________________ पडिक्कमण २६३-अभिधानराजेन्द्रः - भाग 5 पडिक्कमण संपक्खालियस्स चत्तदोसस्स गुणग्गाहियस्स निटिवयारस्स निवित्तीलक्खणस्स पंचमहत्वयजुत्तस्स असंनिहिसंचयस्स अविसंवाइस्स संसारपारगामिस्स निव्वाणगमणपज्जवसाणफलस्स पुट्विं अन्नाणयाए असवणयाए अबोहिए अणभिगमेणं अभिगमेण वा पमाएणं रागदोसपडिबद्धयाए बालयाए मोहयाए मंदयाए किड्डयाए तिगारवगरुयाए चउक्कसाओवगएणं पंचिंदियवसट्टेणं पडुपन्नभारियाए सायासोक्खमणुपालयंतेणं इहं वा भवे अन्नेसु वा भवग्गहणेसु मेहुणं सेवियं वा सेवावियं वा सेविज्जत वा परेहिं समणुन्नायं, तं निंदामि गरिहामि तिविहं तिविहेणं मणेण वायाए कारणं अईयं निंदामि, पड़प्पन्नं संवरेमि, अगागयं पचक्खामि, सव्वं मेहुणं जावज्जीवाए अणिस्सिओ हं नेद सयं मेहुणं सेविज्जा, नेवऽन्ने हिं मेहुणं सेवाविज्जा, मेहुणं सेवंते वि अन्ने न समणुजाणामि / तं जहा-अरहंतसक्खियं सिद्धसक्खियं साहुसक्खियं देवसक्खियं अप्पसक्खियं एवं हवइ भिक्खू वा भिक्खूणी वा संजयविरयपडिहय-पचक्खायपावकम्मे दिया वा राओ था एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा एस खलु मेहुणस्स वेरमणे हिए सुहे खमे निस्सेसिए आणुगामिए पारगामिए सवेसिं पाणाणं सव्ये सिं भूयाणं सत्वे सिं जीवाणं सब्वे सिं सत्ताणं अदुक्खणयाए असोयणयाए अजूरणयाए अतिप्पणयाए अपीडणयाए अपरियावगयाए अणोद्दवणयाए महत्थे महागुणे महाणुभावे महापुरिसाणु चिण्णे परमरिसिदेसिए पसत्थे तं दुक्खक्खयाए कम्मक्खयाए मोक्खाए बोहिलाभाए संसारुत्तारणाए ति कटु उवसंपज्जिता णं विहरामि / चउत्थे भंते ! महव्वए उवडिओ मि सध्याओ मेहुणाओ वेरमणं / / एतत्सकलमपि सूत्रं गतार्थम, दोषश्चेहाब्रह्मसेविनां वधबन्धनायशः कीर्तिपण्डकत्वबन्ध्यावैधव्याऽऽदयो वाच्याः। इत्युक्तं चतुर्थ महाव्रतम्। अधुना पश्चममाहअहावरे पंचमे भंते ! महव्वए परिग्गहाओ वेरमणं, सव्वं भंते ! | परिगहं पञ्चक्खामि, से अप्पं वा बहुं वा अणुं वाथूलं वा चित्तमंतं वा अचित्तमंतं वा नेव सयं परिग्गहं परिगिण्हेज्जा , नेवऽन्नेहिं परिग्गडं परिगिण्हाविज्जा, परिग्गहं परिगिण्हंते वि अन्नं न समणुजाणामि, जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि, न कारवे मि, करंतं पि अन्नं न समणुजाण मि। तस्स भंते ! पडिक्कमामि, निंदामि, गरिहामि, अप्पाणं वोसिरामि॥ अथापरस्मिन् पञ्चमे भदन्त ! महाव्रते, किमित्याह-परिगृह्यते स्वीक्रियत इति परिग्रहो, धनधान्यहिरण्याऽऽदिः, तस्माद्विरमण भगवतोक्तमतः सर्वं भदन्त ! परिग्रहं प्रत्याख्यामि / (से त्ति) तद्यथाअल्पं वा बहु वा अणुवा स्थूलं वा चित्तवद्धा अचित्तवक्रेत्यनेन द्रव्यपरिग्रहः / व्याख्या तु पूर्ववत् / “नेव सयं'' इत्याद्यपि पूर्ववदेव / अत्र चाल्पं वेत्यादिना द्रव्यपरिग्रह उक्तः, अनेन चतुर्विधपरिग्रह उपलक्षित इत्यतस्तदभिधानायाऽऽह से परिग्गहे चउविहे पण्णत्ते तं जहा-दव्वओ, खित्तओ, कालओ, भावओ। दव्वओ णं परिग्गहे सचित्ताचित्तमीसेसु दव्वेसु, खेत्तओ णं परिग्गहे लोए वा अलोए वा, कालओ णं परिग्गहे दिया वा राओ वा, भावओ णं परिग्गहे अप्पग्धे वा महग्घे वा रागेण वा दोसेण वा॥ सपरिग्रहश्चतुर्विधः प्रज्ञप्तः। तद्यथा-द्रव्यतः 4 / तत्र द्रव्यतः सर्वद्रव्येषु आकाशाऽऽदिसर्वपदार्थेषु / यदाह चूर्णिकारः-गामघरंगणाइपएसेसु ममीकरणाओ आगासपरिग्गहो, चंकमण-पएसममीकारकरणाओ धम्मदव्वपरिगहो, ठाणनिसीयणतुयदृणपएसममीकारकरणाओ अधम्मपरिग्गहो, मायापिइमाइएसु जीवेसु ममत्तकरणाओ जीवदव्वओ परिगहो, हिरण्णसुवन्नाइएसुदव्वेसुममत्तकरणाओ पोगलदव्वपरिग्गहो, सीउण्हवरिसकालेसु रिउछक्के वा अन्नयरमुच्छियस्स कालपरिगहो त्ति।" क्षेत्रतः परिग्रहो लोके वाऽलोके वा लोकालोकाऽऽकाशममत्यकरणादिति भावः / 'सव्वलोए त्ति'' क्वचित्पाठः / सङ्ग तश्चायम् ग्रन्थान्तरैः सह संवादात् / कालतः परिग्रहो दिवा या रात्रौ वा, दिनरात्र्यभिलाषादित्यर्थः / पठ्यते च-"रयणिमभिसारियाओ, चोरा परदारिया य इच्छंति / तालायरा सुभिक्खं, बहुधन्ना केइ दुभिक्खं // 1 // " दिनरात्र्यधिकरणविवक्षया वा कालपरिग्रहो भावनीयः। भावतः परिग्रहोऽल्पाघे वाऽल्पमूल्ये महाघे वा बहुमूल्ये द्रव्ये रागेण वाऽभिष्वड् गलक्षणेन द्वेषेण वा अप्रीतिलक्षणेन, अन्यद्वेषणेत्यर्थः / द्रव्याऽऽदिचतुर्भङ्गी पुनरियम्- "दव्वओ नामेगे परिग्गहे नो भावओ। भावओ नामेगे नो दव्वओ। एगे दव्वओ वि भावओ वि। एगे नो दव्वओ नो भावओ। तत्थ अरत्तदुट्ठस्स धम्मोवगरण दव्वओ परिग्गहो नो भावओ / मुच्छियस्स तदसंपत्तीए भावओ नोदव्वओ। एवं चेव संपत्तीए दव्वओ विभावओ वि। चरमभंगो पुण सुन्नो।" जं मए इमस्स धम्मस्स केवलिपन्नत्तस्स अहिंसालक्खणस्स सच्चाहिद्वियस्स विणयमूलस्स खंतिप्पहाणस्स अहिरण्णसोवन्नियस्स उवसमप्पभवस्स नवबंभचेरगुत्तस्स अपयमाणस्स भिक्खावित्तिस्स कुक्खीसंवलस्स निरग्गिसरणस्स संपक्खालियस्स चत्तदोसस्स गुणग्गाहिस्स निव्वियारस्स निवित्तिलक्खणस्स पंचमहव्वयजुत्तस्स असंनिहिसंचयस्स अविसंवाइस्स संसारपारगामिस्स निव्वाणगमणपज्जवसाणफलस्स पुटिव अन्नाणयाए असवणयाए अबोहीए अणभिगमेणं अभिगमेण वा पमाएणं रागदोसपडिबद्धयाए बालयाए मोहयाए मंदयाए किड्डयाए