________________ पडिबद्धसिज्जा 331 - अभिधानराजेन्द्रः - भाग 5 पडिमट्ठाइ (ण) mmmmmmm परिचारकाऽऽदिन्ना उत्थाप्यते, अन्येन चाऽसौ भोज्यते भोजन कार्यते, निर्ग्रन्थीनां तु पुरुषिकाखादकप्रतिबद्ध स्वल्प एव दोषः, अनिश्रितानां तु एष पूपलिकाखादकः। महानिति / बृ० 1 उ० प्रक० / नि० चू० / अस्यैव व्युत्पत्तिमाह पडिबिंब न० (प्रतिबिम्ब) चिकणपदार्थेषु बिम्बाऽऽकृति-संक्रमणे, आ०म० पूवलियं खायंतो, चवचवसई तु सो परं कुणइ। 1 अ० / सूत्र० / प्रतिमायाम्, “पडिमा पडिबिबा' पाइ० ना० 217 एरिसओ वा सद्दो, जारिसओ पूवभक्खिस्स // 486 / / गाथा। पूपलिकां भक्षयन् दन्तानामभावाद्यस्मादसौ परं केवलं चपचपशब्द पडिबुज्झमाण त्रि० (प्रतिबुध्यमान) सावधानीभवति, कल्प० करोति, लेन पूपलिकाखादकः / यादृशो वा पूपभक्षिणः शब्दो भवति 1 अधि० 5 क्षण। ईदृशो यस्य भाषमाणस्य शब्दः स धूपलिकारखादकः / पडिबुद्ध त्रि० (प्रतिबुद्ध) जागरिते, कल्प० 1 अधि० 3 क्षण / अनिद्रे, सो वि य कुटुंतरितो, खाहु त्थू माइ कुणइ जत्तेणं। अप्रमादिनि, उत्त० 4 अ० / मिथ्यात्वाज्ञाननिद्राऽपगमे सम्यक्त्यविकाश परिदेवइ किच्छा हिय-यऽवितकंतो विगयभावो / / 467 / / प्राप्ते, दश० 1 अ०। भावे क्तः। प्रतिबोधे, आचा०१ श्रु०५ अ० 5 उ० / सोऽपि पूपलिकाखादकः स्थविरः संयतीप्रतिश्रयस्य कुड्यान्त-रितो | पडिबुद्धजीवि(ण) त्रि० (प्रतिबुद्धजीविन्) प्रमादनिद्रार-हितजीविते, वर्तमानः (खाहु त्थूमाइ त्ति) काशितनिष्ठीवने, ते द्वे अपि यत्नेन कष्टन दश०२ चू० / प्रतिबुद्धम् प्रतिबोधः, द्रव्यतो जाग्रत्ता, भावतस्तुकरोति, कृच्छ्राबासौ परिदेवते करुणति / वितर्कम-कुर्वन् विगतभावो यथावस्थितवस्तुतत्त्वावगमः, तेन जीवितुं. प्राणान् धर्तुं शीलमस्येति निरभिसन्धिहृदपः, सप्तममूर्तितादिरिवाव्यवतचेतनाक (?) इत्यर्थः / प्रतिबद्धजीवी / यदि वा-प्रतिबुद्धः द्विधाऽपि प्रतिबोधवान् ईदृशेन पलिवाखादकशब्देन प्रतिबद्धे प्रथम स्थातव्यम्, तदभावे जीवतीत्येवंशीलः जीवी-प्रतिबुद्धजीवी। कोऽभिप्रायः? द्विधा प्रसुप्तेष्वपि तस्यैव स्थानप्रतिबद्धे, ततो रूपप्रतिबद्धे, ततः प्रतिहते बद्धेऽपि / आह- अविवे किषु न गतानुगतिकतयाव्यं स्वपिति, किं तु प्रतिबुद्ध एव किमत्र पूपलिका-खादकप्रतिबद्ध रागोद्भवो न भवति? यावजीवमास्ते। (उत्त०) (तत्र च द्रव्यनिद्राप्रतिषेधे अगडदत्तोदाहरणम् उच्यते 'अगडदत्त' शब्दे प्र०भा० 153 पृष्ठादारभ्य गतम्) भावसुप्तेषु तु अवि होज विरागकरो, सद्दो रूवं च तस्स तदवत्थं च। तपस्विनः, ते हि मिथ्यात्वाऽऽदिमोहितेष्वपिजनेषु यथावदवगमपूर्वकमेव ठाणं च कुच्छणिज्जं, किं पुण रागोब्भवो तम्मी? // 488 / / संजमजीवित धारयन्तीति / उत्त० 4 अ० / प्रतिबोधः प्रतिबुद्धमेतत् अपीत्यभ्युच्चये / यो भवेत् पूपलिकाखादकस्य संबन्धी काशित- प्रतिबुद्धं तेन जीवितुं शीलमस्येत्येतत्प्रतिबुद्धजीवी / प्रतिबोधेन परिदेवनाऽऽदिकः शब्दो, यच्च तदवस्थं तस्यामवस्थायां वर्तमान जीवनशीले, आचा०१ श्रु०५ अ०५ उ०। वलीपलिताऽऽदिकं रूपं, यत् तस्य विण्मूत्रश्लेष्माऽऽद्युशुचिपङ्किल पडि बुद्धराय पुं० (प्रतिबुद्धराज) मल्लितीर्थकरेण सह प्रव्रजिते कुत्सनीयं जुगुप्साऽऽस्पदं स्थानं, तानि प्रत्युत विरागकराण्येव, कुतः साकेतनिवासिनि इक्ष्वाकुराजे, स्था०७ढा० / ज्ञा०। (येन च नागयज्ञे पुनस्तत्र रागोद्भवो भविष्यति? अथ पूपलिकाखादकप्रतिबद्धंन कल्प्यते स्वभार्यायाः पद्मवत्याः श्रीदामगण्डे विस्मितो मिथिलापतिपुत्र्या ततो यथा निर्ग-थाना कटकचिलिमिलिकाऽऽदिका यतना भणिता, तथा मल्ल्याः श्रीदामगण्डवर्णन श्रुत्वा तत्र दूतःप्रेषितः, इति 'मल्ली' शब्दे निर्गन्थीनामपि द्रष्टव्या। वक्ष्यते) अत्र परः प्राह पडिबोहग पु० (प्रतिबोधक) प्रतिबोधयतीति प्रतिबोधकः / विशे०। एयारिसे पि रूवे, सद्दे वा संजईण जइऽणुण्णा। गृहचिन्तके, यो गृहं चिन्तयन् यो यत्र योग्यस्तं तत्र व्यापारयति। व्य०३ समणाण किं निमित्तं, पडिसेहो तारिसे भणिओ?||४८६॥ उ०। प्रतिबोधयतीति प्रतिबोधकः / सुप्तस्योत्थापके, नं०। यद्येतादृशे पूपलिकाखादकसंबन्धिनि रूपे शब्दे वा संयतीनामनुज्ञा पडिबोहिय त्रि० (प्रतिबोधित) व्यक्तचेतनावति, ज्ञा० 1 श्रु०१ अ०। क्रियते तर्हि श्रमणानां किं निमित्तमीदृशे स्थविरस्त्रीसंश्रिते रूपाऽऽदि- पडिभजिउकाम त्रि० (प्रतिभक्तुकाम) प्रतिपतितुकामे, व्य० 4 उ० / प्रतिबद्धे प्रतिपधो भणितः; तेषामपि तत्र वस्तुं युक्तमिति भावः / पडिभयकर त्रि० (प्रतिभयकर) भयजनके, स०११ अङ्ग। सूरिराह पडिभाग पुं०(प्रतिभाग) प्रतिरूपो भागः प्रतिभागः। प्रतिबिम्बे, आ०म० मोहोदएण जइ ता, जीवविउत्ते वि इत्थिदेहम्मि। 1 अ०। अशे, अनु०। दिट्ठा दोसपवित्ती, किं पुण सजीवए देहे // 46 // पडिभासंत त्रि० (प्रतिभाषत) बुवाणे, सूत्र०१ श्रु०३ अ०१ उ०) यदि तावता मोहोदयेन जीववियुक्तेऽपि स्त्रीदेहे पुरुषाणां प्रति- | पडिभेअ पुं० (प्रतिभेद) उपालम्भने, पाइ० ना०२६६ गाथा। सेवनादोषप्रवृत्तिर्दृष्टा, तर्हि किं पुनः सजीवदेहे स्थविरायां संबन्धिनि, पडि मट्ठाइ(ण) पु० (प्रतिमास्थायिन्) प्रतिमया एक रात्रितत्र सुतरा भवष्यितीति भावः / अतस्तेषां तत्रापि प्रतिषेधः कृतः, क्यादिक या कायोत्सर्ग विशेषेण व तिष्ठ तीत्येवं शीलो यः स