SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ पडिक्कमण 305 - अभिधानराजेन्द्रः - भाग 5 पडिक्कमण पाणं चारणभावणा णं महासुमिणभावणा णं तेयगनिसग्गाणं सम्वहिं पि एयम्मि अंगबाहिरे कालिए भगवंते ससुत्ते सअत्थे सम्मथे संनिज्जुत्तिए ससंगहणिए जे गुणा वा भावा वा अरहतेहिं भगवंतेहिं पन्नत्ता वा,परूवियावा, ते भावे सहहामो, पत्तियामो,रोएमो, फासेमो, पालेमो, अणुपालेमो, ते भावे सद्दहंतेहिं पत्तियंतेहिं फासंतेहिं पालिंतेहिं अणुपालिंतेहिं अंतो पक्खस्स जं वाइयं पढियं परियट्टियं पुच्छियं अणुपेहियं अणुपालिय तं दुक्खक्खयाए कम्मक्खयाए मुक्खाए बोहिलाभाए संसारुत्तारपाए तिकट्ठ उवसंपज्जित्ता णं विहरामि / अतो पक्खस्स जं न वाइयं न पढियं न परियट्टियं न पुच्छियं नाणुपेहियं नाणुपालियं संते बले संते वीरिए संते पुरिसयारपरक्कमे तस्स बालोएमो, पडिकमामो, निंदामो, गरिहामो, विउट्टेमो विसोहेमो, अकरण-याए अब्भुट्टेमो, अहारिहं तवोकम्म पायच्छित्त पडिवज्जामो, तस्स मिच्छामि दुक्कडं / / एतदपि पूर्वयद् व्याख्येयम्।नवरम्- "(उत्तरज्झयणाई ति) उत्तराणि प्रधानान्यध्ययनानि, रूढ़िवशाद्विनयश्रुताऽऽदीन्येव षट्त्रिंशत् प्रथमाझोपरि पाठाद्वोत्तराध्ययनानीति / पा० / अत्र विशेषः 'उत्तरज्झयण' 'शब्दे द्वितीयभागे 764 पृष्ठे प्रतिपादितः) पदसाओ त्ति ब दशाध्ययनाऽत्मको ग्रन्थविशेषो दशाः, दशाश्रुतस्कन्ध इति यः प्रतीत इति / दशा श्रुतस्कन्धविषये 'दसासुयक्खंध ' शब्दश्चतुर्थभागे 2485 पृष्ठस्थोऽवलोकनीयः] (कप्पो त्ति) कल्पः साध्वाचारः, स्थविरकल्पाऽऽदि तत्प्रतिपादकमध्ययनं कल्प इति। [ कल्पस्य सर्वो विषयः कप्प' शब्दे तृतीयभागे 220 पृष्ठे गतः / कल्पव्यवहारयोर्भेदः 'ववहार' शब्दे वक्ष्यते / (ववहारो त्ति) प्रायश्चित्तगोचरव्यवहारप्रतिपादकमध्ययनं व्यवहार इति / [व्यवहारविषये बहुवक्तव्यता, सा च' ववहार' शब्दे दर्शयिष्यते] (इसिभासियाई ति) इह ऋषयः प्रत्येकंबुद्धसाधनः [पा०] तैर्भाषितानि पञ्चचत्वारिंशत्सङ्ख्यान्यध्ययनानि श्रवणाऽऽद्यधिकारवन्ति ऋषिभाषितानि। [पा०] [वृद्धसंप्रदायश्चाऽत्र ' इसिमासिय' शब्दे द्वितीयभागे६३५ पृष्ठे गतः] (निसीहं ति) निशीथो मध्यरात्रिस्तद्वद्रहोभूतं यदध्ययनं तन्निशीथम्, आचाराङ्ग पञ्चमचूडेत्यर्थः / निशीथवक्तव्यता ‘णिसीह ' शब्दे चतुथीभागे 2140 पृष्ठे गता] अस्मादेव ग्रन्थार्थाभ्यां महत्तरं महानिशीथम् पमहानिशीथवक्तव्यता महाणिसीह' शब्दे वक्ष्यते ब (जंबुद्दीवपन्नत्ति त्ति) जम्बूद्वीयाssदिस्वरूपप्रज्ञापन यस्यां ग्रन्थपद्धतौ सा जम्बूद्वीपप्रज्ञप्तिः। [सर्वोऽप्यस्या विषयः 'जंबूदीवपण्णत्ति' शब्दे चतुर्थभागे 1376 पृष्ठे गतः] (सूरपन्नत्ति ति) तूरचरितपज्ञापन यस्यां सा सूरप्रज्ञप्तिः, केचिदेनामुत्कालिकमध्येऽधीयन्ते तदपि युक्तम्। नन्द्यध्ययनेऽप्यस्या उत्कालिकमध्येऽधीतत्वादिति। [अत्रार्थे ' सूरपण्णत्ति' शब्दो विलोकनीयः] (चंदपण्णत्ति त्ति) चन्द्रचारविचारप्रतिपादको ग्रन्थश्चन्द्रप्रज्ञप्तिः। [चन्द्रप्रज्ञप्तिविषये चन्द्रप्रज्ञप्तिग्रन्थो विलोकनीयः] (दीवसागरपन्नत्ति त्ति) द्वीपसागराणां प्रज्ञापनं यस्यां ग्रन्थपद्धतौ सा द्वीपसागरप्रज्ञप्तिः / [द्वीपसागरज्ञाप्तिविषयेऽपि द्वीपसागरप्रज्ञप्तिग्रन्थो विलोकनीयः] इह चाऽऽवलिकाप्रविष्टतरविमानप्रविभजनं यस्यां ग्रन्थपद्धतौ सा विमानप्रविभक्तिः ,सा चैकाऽल्पग्रन्थार्था, तथाऽन्या महाग्रन्थार्था, अतः क्षुल्लिका विमानप्रविभक्तिः, महती विमानप्रविभक्तिः / [अङ्ग चूलिय त्ति] अङ्गस्याचाराऽऽदेश्चूलिका यथाऽऽचारस्यानेकविधा / इहोक्तानुक्तार्थसङ् ग्रहाऽऽत्मिका चूलिका ['अंगचूलिया' प्रथमभागे 37 पृष्ठे व्याख्याता] (वग्गचूलिय त्ति) इह वर्गोऽध्ययनाऽऽदिसमूहः, यथाऽन्तकृशास्वष्टौ वर्गा इत्यादि, तस्य चूलिका वर्गचूलिका। [वर्गचूलिकावक्तव्यता ' गोहिल्ल 'शब्दे६५०पृष्ठगता] (विवाहचूलिय त्ति) व्याख्या भगवती तस्याश्चूलिका व्याख्याचूलिका [विशेषश्चात्र ' विवाहपण्णत्ति 'शब्दे दर्शयिष्यत] [अरुणोववाए त्ति] इहारुणो नाम देवः तत्समयनिबद्धो ग्रन्थस्तदुपपातहेतुररुणोपपातः।(पा०)[अरुणोपपातविशेषचिन्तायाम् 'अरुणोववाय' शब्दः प्रथमभागे 766 पृष्ठस्थोऽवलोकनीयः ] * एवं वरुणोपपातः। [अत्रार्थे 'वरुणोववाय' शब्दो विलोकनीयः] गरुडोपपातः [अत्रार्थे 'गरूलोववाय' शब्दस्तृतीयभागे 852 पृष्ठस्थो द्रष्टव्यः] वैश्रमणोपपातः [वैश्रमणोपपातविषये ' वेसमणोववाय' शब्दोद्रष्टव्य] वेलंधरोपपातः [वेलंधरोपपातार्थः 'वेलंधरोववाय' शब्दे विलोकनीयः] देवेन्द्रोपपातः पअस्योत्कालिकश्रुतभेदत्वम् ‘देविंदोववाय' शब्दे चतुर्थभागे 2627 पृष्ठे गतम्ब (उट्ठाणसुए त्ति) उत्थानश्रुतमध्ययनम्। [पा०] अत्र चूर्णिः 'उठाणसुय' शब्दे द्वितीयभागे 750 पृष्ठे गता [समुट्ठाणसुए त्ति) समुत्थानश्रुतमध्ययनम्। "तं पुण समत्तकजे तस्सेव कुलस्स वागामस्स वा जाव रायहाणीए वा से चेव समणे कय सङ्कप्पे तुढे पसन्ने पसन्नलेस्से समसुहासणन्थेउवउत्ते समुट्ठाणसुयमज्झयणं परियट्टेइ एक दोन्नि तिन्नि वा वारे, ताहे से कुले वा गामे वा जाव रायहाणी वा पहट्ठचित्ते सुपसत्थमंगलकलयलं कुणमाणे मंदाएगईए सलीलयं आगच्छंते समुट्ठाइ, आवसइ त्ति वुत्तं भवइ / एवं कयसंकप्पस्स परिय१तस्स पुव्वुट्टियं पि समुद्रुइ।'' इतः षष्ट्यन्तानि श्रुताभिधानानि दृश्यन्ते, विभक्तिविपरिणामात्प्रथमान्तानि व्याख्येयानि / अथवा-णकारस्यालङ्कारार्थत्वात्प्रथमान्तान्येवामूनि द्रष्टव्यानि अथवा -प्रथमान्तान्येवामूनि पठनीयानि, क्वापि तथैव दर्शनात् / नागपरिज्ञा (णागत्ति) नागो नागकुमारस्तत्समयनिबद्धमध्ययनम्। "तं जया समणे उवउत्ते परियट्टेइ तया अकयसंकप्पस्स वि ते नागकुमारा तत्थत्था चेव परियाणति, वंदति, नमसंति, बहुमाणं च करेंति, संघमाइयकज्जेसु य वरदा भवंतीति / " (नागकुमाराणां स्थितिः 'ठिइ' शब्दे चतुर्थभागे 1716 पृष्ठे गता) (उच्चासनिःश्वासक्रिया च आण' शब्देद्वितीयभागे 106 पृष्ठदर्शिता) [आहारश्च 'आहार' शब्दे द्वितीयभागे 504 पृष्ठेदर्शितः] [एतेषामसुर कुमारसम-माहारः सम' शब्देदर्शयिष्यते] ['णाग-कुमार' शब्दोऽप्यवलोकनीयः] (निरयावलिआओ ति) निरयावलिकाः, यासु"आवलियापविट्ठा इयरे य निरया तग्गामिणो य नरतिरिया पसंगओ वन्निजति / " [निरयावलिकावक्तव्यता 'णि * एवं वरूणोपपातगरुडोप, वैश्रमणोप.वेलंधरोप, देवेन्द्रोपपातेष्वपि वाच्यम्।
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy