________________ पडिक्कमण 304 - अभिधानराजेन्द्रः - भाग 5 पडिक्कम पृष्ठे प्रतिपादितम्ब तथा- [अणुओगदाराई ति |' अनुयोगो व्याख्यानं, तस्य द्वाराण्युपक्रमाऽऽदीनि चत्वारि मुखान्यनुयोगद्वाराणि तत्स्वरूप्रतिपादकोऽध्ययनविशेषः, अभेदोपचारादनुयोगद्वाराणीत्युच्यते / [अनुयोगद्वारवक्तव्यता 'अणुओगदार 'शब्दे प्रथमभागे 358 पृष्ठे 'अणुओग' शब्दे 355 पृष्ठे च गता तथा-[देविंदत्थओ ति ] देवेन्द्राणां चमरवैरोचनाऽऽदीनां स्तवनं भवनस्थित्यादिस्वरूपाऽऽदिवर्णन यत्रासौ देवेन्द्रस्तव इति। | अत्र देवेन्द्रस्तवग्रन्थो विलोकनीयः। तथा-प तंदुलवेयालियं ति) तन्दुलानां वर्षशताऽऽयुष्कपुरुषप्रतिदिनभोग्याना संख्याविचारेणोपलक्षितो ग्रन्थविशेषः तन्दुलवैचारिकमिति / (अत्र विस्तरः तुंदलवेयालिय' शब्दे चतुर्थभागे 2168 पृष्टे द्रष्टव्यः बा तथा(चंदाविज्झयं ति) इह चन्द्रो यन्त्रपुत्रिकाऽक्षिगोलको गृह्यते, तथा-आ मर्यादया विध्यत इति आवेध्यं, तदेवाऽऽवेध्यकं, चन्द्रलक्षणमावेध्यकं चन्द्राऽऽवेध्यकम, राधावेधइत्यर्थः। तदुपमानमरणाऽऽराधनाप्रतिपादको ग्रन्थविशेषश्चन्दाऽऽवेध्यकमिति / (अत्र विशेषचिन्तायां (' चंदाविज्झय' शब्दस्तृतीयभागस्थः 1067 पृष्ठगतो विलोकनीयः) तथा(सूरपण्णत्ति ति) ('सूरपण्णत्ति' शब्देऽत्र विशेषः) तथा-(पमायप्पमायं ति) प्रमादाप्रमादस्वरूपभेदफलविपाकप्रतिपादकमध्ययनं प्रमादाप्रमादम्। (तत्र प्रमादस्वरूपम् ('पमाय' शब्दे वक्ष्यते) प्रतिपक्षद्वारेणाप्रमादाऽऽदयो वाच्या इति (पा०) (पोरिसिमंडल ति) पुरुषः शड़ कुः शरीरं वा तस्मान्निष्पन्ना पौरुषी। इयमत्र भावना-यदा सर्वस्य वस्तुनः स्वप्रमाणा छाया जायते तदा पौरुषी, इत्येतच पौरुषीमानमुत्तरायणान्ते दक्षिणायनाऽऽदौ वैकं दिन भवति, तत ऊर्द्धमडगुलस्याष्टावेकषष्टिभागा दक्षिणायने, वर्धन्ते उत्तरायणे च हसन्तीति / एवं पौरुषी मण्डले 2 अन्या 2 प्रतिपाद्यते, तदध्ययनं पौरुषीमण्डलमिति (अत्र चूर्णिः 'पोरिसीमंडल' शब्दे वक्ष्यते) तथा-(मंडलप्पवेस इति) यत्रेह चन्द्रसूर्ययोर्दक्षिणोत्तरेषु मण्डलप्रवेशो वण्यत तदध्ययन मण्डलप्रवेश इति। (विलोकनीयश्चात्र मंडलप्पवेस'शब्दः) तथा-(गणिविज त्ति) गुणगणोऽस्यास्तीति गणी, स चाऽऽचार्य स्तस्य विद्या ज्ञानं गणिविद्या / (पा०)-(अस्मिन् विषये गणिविजा' शब्दस्तृतीयभागस्थः 825 पृष्ठगतो विलोकनीयः) तथा- (विज्जाचरणविणिच्छओ त्ति) (अत्र ' विज्जाचरणविणिच्छय' शब्दो विलोकनीयः) तथा-(झाणविभत्ति त्ति) ध्यानान्यार्तध्यानाऽऽदीनि तेषां विभजनं यस्यां ग्रन्थपद्धतौ सा ध्यानविभक्तिः। (अस्योत्कालिकश्रुतप्रतिपादकत्वम्- ' झाणविभत्ति' शब्द चतुर्थभागे १६७६पृष्ठ गतम्) तथा- (मरण-विभत्ति त्ति) मरणानि प्राणत्यागलक्षणानि (पा०) मरणानां विभ-क्तिर्विभजनं विचारणं यस्यां ग्रन्थपद्धतौ क्रियते सा मरणविभ-क्तिरिति / (अत्र विशेषः, भेदाश्च मरण' शब्दे दर्शयिष्यन्ते) तथा- (आयविसोहि त्ति) आत्मनो जीवस्यालोचनाऽऽदिप्रायश्चित्त "चत्तारि विचित्ताई, विगईनिज्जूहियाइ चत्तारि'' इत्यादिका / भावसंलेखना तु क्रोधाऽऽदि कषायप्रतिपक्षाभ्यास इति / तथा-(वीयरायसुप ति) सरागव्यपोहेन वीतरागस्वरूपं प्रतिपाद्यते यत्राऽध्ययने तद्वीतताश्रुतम् / तथा-(विहारकप्पो त्ति) विहरणं विहारो वर्तन तस्य कल्प। व्यवस्था स्थविरकल्पाऽऽदीनामुच्यते यत्र ग्रन्थैऽसौ विहारकल्पः। (ग्रन्थविशेषप्रतिपादकत्वमस्येति 'विहारकप्प' शब्दे वक्ष्यते) तथ(चरणविहि त्तिब चरणं व्रताऽऽदि। यथोक्तम्- ''वयसमण-धम्मसंजनवेयावचं च बंभगुत्तीओ।नाणाइतियं तवको हनिग्गहा इय चरमेयं / / 1 / / एतत्प्रतिपादकमध्ययन चरणविधिः। [अत्र बहु-विस्तरः 'चरणविहि शब्दे तृतीयभागे 1128 पृष्ठे दर्शितः ] तथा- पआउरपञ्चक्खाण वि आतुरः क्रियाऽतीतो ग्लानस्तस्य प्रत्याख्यानमातुरप्रत्यारगरपपचूर्णिकृतोक्तो विधिश्वाऽत्र 'आउर आउपच्चक्खाण' शब्दे द्वितीय 41 पृष्ठे दर्शितः बतथा-पमहापच्चक्खाणं ति ब महच्च तत्प्रत्याख्या चेति समासः। पपा०ब एतदपि पूर्ववव्याख्येयम्। [पा०] [अत्र विस्तर 'महापच्च-क्खाण' शब्दे वक्ष्यते] सव्वहिं पिएयम्मि अंगबाहिरे उक्कालिए भगवंते ससुत्ते सात सगंथे सनिज्जुत्तिए ससंगहणिए जे गुणा वा भावा वा अरहती भगवंतेहिं पन्नत्ता वा परूविया वा ते भावे सहहामो, पत्तियाम | रोएमो, फासेमो पालेमो, अणुपालेमो, ते भावे सहहंदी पत्तियंतेहि रायंतेहिं फासंतेहिं पालंतेहिं अणुपालंतेहिं अंती पक्खस्स जं वाइयं पढियं परियट्टियं पुच्छियं अणुपेरि अणुपालियं तंदुक्खक्खयाए कम्मक्खयाए मुक्खाए बोहिलाभाए संसारुत्तारणाए तिकटुउवसंपज्जित्ता णं विहरामि। अंत पक्खस्स जं न वाइयं न पढियं न परियट्टियं न पुचि नाणुपेहियं नाणुपालियं संते बले संते वीरिए संते पुरिसयारपरक्कमे तस्स आलोएमो, पडिकमामो, निंदामो, गरिहामो, विउट्टे मो, विसोहेमो, अकरणयाए अब्भुट्टे मो, अहाति तवोकम्मं पायच्छित्तं पडिवज्जामो, तस्स मिच्छामि दुआर। इदमपि सूत्रं प्राग्वत्समवसेयमिति / समुत्कीर्तितमुत्कालिकम्। अथ कालिकोत्कीर्तनायाऽऽहणमो तेसिं खमासमणाणं जेहिं इमं वाइयं अंगबाहिर कालि भगवंतं / तं जहा-उत्तरज्झयणाई, दसाओ, कप्पो, ववहारो, इसिभासियाई, निसीहं, महानिसीह, जंबूदीवपन्नत्ती, सूरपमत्ती,चंदपन्नत्ती, दीवसागरपन्नत्ती, खुड्डियाविमाणपविभती | महल्लियाविमाणपविभत्ती, अंगचूलियाए, वंगचूलियाए, विवाहचूलियाए, अरुणोववाए, वरुणोववाए, गरूलोववाए, वेसमणोववाए, वेलंधरोववाए, देविंदोववाए, उट्ठाणसुए. सम्ट्ठाणसुएं, नागपरिण्णावलियाणं, निरयावलियाणं, कप्पियाणं, कप्पवडिं सयाणं, पुप्फियाणं, पुप्फचूलियाणं, वण्डियाणं, वण्हिदसाणं, आसीविसभावणाणं,दिट्ठीविसमाव तदध्ययनमात्मविशुद्धिः। तथा-(संलेहणासुयं ति) द्रव्यभावसंलेखना प्रतिपाद्यते यत्र तदध्ययनं संलेखनाश्रुतम् / तत्र द्रव्यसंलेखनोत्सर्गतः