________________ पडिक्कमण 306 - अभिधानराजेन्द्रः - भाग 5 पडिक्कमण रयावलिया' शब्दे चतुर्थभागे 2106 पृष्ठे गता ब [ कप्पिया उ ति] पन्नत्ती, नायाधम्मकहाओ, उवासगदसाओ, अंतगडदसाओ, सौधर्माऽऽदिकल्पगतवक्तव्यतागोचराः ग्रन्थपद्धतयः कल्पिका उच्यन्ते। अणुत्तरोववाइयदसाओ, पण्हावागरणं, विवागसुयं, दिट्ठीवा[कल्पिकावक्तव्यता 'कप्पिया' शब्दे तृतीयभागे 240 पृष्ठे प्रतिपादिता] ओ। सव्वहिं पि एयम्मि दुवालसंगे गणिपिडगे भगवंते ससुने [कप्पवडिंसियाउ ति]सोहम्मीसाण-कप्पेसु जाणि कप्पप्पहाणाणि सअत्थे सग्गंथे सनिज्जुत्तिए ससंगहणिए जे गुणा वा भावा वा विमाणाणि ताणि कप्पवडिसयाणि, तेसुय देवीओ जा जेण तवोविसेसेण अरहंतेहिं भगवंतेहिं पन्नत्ता वा, परूविया वा, ते भावे सद्दहामी, उववन्नाओ, इड्डिं च पत्ताओ, एवं जासु सवित्थरं वन्निज्जइ, ताओ' / पत्तियामो, रोएमो, फासेमो, पालेमो, अणुपालेमो ते भावे कल्पावतंसिकाः प्रोच्यन्त इति। [अत्रार्थे तृतीयभागे 235 पृष्ठस्थः सद्दहंतेहिं पत्तियंतेहिं रोयंतेहिं फासंतेहिं पालंतेहिं अणुपा'कप्पवडिंसया' शब्दो विलोकनीयः] [पुप्फियाओ ति] इह यासु लंतेहिं अंतो पक्खस्स जं वाइयं पढियं परियट्टियं पुच्छिय ग्रन्थपद्धतिषु गृहवासमुकुलपरित्यागेन प्राणिनः संयमभावपुष्पिताः अणुपेहियं अणुपालियं तं दुक्खक्खयाए कम्मक्खयाए मुक्खाए सुखिताः, पुनः संयमभावपरित्यागतो दुःखावाप्तिमुकुलनेन मुकुलिताः, बोहिलाभाए संसारुत्तारणाए तिकट्टउवसंपज्जिताणं विहरामि, पुनस्त-त्परित्यागादेव पुष्पिताः प्रतिपाद्यन्ते ताः पुष्पिता उच्यन्ते। अंतो पक्खस्स जं न वाइयं न पढियं न परियट्टियं न पुच्छिय [दशाध्ययनाऽऽत्मिका पुष्पिकेति 'पुप्फिया' शब्दे प्रतिपादयिष्यत) नाणुपहियं नाणुपालियं संते बले संते वीरिए संते पुरिसयार पुप्फचूलियाओ ति] पूर्वोक्तार्थविशेषप्रतिपादिकाः पुष्पचूडा इति / परक्कमे तस्स आलोएमो, पडिकमामो, निंदामो, गरिहामो, ['पुप्फचूलिया' शब्देऽत्रार्थे विवारो निरूप-यिष्यते ] वहिदसाओ ति] विउट्टेमो विसोहेमो, अकरणयाए अब्भुट्टेमो, अहारिहं तवोकम्म वृष्णिरन्धकवृष्णिनराधिपः, तद्वक्तव्यताविषया दशा वृष्णि दशा उच्यत पायच्छित्तं पडिवजामो, तस्स मिच्छा मि दुक्कडं। इति / [अस्या विषये बही वक्तव्यता 'वहिदसा' शब्दे] एतच्च प्राग्वद् व्याख्येयं, नवरं गणिपिटकम् आचार्यस्यार्थ सर[आसीविसभावणाओ त्ति) आश्यो दंष्ट्रास्तासु विषं येषां ते आशीविषाः। प्रधानभाजनमित्यर्थः / (आयारो त्ति) आचरणमाचारः, आचर्यत ई. ते च द्विविधाः जातितः, कर्मतश्च / पा०] [आशीविषभावना' आसी- वाऽऽचारः, शिष्टाऽऽचरितो ज्ञानाऽऽद्यासे वनविधिरित्यर्थः विसभावणा' शब्दे द्वितीयभागे 488 पृष्ठे गता] [दिट्ठीविसभावणाओ तत्प्रतिपादको ग्रन्थोऽप्याचार एवोच्यते [ आचारभेदाः ' आचार' त्ति] दृष्टौ विष येषां ते दृष्टिविषाः, तत्स्वरूपप्रतिपादिका दृष्टि-विषभावना द्वितीयभागे 340 पृष्ठे दर्शिताः] आचारप्रतिपादको ग्रन्थः (तत्स्यरून इति / [अङ्गबाह्यकालिकश्रुतविशेषत्वम् - दिट्ठिविसभावणा' शब्दे 'आयारंग' शब्दे द्वितीयभागे 341 पृष्ठादारभ्य दर्शितम्) [सूयगडोर चतुर्थभागे 2516 पृष्ठे गतम] [चारणभावणाओ त्ति] अतिशयबहुगम- 'सूच' सूचायाम, सूचनात्सूत्रं, सूत्रेण कृतं सूत्रकृत, स्वपरसमयाऽद. नाऽऽगमनस्वरूपाच्चरणाच्चारणाः सातिशयगमनाऽऽगमनलब्धि- सकलपदार्थसूचकं यदित्यर्थः 'सूयगड' वक्तव्यता [' सूयगड' 35 सम्पन्नाः साधुविशेषाः, ते च द्विविधाः-विद्याचारणाः, जङ्घाचारणाश्च / / दर्शयिष्यत] [ठाणं ति] तिष्ठन्त्यासते वसन्ति यथावदभिधेयतयैकद पा०] [चारणभेदाः 'चारण 'शब्दे तृतीयभागे 1173 पृष्ठे गताः) महा- ऽऽदिविशेषिता आत्माऽऽदयः पदार्था यरिंमस्तत् स्थानम्, अथ. सुमिणभावणाओ त्ति] महास्वप्नानि गजवृषभसिंहाऽऽदीनि भाव्यन्ते स्थानशब्दे-नेहकाऽऽदिकः सङ्ख्याभेदोऽभिधीयते, ततश्चाऽऽत्मा:यासु ता महास्वप्नभावना इति। [अत्र ' महासुमिणभावना' शब्दो द्यर्थगतानामेकाऽऽदिदशान्तानां स्थानानामभिधायकत्येन स्थानमा विलोकनीयः [तेयगनिसग्गाणं ति] तैजसनिसर्गो वर्ण्यते यासु राभिधायकत्वादाचारवदिति। [विशेषतः स्थानशब्दार्थः / र, तास्तैजसनिसर्गा इति। अत्र चाऽऽशीविषभावनाऽऽदिग्रन्थपञ्चकस्वरूपं तिपाकग्रन्थवक्तव्यता च' ठाणंग' शब्दे चतुर्थभागे 1615 पृष्ठे दर्शिनः नामानुसारतो दर्शितं, विशेषसंप्रदायश्चन दृष्ट इति। एतान्यपि षट्त्रिंशद- पसमवाओ त्ति समिति सम्यक् अवेत्यधिक, अयः जीवाऽऽदिपरिसर ध्ययनान्युपलक्षणभूतानि द्रष्टव्यानि, यतो भगवतो वृषभस्वामिन समवायः, तद्धेतुश्च ग्रन्थोऽपि समवाय इति। [समवायशब्दार्थः समका आदितीर्थकरस्य चतुरशीतिप्रकीर्णकसहस्राणि तथा मध्यमानामजिता- शब्दे, तत्प्रतिपादकग्रन्थवक्तताऽपि तत्रैव प्रतिपादयिष्यते] (विद्वार ऽऽदीना पार्श्वपर्यन्तानां जिनवराणां संख्येयानि प्रकीर्णकसहस्राणि, पण्णत्ति त्ति विशिष्टा वाहा अर्थप्रवाहास्तत्त्वार्थविचारपद्धतय इत्यर्थः / यस्य यावन्तः शिष्यास्तस्य तावन्तीत्यर्थः / तथा चतुर्दशप्रकीर्णकस- प्रज्ञप्तिःप्रज्ञापनं व्याख्यानं यस्यांसा विवाहप्रज्ञप्तिः। पूज्यत्वेन नाम हस्राणि भगवतो वर्द्धमानस्वामिन आसन्निति। उक्तं कालिक तदभिधा- भगवतीत्यपीयमुच्यते / [भगवत्या व्याख्या 'विवाहपण्णात्ते' 1E नाच्चाऽऽवश्यकव्यतिरिक्तं, तद्भणनाष्चाङ्ग बाह्यं श्रुतमुक्तम्। करिष्यते] [नायाधम्मकहाओ त्ति] ज्ञातान्युदाहरणानि, तत्प्रभार साम्प्रतमङ्गप्रविष्टश्रुतसमुत्कीर्तनायाऽऽह धर्मकथा ज्ञाताधर्मकथा। [तद्वक्तव्यता'णायाधम्मकहा' शब्देचर नमो तेसिं खमासमणाणं जेहिं इमं वाइयं दुवालसंगं गणिपिडगं भागे 2006 पृष्ठ गता [उवासगदसाओ ति] उपासकाः श्रावकारतदभगवंतं। तं जहा-आयारो, सूयगडो,ठाणं, समवाओ, विवाह- | क्रियाकलापप्रतिबद्धादशाध्ययनोपलक्षिता उपासकदशाः [उपासक्छ