________________ पडिक्कमण 264 - अभिधानराजेन्द्रः - भाग 5 पडिक्कमण तिगाररवगरुययाए चउक्कसाओकवगएणं पंचिंदिओवसट्टेणं रात्रौ भुजानानप्यन्यान्न समनुजानामीत्येतत् यावज्जीवमित्यादि / पडुप्पन्नभारियाए सायासोक्खमणुपालयतेणं इहं वा भवे अन्नेसु भावार्थमधिकृत्य पूर्ववत् / अत्राशन वेत्यादिना द्रव्यतो रात्रिभोजनवा भग्गहणेसु परिग्गहो गहिओ वा गहाविओ वा धिप्पंतो वा | मुक्तम्, अनेन च चतुर्विधं रात्रिभोजनमुपलक्षितम्, इत्यतस्तदपरेहिं समणुन्नाओ, तं निंदामि। गरिहामि तिविहं तिविहेणं मणेणं भिधातुमाहवायाए कारणं अईयं निंदामि, पड़प्पन्नं संवरेमि, अणागर्य से राईभोयणे चउविहे पन्नते / तं जहा-दव्वओ, खित्तओ, पच्चक्खामि सव्वं परिग्गह, जावज्जीवाए अणिस्सिओ हं नेव कालओ, भावओ४ादव्वओणं राईभोयणे असणे वा पाणेद सयं परिग्गहं परिगिण्हेज्जा, नेवऽन्नेहिं परिग्गहं परिगिण्हावेजा, खाइमे वा साइमे वा, खित्तओ णं राईभोयणे समयक्खित्ते, परिग्गहं परिगिण्हते वि अन्ने न समाजाणामि / तं जहा कालओ णं राईभोयणे दिआवाराओवा, भावओणं राईभोयो अरहंतसक्खियं सिद्धसक्खियं साहुसक्खियं देवसक्खियं तित्ते वा कडुए वा कसाए वा अंबिले वा महुरे वा लवणे व अप्पसक्खियं, एवं हवइ भिक्खू वा भिक्खुणी वा संजय-विरय रागेण वा दोसेण वा / / पडिहय-पचक्खायपाव-कम्मे दिया वा राओ वा एगओ वा तद्रात्रिभोजनं चतुर्विधं प्रज्ञप्तम् / तद्यथा-द्रव्यतः, क्षेत्रतः, कालत परिसागओ वा सुत्ते वा जागरमाणे वा एस खलु परिग्गहस्स भावतश्च / तत्र द्रव्यतो रात्रिभोजनम्-अशने वा पाने वा खाद्ये वा स्वाद वेरमणे हिए सुहे खमे निस्सेसिए आणुगामिए पारगामिए सव्वेसिं वा, क्षेत्रतो रात्रिभोजनसमयेन कालविशेषेणोपलक्षितं, क्षेत्रं समयक्षेत्रमपाणाणं सव्वेसिं भूयाणं सव्वेसिं जीवाणं सव्वेसिं सत्ताणं र्द्धतृतीयद्वीपसमुद्रलक्षणम्। तस्मिन् संभवति न परतः, मनुष्यलोड. प्रसिद्धदिनरजन्यभावात। कालतो रात्रिभोजनंदिवा वा, सन्निधिपरिभा अदुक्खणयाए असोयणयाए अजूरणयाए अतिप्पणयाए इत्यर्थः / रात्रौ वा रजन्यां वा, भावतो रात्रिभोजनं भवति, केत्याहअपीडणयाए अपरियावणयाए अणुद्दवणयाए महत्थे महागुणे तिक्ते वा चिर्भिटिकाऽऽदौ, कटुके वा आर्द्रकतेमनाऽऽदौ, कार्य महाणुभावे महापुरिसाणुचिण्णे परमरिसिदेसिए पसत्थे तं वल्लाऽऽदौ, अम्ले वा तक्राऽऽरनालाऽऽदौ, मधुरे वा क्षीरदध्यादौ, लब दुक्खक्खयाए कम्मक्खयाए मोक्खाए बो हिलाभाए वा प्रकृतिक्षार तथाविधजलशाकाऽऽदौ, लवणोत्कटे वा अन्यस्मिन् द्रका संसारुत्तारणाए ति कटुउवसंपज्जित्ता णं विहरामि। पंचमे भंते ! रागेण वाऽभिष्वङ्ग लक्षणेन, द्वेषेण वा अनभिष्वङ्ग लक्षणेनेति / कार्य महव्वर उवडिओ मि सव्वाओ परिग्गहाओ वेरमणं / पदद्वयं न दृश्यत एव / द्रव्याऽऽदिचतुर्भङ्गी पुनरियम्- "दव्यओ न एतदपि सूत्रं पूर्ववद्व्याख्येयम् / दोषाश्चेह परिग्रहिणां वधबन्धनमारण राई भुंजई नो भावओ। भावओ नामेगे नो दव्वओ / एगे दव्यओ . दुःखितत्वनरकगमनाऽऽदयो वाच्याः / इत्युक्तं पञ्चमं महाव्रतम्। भावओ वि। एगे नोदव्वओनो भावओ।तत्थ अणुग्गए सूरिए उम्गओपी साम्प्रतं षष्ठं व्रतमाह अत्थमिए वा अणत्थमिओ त्ति अरत्तदुट्टस्स, कारणाओ रयणीए - अहावरे छठे भंते ! वए राईभोयणाओ वेरमणं, सव्वं भंते ! भुंजमाणस्स दव्वओ राई भोयणं नो भावओ। राईए भुंजाभि में राईभोयणं पच्चक्खामि, से असणं वा पाणं वा खाइमं वा साइमं मुच्छ्यिस्स तदसंपत्तीए भावओ नो दव्वओ। एवं चेव संपत्तीए दव्या वा नेव सयं राई भुजेज्जा, नेवऽन्नेहिं राई भुंजावेज्जा, राई मुंजते भावओ वि। चउत्थभंगो सुन्नो।" वि अन्ने न समणुजाणामि, जावजीवाए तिविहं तिविहेणं मणेणं जं मए इमस्स धम्मस्स केवलिपन्नत्तस्स अहिंसालक्खणस वायाए कारणं न करेमि, न कारवे मि, करतं पि अन्नं न सच्चाहिट्ठियस्स विणयमूलस्स खंतिप्पहाणस्स अहिरनसमणुजाणामि / तस्स भंते ! पडिक्कमामि, निंदामि, गरिहामि, सोवन्नियस्स उवसमप्पभवस्स नवबंभचेरगुत्तस्स अपयमाणत अप्पाणं वोसिरामि। भिक्खावित्तिस्स कुक्खीसंबलस्स निरग्गिसरणस्स संपक्खा अथापरस्मिन् षष्ठे भदन्त ! व्रते, किमित्याह-रात्रिभोजनात्-रात्री लियस्स चत्तदोसस्स गुणग्गाहिस्स निव्वियारस्स निवित्तीलगृह्णाति रात्रौ भुक्ते, रात्रौ गृह्णाति दिवा भुङ्क्ते, दिवा गृह्णाति रात्री क्खणस्स पंचमहव्वयजुत्तस्स असंनिहिसंचयस्स अविसंवाइस भुक्ते, दिवा गृह्णाति दिवा भुक्ते संनि धिपरिभोगे, इत्येवंविध- संसारपारगामिस्स निव्वाणगमणपज्जवसाणफलस्स पुनि भड़ वतुष्कस्वरूपान्निशाऽभ्यवहाराद्विरमण भगवतोक्तमतः सर्व भदन्त ! अन्नाणयाए असवणयाए अबोहिए अणभिगमेणं अभिगमेण द रात्रिभोजन प्रत्याख्या मि / तद्यथा-अशन वा पान वा खाद्यं वा स्वाद्य पमाएणं रागदोसपडिबद्धयाए बालयाए मोहयाए मंदयाए किड्डया वा, इत्यनेन द्रव्यपरिग्रहः। तत्राश्यत इत्यशनमोदनाऽऽदि, पीयते इति | तिगारवगुरूययाए चउक्क साओवगएणं पंचिंदिओवसट्टेर पानं मृद्विकापानाऽऽदि,खाद्यत इति खाद्यं खजूराऽऽदि, स्वाद्यत इति पडु प्पन्नमारियाए सायासोक्खमणुपालयं तेणं इहं व स्वाद्यताम्बूलाऽऽदि। एतच नैव स्वयं रात्रौ भुजे नैवान्यैः रात्रौ भोजयामि, भवे अन्नेसु वा भवग्गहणेसु राईभोयणं मुंजियं वा मुंजावियं व