________________ पडिझमण 303 - अभिधानराजेन्द्रः - भाग 5 पडिक्कमण अणुपहियं अणुपालियं तं दुक्खक्खयाए कम्मक्खयाए मोक्खाए बोहिलाभाए संसारुत्तारणाए तिकटु उवसंपज्जित्ताणं विहरामि। तान् भावान् श्रद्दधाने रेवमेवैतदिति सामान्येन प्रतीतिं कुर्वाणैः, प्रतिपद्यमानार्वेशेषप्रीतिकरणद्वारेण मन्यमानैः, रोचयद्भिरभिलाषाअतिरेकेण आसेवनाभिमुखतया रुचि विषयीकुर्वाद्भिरित्यर्थः / स्पृशदिरासेवनाद्वारेण छुपद्भिः; पालयद्भिरिति पदमत्रापि न विद्य, तदङ्गीकारे च पूर्ववदर्थविशेषो वाच्यः। अनुपालयद्भिः पौनःपुन्यकरणेन रक्षयद्भिः, अन्तमध्ये पक्षस्य चन्द्राभिधानार्द्धमासस्य, यत्किमपि, वाचितम् -अन्येभ्यः प्रदत्तं, पठितं स्वयमधीतं, परिवर्तितं सूत्रतो गुणितं, पृष्ट पूर्वार्धरतस्य सूत्राऽऽदेः शङ्किताऽऽदौ प्रच्छनं, विहितमित्यर्थः, अनुप्रेक्षितमर्थविस्मरणभयाऽऽदिना चिन्तितम्, अनुपालितम् एभिरेव प्रकारैरनधमनुष्ठितं तद् दुःखक्षयाय शारीरमानसासातोच्छेदाय, कर्मक्षवाय ज्ञानाऽऽवरणाऽऽद्यदृष्टविनाशाय, मोक्षाय परमनिःश्रेयसाय, बोधिलाभाय प्रेत्य सद्धर्मावाप्तये, संसारोत्तारणाय भवभ्रमणपारगमनाय, अस्माकं भविष्यतीति गम्यते। इतिकृत्वा इतिहेतोरुपसंपद्यागीकृत्य, विहरामीति वचनव्यत्ययाद्विहरामो मासकल्पाऽऽदिना साधुविहागा दर्नामहे इति। तथाअंतो पक्खस्स जंन वाइयं न पढियं न परियट्टियं न पुच्छियं नाणुपहियं नाणुपालियं संते बले संते बीरिए संते पुरिसक्कारपरक्कमे तस्स आलोएमो, पडिक्कमामो, निंदामो, गरिहामो विउट्टे मो, विसोहेमो, अकरणयाए अब्भुट्टे मो, अहारिहं / तवोकम्मं पायच्छित्तं पडिवज्जामो, तस्स मिच्छा मि दुक्कडं। अनविशेषितसूत्राणि पूर्ववव्याख्येयानि, कस्मिन् विद्यमानेऽपि वाचनाऽदि न कृतमित्याह-सति विद्यमाने बले शारीरे प्राणे, तथा सति विद्यमाने वीर्ये जीवप्रभवे प्राणे एव, तथा सति पुरुषकारपराक्रमे, तत्र पुरुषकारः पुरषाभिमानः, स एव निष्पादित-फलः पराक्रम इति, (तस्स आलोएमो शि) विभक्तिव्यत्ययात्तदवाचिताऽऽदिकमालोचयामो गुरवे निवेदयामः, तथा- (पडिक्कमामो त्ति) प्रतिक्रमामः प्रतिक्रमणं कुर्मः, तथा- (निंदामो त्ति) निन्दामः स्वसमक्षं जुगुप्सामहे / आह च "सचरितपच्छतावो निंद ति" तथा- (गरहामो त्ति) गर्हामो गुरुसमक्ष जुगुप्सामहे। आह च- "गरहा वि तहा जाइयमेव नवरं परप्पयासणय ति।" तथा-(विउद्देमो त्ति ) व्यातवर्तयामो वित्रोटयामो, विकुट्टयामो वा अवाचनाऽऽद्यनुबन्धं व्यवच्छेदयाम इत्यर्थः / (विसोहेमो त्ति) विशोधयामः प्रकृतदोषपडमलिनमात्मानं विमलीकुर्मः / तथाअकरणतया पुनर्न करिष्याम इत्येवमभ्युत्तिष्ठामोऽभ्युपगच्छाम इति, यथार्हमपराधाऽऽद्यपेक्षया यथोचितं तपःकर्म निर्विकृतिका-5ऽदिक, पापच्छेदकत्वात्पापच्छित्, प्रायश्चित्त विशोधकत्वाद्वा प्रायश्चित्तं, प्रतिपद्यामहे अभ्युपगच्छामः, तथा-तस्य यन्न वाचितभित्यादेरपराधस्य मिथ्यादुष्कृत स्वदोषप्रतिपत्तिगर्भ पश्चात्तापानुसूचकं मिथ्यादुष्कृतमिति वाक्यं प्रयच्छाम इति / समुत्कीर्तितमावश्यकम्। इदानीं तह्यतिरिक्त स्यावसरः तदपि द्विविधं प्रज्ञप्तम् / तद्यथा-कालिकं, चोत्कालिकं च / यदिह दिवसनिशाप्रथमपश्चिमपौरुषीद्वय एवास्वाध्यायिकाभावे पठ्यते तत्कालेन निर्वृत्तं कालिकम, (तच्च 'कालियसुय' शब्दे द्वि. भा. 466 पृष्ठे गतम् ) यत्पुनः कालवलापशविधास्वाध्यायिकवयं पठ्यते तदुत्कालिकम् / तत्र तावदुत्कालिकसमुत्कीर्तनायाऽऽहनमो तेसिं खमासमणाणं जेहिं इमं वाइयं अगबाहिरं उक्कालियं भगवंतं / तं जहा-दसवेयालियं, कप्पियाकप्पियं, चुल्लकप्पसुयं, महाकप्पसुयं, ओवाइयं, रायप्पसेणइयं, जीवाभिगमो, पन्नवणा, महापन्नवणा, नंदी, अनुओगदाराई, देविंदत्थओ, तंदुलवेयालियं, चंदाविज्झयं, पमायप्पमायं, पोरिसिमंडलं, मंडलप्प-वेसो, गणिविजा, विजाचरणविणिच्छओ, झाणविभत्ती, मरणविभत्ती, आयविसोही, संलेहणासुयं, वीयरागसुयं, विहारकप्पो, चरणविही, आउरपञ्च-क्खाणं, महापच्च-क्खाणं। 'नमो' नमस्कारोऽस्त्विति गम्यते, तेभ्यः क्षमाश्रमणेभ्यः, सूत्रार्थदातृभ्य इत्यर्थ / यैरिदं वक्ष्यमाण, वाचितमस्मभ्यं प्रदत्तमङ्गबाह्य प्रवचनपुरुषानेभ्यो बहिर्भवम्, उत्कालेन निवृत्तमुत्कालिकं, भगवत् महार्थत्वसमृद्धयादिगुणवत्। तद्यथा- (दसवेयालिय ति) विकालेनापरावलक्षणेन निवृत्त वैकालिकं, दशाध्ययननिर्माण च तद्वैकालिकं च मध्यपदलोपाद् दशवैकालिम् / (पा०) (दशवैकालिकवक्तव्यता 'दसवे यालिय' शब्दे चतुर्थभागे 2480 पृष्ठादारभ्य द्रष्ट ट्या) (कप्पियाकप्पियं ति) कल्प्याकल्प्यप्रतिपादक कल्प्याकल्प्यम् ('कप्पियाकप्पिय' शब्दस्य ग्रन्थविशेषप्रतिपादकत्वं 'कप्पियाकप्पिय' शब्दे तृतीयभागे 240 पृष्ठे द्रष्टव्यम्) तथा-(चुल्लकप्पसुयं महाकप्पसुयं ति) कल्पनं कल्पः स्थविरकल्पाऽऽदिस्तत्प्रतिपादिकं श्रुतं कल्पश्रुतम्। तत्पुनर्द्धिभेदमेकमल्पग्रन्थमल्पार्थ च (अस्योत्कालिक श्रुतप्रतिपादकत्वम् 'चुल्लकप्पसुय' शब्दे तृतीयभागे 1168 पृष्ठे द्रष्टव्यम्) द्वितीयं महाग्रन्थं, महार्थ च। ["महाकप्पसुय शब्देऽस्य विशेषो वक्ष्यते] तथा[ओवाइयं ति] प्राकृतत्वात् वर्णलोपे औपपातिकम्, उपपतनमुपपातो देवनारकजन्म, सिद्धिगमनं च, तमधिकृत्य कृतमध्ययनमौप-पातिकम् / [अस्य बहुविस्तरः 'ओववाइय' शब्दे द्वितीयभागे 66 पृष्ठे गतः] [रायप्पसेणइयं ति] राज्ञः प्रदेशिनाम्नः प्रश्नानि तान्युपलक्षणभूतान्यधिकृत्य प्रणीतमध्ययनं राजप्रश्रीयमिदमप्युपाङ्ग सूत्रकृताङ्ग स्येति / [विस्तरः 'रायपसेणीय' शब्दे वक्ष्यते] तथा-(जीवाभिगमो त्ति) जीयानामुपलक्षणत्वाद-जीवानां चाभिगमो ज्ञानं यत्र स जीवाभिगमो ग्रन्थः / [पा०] (तगतिविशेषः जीवाभिगम शब्दे तृ० भागे 1563 पृष्ठे गतः। तथा- (पण्णवण त्ति जीवाऽऽदीनां प्रज्ञापनं प्रज्ञापना (सर्वा वक्तव्यता 'पण्णवणा'शब्देऽस्मिन्नेव भागे वक्ष्यते] बृहत्तरा प्रज्ञापना महाप्रज्ञापना / अत्र विशेष: 'महापण्णवणा' शब्दे बिलोकनीयः] एते च समयावाङ्गस्योपाने इति। तथा- निंदिति नन्दन नन्दी, नन्दन्त्यनयेति वा भव्यप्राणिन इति नन्दी, पञ्चप्रकार ज्ञानस्वरूपप्रतिपादकोऽध्ययनविशेष इति। नन्दर्भेदाः, तत्स्वरूपंच 'णांदे' शब्दे चतुर्थभागे 1751