभेदाश्रुतसमाधिप्रमिमा, सामायिकाऽऽदिश्चारित्रसमाधिप्रतिमा च। उपधानं तपस्तत्प्रतिमा उपधानप्रतिमा द्वादशभिक्षुप्रतिमा ('भिक्खुपडिमा' शब्देऽस्या व्याख्या) एकादशोपासकप्रतिमाश्वेत्येव रूपेति / विवेचन विवेकस्त्यागः, स चाऽऽन्तरायाणां कषायाऽऽदीनां, बाह्यानां गणशरीरभक्तपानाऽऽदीनामनुचिताना तत्प्रतिप, त्तिर्विवेकप्रतिमा, व्युत्सर्गप्रतिमा, कायोत्सर्गकरणमेवेति / भद्रा पूर्वाऽऽदिदिक् चतुथ्ये प्रत्येक प्रहरचतुष्टयकायोत्सर्गकरणरूपा अहोरात्रद्वयमानेति। सुभद्राऽप्येवं प्रकारेणैव सम्भाव्यते, अदृष्टत्वेन तु नोक्तेति महाभद्राऽपि तथैव नवरमहो रात्रकायोत्सर्गरूपा अहोरात्रचतुष्टयभाना सर्वतोभद्रा तुदश नु दिक्षु प्रत्येकमहोरात्रकायोत्सर्गरूपा अहोरात्रदशक प्रमाणे ति / (क्षुद्रिका सर्वतोभद्रप्रतिमा 'खुड्डागसव्वओभद्दपडिमा' शब्दे तृतीयभागे 753 पृष्ठे गता) मोकप्रतिमा प्रस्रवणप्रतिमा, सा च कालभेदेन क्षुद्रिका (अस्यार्थः 'खुड्डिया' शब्दे तृतीयभागे 753 पृष्ट गतः) महती च भवतीति / यत उक्तं व्यवहारे"खुड्डियाणं मोयपडिमापडिवन्नस्स / ' इत्यादि / इयं च द्रव्यतः प्रस्रवणविषया, क्षेत्रतो ग्रामाऽऽदेर्बहि, कालतः शरदि निदाघे वा प्रतिपद्यते, भुक्त्वा चेत् प्रतिपद्यते चतुर्दशभक्तेन समाप्यते, अभुक्त्वा तु षोडशभक्तेन,भावतस्तु दिव्याऽऽद्युपसर्गसहनमिति। एवं महत्यपि, नवरं भुक्त्वा चेत्प्रतिपद्यतेषोडशभक्तेन समाप्यते, अन्यथा त्वष्टादशभक्तेनेति / यवस्येव मध्यं यस्याः सा यवमध्या, चन्द्र इव कलावुद्धि हानिभ्या या प्रतिमा सा चन्द्रप्रतिमा। पस्था०ब पयवमध्या चन्द्रप्रतिम 'जवमज्झवंदपडिमा' शब्दे चतु० भा० 1430 पृष्ट व्याख्याताब यस्या तु कृष्णप्रतिपदि पञ्चदश भुक्त्वा एकै कहान्या अभावास्यायामेकं, शुक्लप्रतिपदि चैकमेव, ततः पुनरेकैकवृद्धया पूर्णिमायां पञ्चदश भुङ्क्ते सा, बज्रस्येव मध्यं यस्यास्तन्वित्यर्थः / सा वज्रमध्या चन्द्रप्रतिमेति स्था०२ ठा०३ उ० / प्रतिज्ञायाम्, प्रव०६७ द्वार / स्था० / अभिग्रहप्रकारे, यथा मासाऽऽद्याभिक्षुप्रतिमा। ओघ०। स० दश ध०। स्था० / आचा० / उत्त०। ज्ञा० / व्य०। चत्तारि सेज्जपडिमाओ पण्णत्ताओ। चत्तारि वत्यपडिमाओ पण्णत्ताओ। चत्तारि पायपडिमाओ पण्णत्ताओ। चत्तारि ठाणपडिमाओ पण्णत्ताओ। स्था०४ ठा०३ उ०। (पृथक् पृथगेषां व्याख्या) तपोभेदाऽऽत्मिकाः प्रतिमा आहपंच पडिमाओ पण्णत्ताओ।तं जहा-भद्दा, सुभद्दा, महाभद्दा, सव्वओभद्दा, भदुत्तरपडिमा। "पंच'' इत्यादि व्यक्त, नवरम्-भद्रा१, महाभद्रा 3, सर्वतोभद्रा 4 च द्विचतुर्दशभिर्दिनैः क्रमेण भवतीत्युक्तं प्राक् / सुभद्रा त्वदृष्टत्वात् न लिखित। सर्वतोभद्रातु प्रकारान्तरेणाप्युच्युते। द्विधेयम्-क्षुल्लिका, महती च। तत्राऽऽद्या चतुर्थाऽऽदिना द्वादशावसानेन पञ्चसप्ततिदिनप्रमाणेन तपसा भवति। अस्याश्च स्थापनोपायगाथा-"एगाई पंचते, ठगिय मज्झ तु आइमणुयति। उचियकमेण य सेसे ,जाण लहुं सव्वतोभहं / / 1 / / " इति / पारणकदिनानि तु पञ्चविंशतिरिति स्थापना / महती तु चतुर्थाऽऽदिना षोडशावसानेन षण्णवत्यधिकदिनशतमानेन तपसा भवति। अस्या अपि स्थापनोपायगाथा- ''एगाई सत्तंते, टवियं मज्झेतु आदिमणुयंति। उचियकमेण य सेसे, जाण मह सव्वओभदं / / 1 / " इति। पारणकदिनान्येकोनपञ्चाशदिति 2 स्थापना / भद्रोत्तरप्रतिमा द्विधाक्षुल्लिका, महती च / तत्राऽऽद्या द्वादशदिना विशान्तेन पञ्चसप्तत्यधिकाऽऽदिशतप्रमाणेन तपसा भवति / अस्याः स्थापनोपायगाथा'पंचाई अनर्वते, ठवियं मज्झे तु आइमणु-यंति। उचियकमेण य सेसे, जाणह भद्दोत्तरं खुडु // 1 // " इति। पारणकदिनानि पञ्चविंशतिरिति 3 / महती तु द्वादशाऽऽदिना चतुर्विशतितमान्तेन द्विनवत्यधिकदिनशतत्रयमानेन तपसा भवति। तत्र च गाथा-''पंचाइऽऽगारसंते, ठवियं मज्य तु आइमणुयति। उचियकमेण य सेसे, महई भद्दोत्तरं जाण।।१।।" इति। पारणकदिनान्येकोनपञ्चाशदिति / उक्तः कर्मणां निर्जरणहेतुस्तपोविशेषः / स्था०५ठा०१ उ० / “एगा अहम्मपडिमा।" धर्मप्रतिपक्षभूतस्त्वधर्मः, तद्विषया प्रतिमा प्रतिज्ञा, अधर्मप्रधानशरीरा वा अधर्मप्रतिमा, सा एका (स्था०) "एगा धम्मपडिमा।" स्था० 1 टा०। संथा० / प्रव० / आव० / ध० (एकादशोपासकप्रतिमाः 'उवासगपडिमा' शब्दे द्वि०भा० 1065 पृष्ठे प्रपञ्चिताः) (प्रकीर्णक विषयाः 'पढिमा' शब्दे वक्ष्यते) अथ प्रतिमापालनरूपं जन्मसंबन्ध्येव कृत्यं स्वातन्त्र्येणाऽहविधिना दर्शनाद् ध्यानात्, प्रतिमानां प्रपालनम्। यासु स्थितो गृहस्योऽपि, विशुद्ध्यति विशेषतः॥७०।।