________________ पडिक्कमण 318 - अमिधानराजेन्द्रः - भाग 5 पडिक्कमण वयं च जेणं पढमाए पोरिसीए अणइक्वंताए तइयाए पोरिसीए अइक्वंताए भत्तं वा पाणं वा पडिगाहेजा वा, परिभुजेज्जा वा, तस्स णं पुरिमटुं / महा०१चू०। "सव्वसो चउत्था' सर्वस्मिस्तु प्रतिक्रमणे अकृते चतुर्थम् / जीत. तथा प्रभातप्रतिक्रमणसमये प्रथमतः "कुसुमिणदुसुमिणओहडावणिय काउस्सग्ग' चतुर्लोकस्य मानं करोति, तदा "चंदेसु निम्मलयरा'' इति यावत् "सागर वरगंभीरा'' इति यावद्वेति। तथा-प्रभातप्रतिक्रमणे प्रथमतः "कुसुमिणदुसुमिणकाउस्सग्गं,' चैत्यवन्दनां च कृत्वा चत्वारि क्षमाश्रमणानि ददाति, ततः स्वाध्यायं करोत्युत स्वाध्यायं कृत्वा क्षमाश्रमणानि ददातीति प्रश्ने, उत्तरम्-प्रभातप्रतिक्रमणसमये प्रथमतः "कुसुमिणदुसुमिणओहडावणियं काउस्सग्ग" चतुलॊकस्य मान करोति, "तदा चंदेसु निम्मलयरा'" इति यावत्सागरवरगम्भीरेति यावद्वेति / अत्र सामान्येन "चंदेसु निम्मलयरा'' इति यावत्करोति, यदा पुनः स्वप्ने तुर्यव्रतातिचारो जातो भवति, तदा नमस्कारमेकमधिकं चिन्तयतीति / / 2 / / तथा-प्रभातप्रतिक्रमणे प्रथमतः ''कुसुमिणदुसुमिणकाउस्सग्ग," चैत्यवन्दनां च कृत्वा चत्वारि क्षमाश्रमणानि ददाति, ततः स्वाध्यायं करोत्युत स्वाध्यायं कृत्वा क्षमाश्रमणानि ददातीति। अत्र प्रभातप्रतिक्रमणे प्रथमतश्चतुर्लोकरय मानं कायोत्सर्ग, चैत्यवन्दनां च कृत्वा चत्वारि क्षमाश्रमणानि च दत्वा क्षमाश्रमणयुगेन स्वाध्यायं च कृत्वा प्रतिक्रमणं करोति। यत उक्तम्- ''इरिया कुसुमिणुसग्गो, जिणमुणिवंदण तहेव सज्झाओ। सव्वस्स वि सक्कत्थउ, तिन्नि य उस्सग्ग कायव्वा / / 1 / '' एषा गाथा श्रीसोमसुन्दरसूरिकृतसामाचारीमध्ये वर्तते, तथा श्रीविजयदानसूरयोऽपीत्थमेव कृतवन्तस्तशिक्षया च वयमपि तथैव कुर्म इति स्वाध्यायानन्तरं चत्वारि क्षमाश्रमणानि देयानीति विधिः क्वापि ग्रन्थे वर्तते, तस्यापि प्रतिषेधो नारित, परं यथा वृद्धाः कृतबन्तस्तथैवेदानी कुर्म इति // 3 // ही०४ प्रका० / वर्षमध्ये कियन्ति प्रतिक्रमणानिचतुर्मासकं पूर्णिमायामभूत्तदा प्रतिक्रमणानि पञ्चविंशतिरष्टाविंशतिर्वावभूवुः, तथा तानि शास्त्राक्षरबलेन विधीयमानानि परम्परातो वा, शास्त्राक्षरबलेन चेत्तदा तदभिधानं प्रसाद्यमिति प्रश्रे, उत्तरम्-अत्र वर्षमध्ये प्रतिक्रमणानि पञ्चविंशतिरष्टाविंशतिर्वेति वापि ज्ञानं नास्ति, शास्त्रमध्ये तु दैवसिकरात्रिकपाक्षिकचातुर्मासिकसांवत्सरिकलक्षणानि पञ्च प्रतिक्रमणानि प्रतिपादितानि सन्तीति। 15 / ही० 4 प्रका० / रात्रौ ये सुखभक्षिकां भक्षयन्ति तेषां सान्ध्यप्राभातिकप्रतिक्रान्तिः शुद्धिमती, अन्यथा वा इति प्रश्रे, उत्तरम् -रात्रौ ये सुखभक्षिका, भक्षयन्तीत्यत्र "अविहिकया वरमकयं, उस्सुयवयणं कहति गीयत्था। पायच्छित्तं जम्हा, अकए गुरुअंकए लहुअं / / 1 / / " इति प्रतिक्रमणहेतुगर्भगाथाऽनुसारेण प्रतिक्रमणकरणमेव सुन्दरं प्रतिमाति 12 / ही० 3 प्रका० / पाक्षिक प्रतिक्रमणगताऽऽयः क्षामणावसरें "नित्थारगपारगा होह'' इति कथ्यते तदा श्रावकाऽऽदिभिरपि किमेतदेव कथनीयमुत-"इच्छामो अणुसद्धिं" इति तत्र श्रावकाऽऽदिभिः "इच्छामोअणुसट्टि" इत्येव कथनीयं, न तु "नित्थारगपारगा होह" इति 1 // तथा-पाक्षिकप्रतिक्रमणपर्यन्ते गाथार्थस्य शान्तिकथनाऽऽदेश | ददति इत्यादि। अत्र पाक्षिकप्रतिक्रमणशान्तेः कथयिता अप्रतश्चतुर्लोकस्य कार्योत्सर्ग च, तच्चाप्रकटमेकं च कथयिता शान्तिं कथयाति एतावतैवशुद्धति, द्वितीयवारं "पंचदसलोगस्स काउस्सग्गस्स" करने विशेषो ज्ञातो नास्तीति 1 / ही०४ प्रका०1 तथा-तैलाऽऽदिमानेनाऽ5देशप्रदान शुद्ध्यति, न वा? इति प्रश्रे, उत्तरम्-तथा-तैलाऽऽदिमानने प्रतिक्रमणाऽऽद्यादेशप्रदानं न सुविहिताऽऽचरितं. परं क्वापि तदभाटे जिनभवनाऽऽदिनिर्वाहासंभवेन निवारयितुमशक्यमिति 22 / ही० प्रका० / पाक्षिकाऽऽदिप्रतिक्रमणमध्ये चैत्यवन्दनादारभ्य किं सूत्र यावत्पञ्चेद्रियछिन्दनं निवार्यते 35 / पाक्षिकाऽऽदिप्रतिक्रमणे क्रियभार छिक्कासद्भावे कुतः स्थानात्किं स्थानं यावत्पुनः प्रतिक्रमणं क्रियते 35 इति प्रश्रे, उत्तरम्-पाक्षिकाऽऽदिप्रतिक्रमणमध्ये चैत्यवन्दनादारभद्र "इच्छामो अणुसट्टि" यावत्पञ्चेन्द्रियछिन्दनं निवार्यमाणं परम्पर दृश्यते, परं व्यक्ताक्षराणि नोपलभ्यन्ते 34 / पाक्षिकप्रतिक्रमणे पाक्षिकातिचाराऽऽलोचनादर्वाग्यदि छिक्का जायते तदा सत्यवसरे चैत्यवन्दन्गऽऽदि पुनः कर्तव्यमिति वृद्धसंप्रदायः॥३५।। ही०२ प्रका०। (30) प्रतिक्रमणफलम्पडिक्कमणेणं भंते ! जीवे किं जणयइ? पडिक्कमणेणं वयच्छि दाइं पेहई, पिहियवयच्छिद्दे पुण जीवे निरूद्धासवे असवलचरित अट्ठसुपवयणमायासु उवउत्ते अपुहते सुप्पणिहिए विहरइ // 11 // हे भदन्त ! प्रतिक्रमेन जीवः किं जनयति ? गुरुराह-हे शिष्ट प्रतिक्रमणेन अपराधेभ्यः पश्चान्निवर्तनन व्रतच्छिद्राणि पिदधाति, व्रता प्राणातिपातविरमणाऽऽदाना छिद्राणि अतीचारान् स्थगयति सपदि. पिहितव्रतच्छिद्रः सन पुनर्जीवो निरुद्धाऽऽश्रवो भवति, निरुद्धाऽऽ पुनरशवलचारित्रोऽष्टसु प्रवचनमातृषु उपयुक्तः सन् समितिगुरि सावधानः सन् अपृथक् त्वः संयमयोगेभ्योऽभिन्नःसन् सुभ्रणिहिरू विहरति, सुप्रणिहितानि असन्मार्गात् निषेध्य सन्मार्ग व्यवस्थापितानन्द्रियाणि येन ससुप्रणिहितेन्द्रियः सन्मार्गप्रस्थापितेन्द्रियः साधुः स्वमा विहरतीत्यर्थः / 11 / / उत्त०२६ अ०। प्रतिक्रमणार्हप्रायश्चित्तभेदे : 1 उ० / आव० / आ० चू० / आवश्यकान्तर्गत स्खलननिन्दाप्रति पादकेऽध्ययनविशेषे, पा०। (31) श्राद्धाः प्रतिक्रमणं कुर्वाण वन्दरकदानावसरे किं मुखवस्त्रिका शुद्धभूमौ मुञ्चन्ति, किमुत पादपुञ्छनोद मुखवस्त्रिका मुक्त्वा वन्दनकाऽऽदि ददतीति प्रश्रे, उत्तरम्-प्रतिक्रम कुर्वाणाः श्राद्धा वन्दनकदानावसरे मुखवस्त्रिकां शुद्धभमौ रजोहरूप वा मुञ्चन्ति। नान्यत्रेति विधिरिति६७ / प्र० / सेन०१ उल्ला० : ता. गुरुपादुका प्रतिक्रमणाऽऽदिकं शुद्ध्यति, न वेति प्रश्रे, उत्तरम्. केवलदेववन्दनं विना सर्व प्रतिक्रमणाऽऽदिकं शुद्ध्यतीति नवपादुकाष्पाऽऽदिभिरर्यत इति प्रतिक्रमणाऽऽदि न शुह्यतीति या पुष्पाऽऽधर्चितजिनप्रतिमानामग्रेऽपि प्रतिक्रमणाऽऽदिक्रिया शुद्ध्यमानत्वादिति / 44 प्र० / सेन० 2 उल्ला० / तथा-पाक्षिाप्रतिक्रमणमुखवस्त्रिकाप्रतिलेखनानन्तरं पौषधिकं विना प्रतिक्रमःसूत्राऽऽदेशो दत्तो शुद्ध्यति, न वेति प्रश्रे, उत्तरममुख्यवृत्त्या पौषधिकत दीयते, ईदृशं वृद्धवचोऽस्ति, परमेकान्तो ज्ञातो नास्तीति / 12: