________________ पडिक्कमण 302 - अभिधानराजेन्द्रः - भाग 5 पडिक्कमण क्त, नीरजः बध्यमानकर्मरहित ! अथवा- नीरय ! निर्गतीत्सुक्य, क्षमाऽऽदिगुणप्रधानमहातपस्विभ्यः स्वपुरूभ्य स्तीर्थकरगणधराऽऽ. निःसङ्ग! पुत्रकलत्रमित्रधनधान्यहिरण्यसुवर्णाऽऽदिसकलसंबन्ध- दिभ्यो वेति भाव / यैरिद वक्ष्यमाणं वाचितम् अस्मभ्यं प्रदत्तं, अथदाविकल ! (मानमूरण त्ति) सर्वगर्वोद्दलन ! गुणरत्नसागर ! इति व्यक्तम्। वाचितं परिभाषितं, सूत्रार्थतया विरचित-मित्यर्थः। षड्विधं षट्प्रकारमतथा अनन्तज्ञानाऽऽत्मकत्वादनन्तस्तरयाऽऽमन्त्रणम् अनन्त !, मकारः वश्यकरणादावश्यक, गुणानां वाऽभिविधिना वश्यमात्मानं करोतीत्याप्राकृतशैलीप्रभवः। अप्रमेय ! प्राकृतज्ञानापरिच्छेद्य, अशरीर! जीवस्व- वश्यकं, किंविशिष्टम् ? भगवत् सातिशयाभिधेयसमृद्धयादिगुणयुक्त रूपस्य छद्मस्थैः परिच्छेत्तुमशक्यत्वादिति। तथा-नमो नमस्कारोऽस्तु षधित्वमेवोपदर्शयन्नाहभवतु,करमै ? ते तुभ्यम्, किंविशिष्टत्याह-महति गरीयसि, प्रक्रमात् तं जहा-सामाइयं, चउवीसत्थओ, वंदणयं, पडिक्कमण, मोक्षे, कृतमते ! इतिगम्यते। पुनरपि किंविशिष्टत्याह-विशेषेणेयति मोक्ष काउस्सग्गो, पचक्खाणं; सव्वेहिं पि एयम्मि छव्विहे आवस्सर प्रति गच्छति गमयति वा प्राणिनः प्रेरयति वा कर्माणि निराकरोति, भगवंते ससुत्ते सअत्थे सगंथे सनिज्जुत्तिए ससंगहणिए जे गुणा वीरयति वा रागाऽऽदिशत्रून् प्रति पराक्रमत इति वीरः, निरूक्तितो वा वा भावा वा अरहंतेहिं भगवंतेहिं पन्नत्ता वापरूविया वा ते भावे वीरः / यदाह- "विदारयति यत्कर्म, तपसा च विराजते / तपोवीर्येण सद्दहामो, पत्तियामो, रोएमो,फासेमो, पालेमो, अणुपालेमो युक्तश्च, तस्माद्वीर इति स्मृतः / / 1 / / '' इतरवीरापेक्षया महांश्वासी तद्यथेत्युदाहरणोपदर्शनार्थः, सामायिक सावद्ययोगविरतिप्रधान वीरश्चेति महावीरस्तस्याऽऽमन्त्रणं हे महावीर ! पुनरपि किंविशिष्ट? ध्ययनविशेषः १,चतुर्विशतिस्तव ऋषभाऽऽदिजिनगुणोत्कीर्तनाधिकावर्धमान स्वकुलसमृद्धिहेतुतया पितृभ्या कृतवर्धमानाभिधान ! कुतस्ते रवानध्ययनयविशेषः 2, वन्दनकं गुणवत्प्रतिपत्तिप्रधानोऽध्ययनविक्षत नमस्कारोऽस्त्वित्याह- (सामिस्स त्ति) विभक्तिव्यत्ययादितिकृत्वेति एव 3, प्रतिक्रमण स्खलितनिन्दाप्रतिपादकोऽध्ययनविशेष एव / प्रत्येकमभिसंबन्धाच स्वामीतिकृत्वा प्रभुरितिहेतोः, तथा नमो कायोत्सर्गो धर्मकायातिचारव्रणशोधकोऽध्ययनविशेष एव 5, प्रत्यः नमस्कारोऽस्तु ते इति / कुत इत्याह-(अरहओ त्ति) उक्तहेतुभ्याम ख्यानं विरतिगुणकारकोऽध्ययनविशेष एव 6, सर्वस्मिन्नपि समस्या शोकाऽऽद्यष्टमहाप्रातिहार्याऽऽदिरूपां पूजामर्हतीत्यर्हन, स इति कृत्वा तस्मिन्ननन्तरोक्ते षडविधे षड्भेदे, आवश्यके भणितस्वरूपे, 'लगाई नमोऽस्तुते। कुत इत्याह- (भगवतो ति) भगवानिति कृत्वा भगवानिति समग्रैश्वर्याऽऽदिमति, सह सूत्रेण मूलतन्त्ररूपेण वर्तत इति ससून तस्मिन्सहार्थेन तद्व्याख्यानरूपेण वर्तत इति सार्थतस्मिन्, सहगृन्धन हेतोः। तत्र भगः समग्रैश्वर्याऽऽदिलक्षणः। उक्तंच- "ऐश्वर्यस्य समत्रस्य, सूत्रार्थोभयरूपेण वर्तत इति सग्रन्थं तस्मिन, सह निर्युक्त्या प्रती. रूपस्य यशसः श्रियः। धर्मस्याथ प्रयनस्य, षण्णा भग इतीङ्गना॥१॥" तरूपया वर्तत इति स नियुक्तिकं तस्मिन्, सह सङ्ग्रहण्या निर्य-कर स विद्यते यस्येति भगवानिति / अथवा- 'महइमह ति" रुढिव बर्थसंग्रहणरूपया वर्तत इति ससङ्ग्रहणिकम्, तस्मिन्, ये केचना शादतिमहान्, स चासो वीरश्चेति महावीरः, स चासौ वर्द्धमानश्चेति विरतिजिनगुणोत्कीर्तनाऽऽदयो धर्माः, वाशब्द उत्तरपदार्थापेक्षः महावीरवर्धमानः, स चासौ स्वाभी, तस्मै / तथा- नमोऽस्तु तेऽर्हते, समुच्चये, भावाः क्षायोपशमिकाऽऽदिपदार्था जीवाऽऽदिपदार्थाः तथा- नमोऽस्तु ते भगवते इतिकृत्वा इतिहेतोः यतस्त्वमुक्तविशेषणो वाशब्दः पूर्वपदापेक्षया समुच्चय एव, अर्हद्भिदेवाऽऽदिकृतसपर्याहभनाई ऽतस्ते नमोऽस्त्वि ति भावः। अथवा- कथं नमोऽस्त्वित्याह- (तिकट्ट समगैश्वर्याऽऽदिमद्भि, किमित्याह-प्रज्ञप्ताः सामान्येनोद्दिष्टाः, प्रति त्ति) त्रिः कृत्वः त्रीन् वारानिति, प्रतिवाक्यं च नमस्क्रियाऽभिधानं स्तुति विशेषेण निर्दिष्टाः / वाशब्दौ पूर्वक्त् / तान् भावानुपलक्षणत्वाद गुणा प्रस्तावाददुष्टमिति। यथा-महाव्रतोचारणं कर्मक्षयाय तथा श्रुतोत्कीर्तन (सदहामो त्ति) श्रद्दध्महे सामान्येनेदमेवैतत् इति श्रद्धाविषयीकुमः मपि कर्मविलयायेति। (पत्तियामो त्ति) प्रतिपद्यामहे प्रीतिकरणद्वारेण, (रोएमो त्ति) अभिलक महाव्रतोत्कीर्तनं निगमयन् श्रुतोत्कीर्तनं कर्तुकाम इदमाह ऽतिरेकेण रोचयामः, आसेवनाभिमुखतया, रुचिविषयीकुर्मा इत्यर्थः एसा खलु महव्वयउच्चारणा कया इच्छामो सुयकित्तणं काउं। न च प्रीतिरुची न भिन्ने, यतः क्वचिद्दध्यादौ प्रीतिसद्भावेऽपि न सध्द एषाऽनन्तरोक्ता, खलुक्यालङ्कारलङ्कामात्रे, महाव्रतोच्चारणा रुचिरतो विभिन्नताऽनयोरिति / (फासेमो त्ति) स्पृशामः आसेवनाद्वारे महाव्रतसंशब्दना, कृतोक्तन्यायेन विहिता, साम्प्रतम् इच्छामोऽभिल छुपामः / ''पालेमो त्ति' पाठोऽशुद्ध इव लक्ष्यः, (अणुपालेम' नि षामः, श्रुतकीर्तनामागमग्रन्थाभिधानसंशब्दना, कर्तुं विधातुमिति / अनुपालयामः पौनःपुन्यकरणेन। यदि पुनः प्रसिद्धत्वात् 'पालेमोति / (पा०)(तच श्रुतम् 'सुय' शब्दे वक्ष्यते) पदमवश्यं व्याख्येयं, तदा पालयामः पौनःपुन्यकरणेन रक्षामः एक तत्र तावदल्पवक्तव्यत्वादावश्यकश्रुतसमुत्कीर्तनाय तदुपदेशकनम- कतिपयदिनपालेनऽपि स्यादतः-अनुपालयामः पालनादनु पश्चादस्कारपूर्वक सूत्रमाह जन्मापीत्यर्थः पालयामोऽनुपालयामः। नमो तेसिं खमासमणाणं जेहिं इमं वाइयं छव्यिह-मावस्सयं तथाभगवंतं। ते भावे सद्दहंतेहिं पत्तियंतेहिं रोयंतेहिं फासंतेहिं पालती। नमो नमस्कारोऽस्त्विति गम्यते, केभ्यः? इत्याह-तेभ्य क्षमाश्रमणेभ्या | अनुपालंतेहिं अंतो पक्खस्स जं वाइयं पढियं परियट्टियं पुचि