________________ पइदिणकिरिया 8- अभिधानराजेन्द्रः - भाग 5 पइदिणकिरिया म्यैव कृत्यान्तरमारब्धव्यमित्याशङ्कयेतात आह-अप्रतिक्रम्य कालस्य तत्प्रतिक्रमणार्थ कायोत्सर्गमविधाय चतुर्थपौरुष्यामपि स्वाध्यायस्य विधास्यमानत्वात् / / 21 // 22 // प्रतिलेखनाविधिमेवाऽऽहमुहपोत्तिं पडिले हित्ता, पडिले हिज्ज गोच्छग। गोच्छगलायंगुलिओ, वत्थाइं पडिलेहए॥२३।। मुखपोत्तिका प्रतीतामेव प्रतिलेख्य प्रतिलेखयेत् गोच्छकं पात्रकोपरिवयुपकरणम्। ततश्च (गोच्छगलायंगुलिय त्ति ) प्राकृतत्वादड्गुलिभिलॉतो गृहीतो गोच्छको येन सोऽयमङ्गु लिलातगोच्छको वस्त्राणि पटत्तकरूपाणि प्रतिलेखयेत्, प्रस्तावात् प्रमार्जयेदित्यर्थः / / 23 / / इत्थं तथाऽवस्थितान्येव पटलानि गोच्छकेन प्रमृज्य पुनर्यत् कुर्यात्तदाहउर्ल्ड थिरं अतुरियं, पुव्वं ता वत्थमेव पडिलेहे। तो बिइयं पप्फोडे, तइयं च पुणो पडजिज्जा // 24 // ऊर्द्ध कायतो वस्त्रतश्च, तत्र कायत उत्कुटुकत्वेन स्थितत्वाद्वस्त्रतश्च तिर्यक् प्रसारितवस्त्रत्वात् / उक्तं हि - "उकुडुओ तिरिय पेहे जह विलित्तो।' स्थिरं दृढग्रहणेन, अत्वरितमद्रुतं स्तिमित यथा भवत्येवं, पूर्व प्रथम (ता इति ) तावद्द्वस्त्रं पटलकरूपं, जातावेकवचन, पटलकप्रक्रमेऽपि सामान्यवाचकवस्त्रशब्दाभिधानं वर्षाकल्पाऽऽदिप्रत्युपेक्षणायामप्ययमेव विधिरिति ख्यापनार्थम् / एवशब्दो भिन्नक्रमः / ततः (पडिलेह त्ति) प्रत्युपेक्षेतैव, आरतः परतश्च निरीक्षेतैव, नतु प्रस्फोटयेत्।। अथवा-बिन्दुलोपादेवममुना ऊर्धाऽऽदिप्रकारेण प्रत्युपेक्षत, न त्वन्यथेति भावः / तत्र च यदि जन्तून् पश्यति ततो यतनयाऽन्यत्र संक्रमयति, तददर्शने च (तो इति) ततः प्रत्युपेक्षणादनन्तरं द्वितीयभिदं कुर्यात-यदुत परिशुद्धं सत्प्रस्फोटयेत, तत्प्रस्फोटनां कुर्या-दित्यर्थः / तृतीयं च पुनरिदं कुर्यात, यदुत प्रमृज्यात् . कोऽर्थः? प्रत्युपेक्ष्य प्रस्फोटा च हस्तगतान प्राणिनः प्रमृज्यादित्यर्थः / / 24 / / कथं पुनः प्रस्फोटयेत्, प्रमृज्याद्वेत्याहअणच्चावियं अवलियं, अणाणुबंधिममोसलिं। छ प्पुरिमा नव खोडा, पाणीपाणिविसोद्दणं / / 25 / / अनर्तितं प्रस्फोटनं प्रमार्जनं कुर्वता वस्त्र, वपुर्वा यथा नर्तितं न भवति, अवलितं यथाऽऽत्मनो वस्त्रस्य च वलित मिति मोटनं न भवति / (अणाणुबंधित्ति) अननुबन्धि अननुबन्धनेन नैरन्तलक्षणेन युक्तमननुबन्धिनस्तथा कोऽर्थोऽलक्ष्यमाणविभाग यथा न भवति (अगोरालि त्ति) सूत्रत्वादमर्शवत्तिर्यगूर्द्धमधो वा कुड्याऽऽदिपरामर्शवद्यथा न भवति। उक्त हि "तिरिउड्ढघट्टणामुसलि ति।" तथा किमित्याह - (छ पुरिम त्ति) षट्पूर्वाः, पर्व क्रियमाणतया तिर्यक्कृतवस्त्रप्रस्फोटनाऽऽत्मिकाः क्रियाविशेषा येषु त षट्पूर्वाः (नवखोड त्ति) खोटकाः समयप्रसिद्धस्फोटनाऽऽत्मकाः, कर्तव्या इति शेषः / पाणी पाणितले, प्राणानां कुन्थ्वादिसत्त्वानां, विशोधनं, पाठान्तरतश्च प्रमार्जनं प्रस्फोटनं त्रिकत्रिकोत्तरकाल त्रिकत्रिसंख्य, पाणिप्राणविशाधन पाणिग्राणप्रमार्जन वा कर्तव्यम।।२५।। प्रतिलेखनादोषपरिहारार्थमाहआरभडा संमद्दा, वज्जेयव्वा य मोसली तइया। पप्फोडणे चउत्थी, विक्खित्ता वेइया छट्ठी॥२६॥ आरभटा विपरीतकरणमुच्यते, त्वरित वा अन्यान्यवस्त्रग्रहणेनासो भवति / उक्तं हि- ''वितहकरणमारभडा, तुरियं वा अन्नमन्नगहणेणं / ' संमर्दन संमर्दा रुढित्वात स्त्रीलिङ्गता, वस्त्रान्तः कोणासंवलनमुपधेवा उपरि निपदनम् / उक्त च- "अंतो वहोज्ज कोणा, निसीयण त थेव समदा।" वर्जयितव्येति सर्वत्र संबध्यते। चः पूरणे ।(मोसलि त्ति) तिर्यगूलमधो वा घट्टना तुतीया, प्रस्फोटना प्रकर्षेण रेणुगुण्डितस्यैव वस्त्रस्य झाटनाचतुर्थी, विक्षेपणं विक्षिप्ता, पञ्चमीतिगम्यते। रूढिा वाच स्त्रीलिङ्गता / उक्तं हि-लिङ्ग मशिष्यं लोकाऽऽश्रयत्वात्। 'सा च प्रत्युपेक्षितवस्त्राणामन्यत्राप्रत्युपेक्षिते क्षेपणं, प्रत्युपेक्ष्यमाणे वा वस्त्राञ्चल यदूर्द्ध क्षिपति। वेदिका (छटित्ति) षष्ठी। अत्र संप्रदायः- "वेइया पंचविहा पण्णता / तं जहा-उड्डवेइया, अहोवेइया,तिरियवेइया, दुहओ वेइया, एगओ वेइया। तत्थ उड्डवेश्या उवरि जुन्नगाणं हत्थे काऊण पडिले ति। अहोवेइया अहो जुण्णगाण हत्थे काऊण पडिलेहेइ। तिरियवइया संडासयाण मज्ड' ..थं घित्तूण पडिलेहेइ। दुहनो वेइया वाहणं अंतरे दौ वि जुन्नगा काऊ, पडिलेहेति। एगतो वेइया एगं जुण्णगं वाणमंतरे काऊण पडिलहेइ। एवमेते षट् दोषाः प्रतिलेखनायां परिहर्तव्याः / / 26 / / तथापसिदिलपलंबलोला, एगामोसा अणेगरूवधुणा / कुणइ पमाणि एमायं, संकियगणणोवगं कुज्जा / / 27|| प्रशिथिल नाम दोषो यद् दृढमत्वराऽऽयितं वा वस्त्रं गृह्यते, प्रलम्बो यद्विषमग्रहणेन प्रत्युपेक्ष्यमाणवस्त्रकोणानालम्बन, लोला यद भृमी करे वा प्रत्युपेक्ष्माणवस्त्रस्यलोलनम्। अमीषां द्वन्द्वः। ए-कामर्शनमेकामर्शा, प्राग्वत स्त्रीलिङ्गता / मध्ये गृहीत्वा ग्रहणदेशं गावदुभयतो वर त्रस्य यदेककालं संघर्षणभाकर्षणम्। उक्तं च 'पसिढिलमघणं अणिरा-यतंच विरामगहणं च कोणे था। भूमी करलोलणया, कखणगहणेगअ मोसा / / 1 / / " (अणेगरूवधुण त्ति) अनेकरूपा चाऽसौ संख्यात्रयातिक्रमणतो, युगपदनेकवस्त्रग्रहणतो वा धूनना कम्पनाऽऽत्मिका अनेकरूपध्नना। पठ्यते च-(अणेगरूवधूय त्ति) तत्र च धूत कम्पनम्, अन्यत् प्राग्वत्। तथा यत्करोति प्रमाणे प्रस्फोटाऽऽदिसंख्याओ लक्षणे प्रमादमनब्धानं, यच शङ्किते प्रमादतः प्रमाणं प्रति शड्कोत्पत्तौ गणना कराडगुलिरेखास्पर्शाऽऽदिनकद्वित्रिसंख्याऽऽत्मिकामुपगच्छत्युपयाति गणनोपगं यथा भवत्येवं गम्यमानत्वात प्रस्फोटनाऽऽदि कुर्यात्, संभावने लिट् / सोऽपि दोषः। सर्वत्र पूर्वसूत्रादनुवर्त्य वर्जनक्रिया योजनीया / उस च - "धूणण तिण्ह परेणं, बहूणि वा घित्तु एक्कतो धुणति। खोडणपमावणासु य, संकियगणण करे एमादी॥१॥" एवं चानन्तरोक्तदोपरन्विता नदोषा प्रत्युपेक्षणा, वियुक्ता तु निर्दोषेत्यर्थत उक्तं च / / 27 / / साम्प्रतं त्वेनामेव भङ्ग कनिदर्शनद्वारेण साक्षात्सदोषां च कि चिद्विशेषतो वक्तुमाहअणूणाइरित्त पडिलेहा, अविवचासा तहेव य। पढमं पयं पसत्थं, सेसाणि य अप्पसत्थाई।।२८|| (अणूणाइरित्त त्ति) ऊना चासावतिरिक्ता चोनातिरिक्ता, म तथा अनूनातिरिक्ता, प्रतिलेखना। इह च न्यूनताऽऽधिक्ये स्फोटना