________________ पडिक्कमण 317- अभिधानराजेन्द्रः - भाग 5 पडिक्कमण चउवीसजिणविणिग्गय-कहाइ बोलंतु मे दिअहा॥४६॥" दीनमिवेति // 46 // कण्ठ्या, नवरं कथया तन्नोमोच्चारणतद्गुणोत्कीर्तनतच्चरित- साम्प्रतं प्रतिक्रमणाध्ययनमुपसहरन्नवससानमङ्गलप्रदर्शनार्थमाहवर्णनाऽऽदिकया वचनपद्धत्या, (बोलंतु त्ति) व्रजन्तु // 46 // "एवमहं आलोइय, निंदिय गरिहय दुगुंछिउं सम्म / सप्रति मङ्गलपूर्वक जन्मान्तरेऽपि समाधिबोध्याऽऽशंसामाह तिविहेण पडिक्कतो, वंदामि जिणे चउव्वीसं // 50 // " "मम मंगलमरहंता, सिद्धा साहू सुअंच धम्मो य। कण्ड्या / नवरं-(दुगुछिउं ति) जुगुत्सित्वाधिग मां पापकारिसम्मदिही देवा, दिंतु समाहिं च बोहिं च // 47 // " णमित्यादिना, सम्यगिति च सर्वत्र योज्यम् / इत्येवमल्परुचिसमम मङ्गलमर्हन्तः, सिद्धाः, साधवः, श्रुतं च अङ्गोपाङ्गाऽऽद्यागमः, त्वबोधनाय श्राद्धप्रतिक्रमणसूत्रसंक्षेपार्थोऽत्र लिखितो, विस्तरार्थस्तु धर्मश्चारिखाऽऽत्मकः, चशब्दाल्लोकोत्तमाश्च, शरणं चैते इति द्रष्टव्यम्। बृहदात्ततश्चूर्णितश्चावसेयः। "चत्तारि मंगल'' इत्यादी चत्वार्येव मङ्गलान्युक्तानि, अत्र तुधर्मान्तर्गत- अत्र च प्रसङ्गतोऽन्यान्यपि शेषसूत्राणि व्याख्यायन्ते - त्वेऽपि श्रुतस्य पृथग्रहणं ज्ञानक्रियाभ्यां समुदिताभ्यामेव मोक्ष इति "आयरिएँ उवज्झाए, सीसे साहम्मिए कुलॅ गणे य। ज्ञापनार्थम् / तथा-सम्यग्दृष्टयोऽर्हत्पाक्षिका देवाश्च देव्यश्चेत्येकशेषाद्देवा जे मे केइ कसाया, सव्वे तिविहेण खामेमि / / 1 / / " यश्वाम्बाप्रभृतयो ददतु प्रयच्छन्तु, समाधिं चित्तस्वास्थ्यं, बोधिं प्रेत्य आचार्य उपाध्याये शिष्ये साधर्मिके कुले गणे च ये (मे) मया केऽपि जिनधर्माभिरूपाम् / आह-ते देवाः समाधिदाने किं समर्थाः, न वा?, कषायाः कृताः सन्ति, तान् सर्वान् अहं त्रिविधेन मनोवाक्काययोगेन यद्यसमर्थास्तर्हि तत्प्रार्थनस्य वैयर्थ्यम्। यदि समर्थास्तर्हि दूरभव्याभ- क्षमयामि ||1 // व्येभ्यःकि न प्रयच्छन्ति? अथैवं मन्यते-योग्यानामेव ते समर्था "सव्वस्स समणसंघ-स्स भगवओ अंजलिं करिअ सीसे। नाऽयोग्यानां, ताह योग्यतैव प्रमाणं, किं तैरजागलस्तनकल्पैः? सव्वं खमावइत्ता, खमामि सव्वरस अहयं पि॥२॥" अत्रोच्यते-सर्वत्र योग्यतैव प्रमाणं, परं न वयं विचाराक्षमनियतिवाद्या- सर्वस्य श्रमणसधस्य भगवतः अञ्जलिं कृत्वा शीर्षे सर्व क्षमयित्वा दिवटेकान्तवादिनः, किं तु जिनमतानुयायिनः। तच्च सर्वनयसमूहाऽऽ- क्षाम्यामि सर्वस्य च अहमपि // 2 // त्मकस्याद्वादमुद्रानतिभेदि, "सामग्री वै जनिका" इति वचनात् / "सव्वस्स जीवरासि-स्स भावओ धम्मनिहिअनिअचित्तो। तथाहि-घट निष्पती मृदो योग्यतायामपि कुलालचक्रचीवरदवर- सव्वं खमावइत्ता, खमामि सव्वस्स अहयं पि॥३॥" कदण्डाऽऽदयोऽपि तत्र सहकारिकारणम् / एवमिहापि जीवयोग्यतायां सर्वस्य जीवराशेर्भावतो धर्मे निहितं निजचित्तं येनस तथा ईदृशः सर्व सत्यामपि तथा तथा प्रत्यूहनिराकरणेन देवा अपि समाधिबोधिदाने क्षमयित्वा क्षाम्यामि सर्वस्य अहमपि।।ध०२अधि०। पाक्षिकप्रतिक्रमणे समर्था भवन्ति, मतार्याऽऽदेरिवेत्यतो न निरर्थका तत्-प्रार्थनेति॥४७॥ संबुद्धक्षामणाऽऽदौ कृते "इच्छकारि सुहपाखी सुखतपशरीरनिराबाधननु स्वीकृतव्रतस्य प्रतिक्रमण युक्तं, न त्वतिनां व्रतासत्त्वेनाऽ- सुखसंजमयात्रानिरवहो छो।" इत्यादिवचनं कथनीयंन वा? इति प्रश्रे, तिचाराऽसंभवादितिचेत्, मैवम्; यतो नातिचारेष्वेव प्रतिक्रमणं, किंतु उत्तरम्-तथापाक्षिकप्रतिक्रमणे संबृद्धक्षामणाऽऽदौ कृते "इच्छकारि चतुर्दा स्थानेषु इति / येषु चतुर्यु स्थानेषु प्रतिक्रमणं भवति तदुपद- सुहपाखी" इत्यादिपठनमधिकं संभाव्यते, सामाचार्यदावदर्शनात् 42 / शनायाह ही० 2 प्रका० / सद्दालपुत्रकुम्भकारकृतं प्रतिक्रमणसूत्रमिति प्रघोषः "पडिसिद्धाणं करणे, किच्चाणमकरणे अपडिक्रमण। सत्यो, न वा, कस्य कृतिर्वा सा? इति प्रश्रे, उत्तरम्-श्राद्धप्रतिक्रमणअस्सहहण अतहा, विवरीअपरूवणाएय॥४८॥" सूत्रमार्षम् इतिपञ्चाशकवृत्तौ प्रोक्तमस्ति, कुम्भकारकृतमिति प्रघोषस्तु प्रतिषिद्धानां सम्यक्त्वाणुव्रताऽऽदिमालिन्यहेतुशङ्कावधाऽऽदीनां तथ्येतर इति ज्ञायते 28 / ही०१ प्रका० द्वयोः श्राद्धयोः प्रतिक्रमणकरणे. कृत्यानां चाङ्गीकृत पूजाऽऽदिनियमानामकरणे अश्रद्धाने च करणसमयेऽथवा-सामायिके कृते सति एकस्य हस्तादपरेण चरवलके निगोदाऽऽदिविचारविप्रत्यये, तथा-विपरीतप्ररूपणायाम्-उन्मार्गदश- पातिते उभयोर्मध्ये कस्यापथिकी समायाति? कि मुभावपि नायाम् इयं हि चतुरन्तादभ्रभवभ्रमणहेतुर्मरीच्यादेरिव, तस्या प्रतिक्रामतः, एको वेति प्रश्रे, उत्तरम्द्वयोः श्राद्धयोः प्रतिक्रमणकरणाऽऽदौ धानाभोगाऽऽदिना कृतायां प्रतिक्रमण भवतीति।।४८|ध०। (श्रावकस्य सावधानतयकेन चरवलको गृहीतो भवति, अथ यदि द्वितीयहस्तलगनेन धर्मकथनेऽधिकारोऽस्ति? अथवा-नास्तीति प्रश्नोतरम्- 'धम्मकहा' हेतुना पतति तदा तस्यापथिकी समायाति, यदि च गृहीतोऽप्य शब्दे 2714 पृष्ठे गतम्) सावधानतयैव, तदोभयोरपीर्या-पथिकी समायातीति 1 // ही०४ साम्प्रतमनादिससारसागराऽऽवर्तान्तर्गतानांवानामन्योऽन्यं वैरसंभवात् प्रका०। तत्क्षमणायाऽऽह (26) विराधनायां प्रायश्चित्तानि"खामेमि सव्वजीवे, सव्वे जीवा खमंतु मे। जे णं पडिकमंतेइ वा वंदतेइ वा सज्झायं करेंतेइ वा मित्ती मे सव्वभूएस, वेरं मज्झ न केणइ॥४६॥" परिभमितेइ वा संचरंतेइ वा गएइ वा ठिएइ वा पइट्ठलग्गेइ क्षमयामि सर्वजीवाननन्तभवेष्वप्यज्ञानमोहाऽऽवृतेन या तेषां कृता वा उट्ठियलग्गेइ वा तेउकाएण वा फुसियलग्गे भवेज्जा, पीडा तयोरपगमाद् मर्षयामि, सर्वे जीवाः क्षाम्यन्तु मे दुश्चेष्टितम्, अत्र से णं आयंबिलं न संवरेज्जा तओ चउत्थं / (महा०) तेणं वा हेतुमाह-मैत्री मे सर्वभूतेषु, वैरं मम न केनचित्, कोऽर्थः?, मोक्षलाभ- गिलाणेणं वा जइणं कहिं वि के णइ कारणेणं जाएणं असई हेतुभिस्तान् सर्वान् स्वशक्त्या लम्भयामि, न च केषाञ्चिद्विघ्रकृतामपि गीयत्थगुरुणो अणणुन्नाएणं सहसा कयादी पइहपडिक्कमणं विधाते वर्तेऽहमिति / वैरं हि भूरिभवपरम्पराऽनुयायि कमठरूभूत्या- | कयं हवेज्जा, तओ मासं० जाव अवंदे चउमासे० जाव नूणं