________________ पडिक्कमण 308 - अभिधानराजेन्द्रः - भाग 5 पडिक्कमय रणपुरस्सरं उद्घठिया चेव मूलुत्तरगुणेसु जं खंडियं तस्स पायच्छितनिमित्तं उस्साससयतिगपरिमाणं काउस्सगं करेंति / तत्थ बारस उज्जोयगरे चिंतति / चउमासिए पंचसउस्सासमाणं उज्जोगरे वीसं संवच्छरिए अठुत्तरसहस्सुस्सासमाणं उज्जोयगरे चालीस नमोक्कारं चिंतति, तओ विहिणा पारित्ता चउवीसत्थयं पढ़ति। पच्छा उवविठ्ठा मुहणंतगं कायं च पडिलेहित्ता किइकम्मं करें ति, तओ धरणियलनिहियजाणुकरयलुत्तमंगं समगं भणंति'' - इच्छामि खमासमणो ! अब्भुट्ठिओ मि अभितरपक्खियं खामेउं पन्नरसण्हं दिवसाणं पन्नरसण्हं राईणं जं किंचि अपत्तियं परपत्तियं भत्ते पाणे विणए वेयावच्चे आलावे संलावे उच्चासणे समासणे अंतरभासाए उवरिभासाए जं किं चि मज्झ विणयपरिहीणं सुहमं वा बायरं वा तुन्भे जाणह, अहं नजाणामि, तस्स मिच्छा मि दुक्कडं / अहमवि तुब्भे खामामि। अस्यार्थः-इच्छाम्यभिलषामि, क्षमयितुमितियोगः। (खमासमणो त्ति) हे क्षमाश्रमण ! ओकारान्तत्वं च प्राकृतत्वात्। न केवलमिच्छाम्येव किंतु (अभुट्टिओ मि त्ति) अभ्युत्थितोऽस्मि प्रारब्धोऽस्म्यहम् / अनेनाभिलाषमात्रव्यपोहेन क्षमणक्रियायाः प्रारम्भमाह-(अभितरपक्खियं ति) पक्षाभ्यन्तरसंभवमतिचारमिति गम्यते / क्षमयितुं मर्षयितुमिति प्रस्तावना / क्षामणमेवाऽऽह (पन्नरसण्हं दिवसाणं ति) पञ्चदशाना दिवसानां (पन्नर-सण्ह) पञ्चदशानां [राईणं ति ) रात्रीणामभ्यन्तरमिति | शेषः / (जं किंचित्ति ) यत्किञ्चित्सामान्यतो निरवशेष वा। (अपत्तियं / ति) प्राकृतशैल्याऽप्रीतिकमप्रीतिमात्रम् / [परपत्तियं ति] प्रकृष्टमप्रीतिकं परप्रत्ययं वा परहेतुकमुपलक्षणत्वादस्याऽऽत्मप्रत्ययं चेति द्रष्टव्यम् / भवद्विषये मम जातं वा मया जनितमिति शेषः। "तस्स मिच्छा मि दुक्कडमिति' संबन्धः। तत्रभक्ते भोजनविषये, पाने पानविषये, विनये अभ्युत्थानाऽऽदिरूपे, वैयावृत्ये औषधपथ्यदानाऽऽदिनोपष्टाभकरणरूपे, आलापे सकृजल्पे, संलापे मिथः कथायाम्। 'उच्चासणे समासणे चेति' व्यक्तम्, (अंतरभासाए त्ति) अन्तरभाषायामाराध्यस्य भाषमाणस्यान्तरालभाषणरूपायाम, उपरिभाषायामाराध्यभाषणानन्तरमेव तत्तदधिकभाषणरूपायाम् / इह समुच्चयार्थश्चशब्दो लुप्तो द्रष्टव्यः / यत्किञ्चित्समस्तं सामान्यतो वा (मज्झ त्ति) मम विनयपरिहीण शिक्षावियुतत्वमनौचित्यमित्यर्थः / संजातमिति शेषः / सामस्त्य सामान्यरूपता वा विनयपरिहीणस्यैव दर्शयन्नाहसूक्ष्म वा, बादरं वा, वाशब्दौ द्वयोरपि मिथ्यादुष्कृतविषयतातुल्यतोद्भावनाओं (तुब्भे जाणह त्ति) यूयं जानीथ , यत्किञ्चिदिति वर्तते / (अहं न याणामि त्ति) अह पुनर्न जानामि, मूढत्वात् / यत्किञ्चिदिति वर्तते, अप्रीतिकविषये, विनयपरिहीणविषये च (मिच्छा मि दुक्कड ति) मिथ्या मे दुष्कृतमिति। स्वदुश्चरितानुतापसूचकं स्वदोषप्रतिपत्तिसूचकं या प्रतिक्रमणमिति परिभाषितं वाक्यं प्रयच्छामिति वाक्यशेषः / अथवा - पतस्स त्तिब विभक्तिपरिणामात्तदप्रीतिकं, विनयपरिहीण च मिथ्या मोक्षसाधनविपर्ययभूतं वर्तते / मे] मम तथा दुष्कृतं पापमिति स्वदोषप्रतिपत्तिरूपमपराधक्षमणमिति / अत्राऽऽचार्यो ब्रूते- [अहमवि खामेमि तुब्भे त्ति) प्रतीतार्थमेवेदमिति / अत्राऽऽह कश्चित् - "नणु पुय्यमेव सामन्त्रओ विसेसओ वि पक्खियावराहखामणं कय, ता किं पुणो इयाणिं पक्षिण खामेह ? / " उच्यते 'काउस्सम्पट्ठियाणं सुभेगग्गभावमुवगयाणं किंचटराहपयं सुमरियं होजा, तस्स खामणानिमित्तं पुरो खामणगं करेमो ति अहवा सव्वहेह पक्खपडिक्कमणपरिसम्मत्ती, तओ पुटिवल्लखामणगाणतरं जं किंचि पत्तियं वितहकिरियावइराइणा समुप्पन्नं तमिह खामिज्जइ त्ति / अहवा विही चेव सो कम्मक्खयहेऊ भयवय तझ्यवेजोसहपओगसरिसो दरिसिओ, ता कायव्वमित्थ वि खामणगन कोइ पजणुञ्जोगो कायव्यो, आणा चेवेह भागवई पमाणं ति।" ततो यथा राजानं पुष्यमाणवा अतिक्रान्तेमाङ्गल्यकार्ये बहुमन्यन्ते यदुत अखण्डितबलस्य ते सुष्टु कालो गतोऽन्योऽप्येवमेवोपस्थितः, एवं पाहिल विनयोपचारं द्वितीयक्षामणकसूत्रेण तथा स्थिता एव साधव आचार्य कुर्वन्ति। तच्चेदम्इच्छामि खमासमणो ! पियं च मे जंभे हवाणं तुट्ठाणं अप्पापकाणं अभग्गजोगाणं सुसीलाणं सुव्वयाणं सायरियउवज्झ याणं नाणेणं दंसणे णं चरित्तेणं तवसा अप्पाणं भावमाणा बहुसुभेणं भे दिवसो पोसहो पक्खो वइक्कं तो अन्नो जो कल्लाणेणं पज्जुवट्ठिओ सिरसा मणसा मत्थएण वंदामि। (इच्छामीत्यादि) तत्रेच्छामि अभिलषामि वक्ष्यमाणं वस्तु, ! क्षमाश्रमण ! कुतोऽपि कारणादप्रियमपि किञ्चिदिष्यत इत्या. प्रियमभिमतं चशब्दः समुचये। मे मम, किं तदित्याह-वद्(भे) भवन हृष्टानां रोगरहितानां तुष्टाना तोषवताम् / अथवेदं हर्षातिरेकप्रतिपः नार्थमेकार्थिकपदद्वयोपादानम्, अल्पाऽऽतङ्कानामल्पशब्दस्याभक्ष वचनत्वात् सद्योघातिरोगवर्जितानां सामान्येन वा नीरोगाणं स्तोमर गाणां वा, सर्वथा निरुजत्वस्यासंभवात्। (अभग्गजोगाणं ति) अगस. मययोगाना [सुसीलाणं सुव्वयाणं ति] व्यक्तम् / साऽऽचार्योपाध्य. यानामनुयोगाऽऽद्याचार्योपाध्यायोपेताना ज्ञानाऽऽदिन्ग आत्मा भावयतां बहुशुभेन अत्यर्थश्रे-यसा ईषदूनशुभेन वा, सर्वथ शुरू संभवात्।। भे इति] भो भगवन्तः! दिवसो दिन, किं विधः? पैट पर्वरूपः। तथा-पक्षोऽर्द्धमासरूपो व्यतिक्रान्तोऽतिलड्डितः। अन्यथर इति वर्तते। [भे] भवतां कल्याणेन शुभेन, युक्त इतिगम्यते। पर्युपस्थित प्रक्रान्त इति। एवं पुष्यमाण इव मङ्गलवचनमभिधाय प्रमाणमाह-विर मनसेति व्यक्तम्, चशब्दश्वेह समुच्चयार्थो द्रष्टव्यः। मत्थएण संदर नमस्कारवचनमव्युत्पन्नं समयप्रसिद्धमतः शिरसेत्यभिधाय: यन्मस्तकेनेत्युक्तं तददुष्ट, यथैषां वलीवनामेष गोस्वामीति भेट मिनशब्दास्थ स्वामिपर्याय-तया लोके रूढत्वादिति। अत्राऽऽचार्य आहतुब्भेहिं समं ति। युष्माभिः सार्द्ध सर्वमेतत्संपन्नमित्यर्थः। ___ अथ चैत्यवन्दापन, साधुवन्दापनं च निवेदयितुकामा भणन्ति. इच्छामिखमासमणो ! पुर्टिव चे इयाई वंदित्ता नमरित