________________ पडिबद्धसिज्जा 328 - अभिधानराजेन्द्रः - भाग 5 पडिबद्धसिज्जा किमुक्तं भवति?-शब्दे प्रश्रवणस्थानरूपाणि भवन्ति वा, नवा, रूपेऽपि एवमादीनाकारान् बहुविधान् दृष्ट्वा भुक्तानामितरेषां चा भुक्तानां प्रस्रवणस्थानशब्दा भवन्ति वा, न वेति। स्मृतिकरणकौतुकाऽऽदयो दोषाः अविरतिकाना पुनर्नानादेशीयान् साधून एतेष्वेव दोषानुपदर्शयति दृष्ट्वा इत्थमभ्युपपातो भवेत्आयापरोभयदोसा, काइयभूमी य इच्छऽणिच्छंते। जल्लमलपंकियाण वि, लावन्नसिरी जहेसि साहूणं / संकाए गमणे तू, वोच्छेद पदोसतो जं च / / 457|| सामन्नम्मि सरूवा, सयगुणिया आसि गिहवासे।४६११ यत्र संयतानामविरतिकानां चैका कायिकी भूमिस्तत्राऽऽत्मपरी- जल्लं च कठिनीभूतं कफाऽऽदि मलः पुनरुद्भर्तितः सन्निर्गच्छति, जल्लेन भयसमुत्था दोषाः / तत्र संयत एवाविरतिका रहसि दृष्ट्वा यदाऽऽत्मना मलेन च पतितानामप्येषां साधूनां देहेषु अभ्यङ्गो द्वर्तननस्नानक्षुभ्यति एष आत्मसमुत्थो दोषः। यस्तु सा स्त्री तस्मिन् संयते क्षुभ्यति विरहितेष्वपि यथा लावण्यश्रीः शोभालक्ष्मीः श्रामण्येपि सुरूपोपलभ्यते, स परसमुत्थः / यत्तु साधुर्विरतिकायाविरतिकाऽपि साधौ क्षोभमुपगच्छति तथा ज्ञायते नूनममीषां गृहस्थत्वे शतगुणिता लावण्यलक्ष्मीरासीत्। स उभयसमुत्थो दोषः / (इच्छऽणिच्छत्ति) यदि स्त्रिया प्रार्थितः साधुस्तां शब्दप्रतिबद्ध दोषानाहप्रतिसेवितुमिच्छतिततो व्रतभङ्गः, अथ नेच्छतिततः सा उड्डाहं कुर्यात् / गीयाणि य पढियाणि य हसियाणि य मंजुलुल्लावा। (संक ति) अविरतिका कायिकीभूमौ प्रविष्टा पश्चात् संयतमपि तत्र गच्छन्तं भूसणसद्दे राह-स्सिए असोऊण जे दोसा / / 462|| दृष्ट्वा कोऽपि शङ्कां कुर्यात्, यदेवमद्य द्वावप्यत्र त्वरित प्रविष्टौ तद् स्त्रीणां संबन्धीनि भाषाशब्दरूपाणि यानि गीतानि च पठितानि च मैथुनार्थमिति। ततएकस्यानेकेषां वा साधूनां व्यवच्छेद कुर्यात् (पदोसतो मञ्जुलाश्च माधुर्याऽऽदिगुणोपेता उल्लापाः, ये च वलयनूपुराऽऽदीना जवत्ति) तदीयाः पतिदेवराऽऽदयः प्रद्वेषतो यद् ग्रहणाऽऽकर्षणाऽऽदिक भूषणानां शब्दाः, ये च रहसि भवाराहसिकाः पुरुषेण परिभुज्यमानायाः करिष्यन्ति, तन्निष्पन्नं प्रायश्चित्तम्। स्त्रियाः स्तनिताऽऽदयः शब्दा इत्यर्थः / तान् श्रुत्वा ये भुक्तसमुत्था यत्राविरतिकानां साधूना चैकमेवोपवेशनस्थान दोषास्तन्निष्पन्नमाचार्यः प्रायश्चित्तं तत्र भवे प्रतिबद्धे तिष्ठन् प्राप्नोति। तदोषानाह अथ स्त्रियः साधूना स्वाध्यायशब्दं श्रुत्वा यद्विनयेयुस्तहर्शयतिदुग्गूढाणं छह, तहसणे भुत्तभोगिसइकरणं / गंभीरमहुरफुडविस-यगाहओ सुस्सरो सरो जह सिं / वेउव्वियमाईसु य, पडिबंधुडंचयाऽऽसंका।।४५८।। सज्झायस्स मणहरो, गीयस्स णु केरिसो आसी ? || 463|| दुर्गुढानां दुष्प्रावृताना स्त्रीणां यानि षड्भागानि गण्डकुचोरः-प्रभृतीनि, गम्भीरो नाम यतः प्रतिशब्द उत्तिष्ठते मधुरः कोमलः स्फुटो व्यक्ताक्षरः, तेषां दर्शन भुक्तभोगिनां तु स्मृतिकरणं कौतुकमुत्पद्यते, तथा वैक्रियं विषयग्राहकोऽर्थपरिच्छेदपटुः,सुस्वरो मालवकौशिक्यादिस्वरानुवाताऽऽदिविक्रियाविशेषान्महाप्रमाणं सागारिकम्, अथवा- विकुर्वित रञ्जितः, एवंविधः स्वरो यथा एषां साधूनां संबन्धी स्वाध्यायस्य मनोहर: नाम महाराष्ट्रविषये सागारिकं दृष्टा तत्र विण्टकः प्रक्षिप्यते, सा श्रूयते, यदा गृहवासे विश्वास्ताः संगीतमेते विहितवन्तस्तदानीं तस्य चाविरतिका तादृशेडनदाने प्रतिसेवितपूर्वा ततो वैक्रिय, विकुर्वितं वा। कीदृशो नाम शब्द आसीत्, किन्नरध्वनयस्तदानीमभूवन्निनि भावः / आदिग्रहणात्पैतिक वा सागारिकं दृष्ट्वा सा स्त्री तत्र साधौः प्रतिबन्ध उक्ताश्चतुर्वपि प्रस्रवणाऽऽदिप्रतिबद्धेषु दोषाः / अथ "ते पुण पुरिसा कुर्यात्, उड्डञ्चकं वा कश्चिदगारः कुर्यात् / आशङ्का वा लोकस्य भवति- दुविहा' इत्यादि पश्चार्द्ध व्याख्यानयतिएते श्रमणका न सुन्दरा येनैवं महेलाभिः सममासते। पुरिसा य भुत्तभोगी, अभुत्तभोगी य केइ निक्खंता। सर्वेष्वपि प्रस्रवणाऽऽदिस्थानेषु सामान्यत इमे दोषाः कोऊहल सइकरणे, भेवहिँ दोसेहिंमं कुज्जा / / 464 // बंभवयस्स अगुत्ती,लज्जाणासो य पीइपरिवुड्डी। ते पुनः सङ्घातपुरुषा द्विविधाः केचिद् भुक्तभोगिनः, केचित्तु अभुक्तसाहु तवोवणवासो, निवारणं तत्थ परिहाणी।।४५६।। भोगिनो निष्क्रान्ताश्वा ते च तत्रोपाश्रये स्मृतिकरणकुतूहलोद्भवा दोषा ये स्त्रीभिः सहैकत्र तिष्ठतां साधूनां ब्रह्मचर्यस्यागुप्तिर्लज्जानाशश्च भवति, उत्पद्यन्ते तैरिदं कुर्यु:परस्परमभीक्ष्णं संदर्शनाऽऽदिना प्रीतिपरिवृद्धिरुपजायते, लोकश्चोप- पडिगमणमन्नतित्थिग, सिद्धी संजइसलिंग हत्थो य। हासोक्तिभङ्गया ब्रवीति अहो अभी साधवस्तपोवने वसन्ति / निवारण अद्धाणवाससावय-तेणेसु च भावपडिबद्धे॥४६५|| च राजादयः कुर्वन्ति-मा एतेषां मध्ये कोऽपि प्रव्रज्यां गृहीत / ततश्च प्रतिगमनं नाम भूयाऽपि गृहवास गच्छेयुः / यद्वा-कश्चित्पार्श्वस्थातीर्थपरिहाणिः तीर्थस्य व्यवच्छेदो भवति / *ऽऽदिभ्यः समागतः स तेष्वेव व्रजेत्, अन्यतीर्थिकेषु वा गच्छे वा रूपप्रतिबद्धे दोषानाह सिद्धपुत्रिका वा संयती वा स्वलिङ्ग स्थितः प्रतिसेवेत, हस्तकर्म वा चंकमियं ठिय जंपिय, मोडिय विप्पेखियं च सविलासं। कुर्यात् / यत एते दोषा अतो न भाव प्रतिबद्धे स्थातव्यं भवेत्। आवश्यके आगारे य बहुविहे, दर्छ भुत्तेयरे दोसा / / 460 / / तत्राऽपि स्थातव्यं भवति / किं पुनस्तदित्याह- (अद्धाण इत्यादि) चक्रमितु राजहंसवत् सलीलं पदन्यासः, स्थितं कटिस्तम्भेनो- अध्वप्रतिपन्नास्ते साधवो नवां वसतिन लभन्ते, वर्ष वा निरन्तरं पतति भ्रस्थानं, मोटितं गात्रमोटनं विविधमर्धाक्षिकटाक्षाऽऽदिभिर्भदैः प्रेक्षितं / चतुष्पदाः स्तेनाऽऽदयो ग्रामाऽऽदौ बहिरुपद्रवन्ति एतैः कारणैर्भावप्रतिबद्धे विप्रेक्षित, तच सविलासं सविक्षेपसहितं सविस्मितं सुखं च / / तिष्ठन्ति।