________________ पडिक्कमण 292 - अभिधानराजेन्द्रः - भाग 5 पडिक्कमए अथापरस्मिन् चतुर्थे चतुःसङ्ग्ये भदन्त ! महाव्रते मैथुनाद्विरमणं जिनेनोक्तमतः सर्वं भदन्त ! मैथुनं मिथुनकर्म प्रत्याख्यामि / (से त्ति) तद्यथा-दैव वा मानुषं वा तैर्यग्योनं वेत्यनेन द्रव्यपरिग्रहः। तत्र देवानामिद, दैवमपूसरोऽमरसंबन्धीति भावः / मनुष्याणाभिदं मानुष, स्त्रीपुरुषसत्कमित्यर्थः / तिर्यग्योनी भव तैर्यग्योनं, बड़वाश्वाऽऽदिप्रभवमित्यर्थः / (नेव सयमित्यादि) गतार्थम् / अत्र च दैवं वेत्यादिना द्रव्यतो मैथुन मैथुमुक्तम्, अनेन च चतुर्विधं मैथुनमुपलक्षितमित्यतस्तद्वक्तुकाम आह से मेहुणे चउटिवहे पण्णत्ते / तं जहा-दव्वओ, खित्तओ, कालओ, भावओ ।।दव्वओ णं मेहुणे रूवेसु वा रूवसहगएसु वा, खित्तओ णं मेहुणे उड्डलोएवा अहोलोए वा तिरियलोएवा, कालओ णं मेहुणे दिया वा राओ, वा भावओ णं मेहुणे रागेण वा दोसेण वा॥ तन्मैथुनं चतुर्विधं प्रज्ञप्तम्। तद्यथा-द्रव्यतः 1, क्षेत्रतः २,कालतः 3. भावतः / तत्र द्रव्यतो मैथुनं रुपेषुवा रूपसहगतेषु वा द्रव्येषु भवति, तत्र रूपाणि निर्जीवानि प्रतिमारूपाण्युच्यन्ते, रुपसहगतानि तु सजीवानि पुरूषाङ्गनाशरीराणि, भूषणसहितानितु रूपसहगतानि। क्षेत्रतो मैथुनम्ऊर्ध्वलोके वा मेरुवनखण्डसौधर्मेशानाऽऽदिपु संभवति, अधोलोके वा अधोग्रामभवनपतिभवनाऽऽदिषु, तिर्थग्लोकेवा द्वीपसमुद्राचलाऽऽदिषु / (पा०) (ऊर्ध्वलोकप्रमाणं रिथतिश्च ‘उड्डलोग' शब्दे द्वितीयभागे 752 पृष्ठे प्रतिपादिता] [अधोलोकवक्तव्यता 'अहोलोय' शब्द प्रथमभागे 862 पृष्ठे गता] [तिर्यग्लोकवृत्तम् 'तिरियलोग' शब्दे चतुर्थभागे 2322 पृष्ठे गतम् ] प्रकृतमुच्यतेकालतो मैथुनं दिवा वा रात्रौ वा स्यात्। भावतो मैथुनं-रागेण वा मायया लोभलक्षणेन, द्वेषेण वा कोपमानलक्षणेन / तत्र मायया मैथुनसंभयो यथा- 'एगो साहू एमाए अगारीए संजायसंबंधो बाहुल्लयाए गच्छरस परियारणाविरहमलहंतो नियडीए गुरुं विन्नवेइ। जहा - 'भयवं! दुक्खइ मे गाढमुदरं, ता अणुजाणेह जेण पच्चासन्नगिहे गन्तूण अहापवत्तग्गिणा पयावेमि / गुरुणा वि अविन्नायपरमत्थेण विसज्जिओ गन्तूण अगारि पडिसेवित्ता समागओ भणइ- 'उवसंता में वेयण त्ति। लोभेन तु मैथुनसम्भवोऽमुनोदाहरणेन भावनीयः'तगराए नथरीए अरिहभित्तो नाभ आयरिओ विहरइ। तस्स य समीवे दत्तो नाम वाणियओ भद्दाए भारियाए पुरो ण य अरहन्नएण सद्धिं पव्वइओ। सो तं खुड्डगं न कयावि भिक्खाए हिंडावेइ, पढमालियाईहिं पोसइ, एवं च सो सुकुमालो जाओ, साहूण य अप्पत्तियं, जं सो भिक्खाइसुन हिंडइ, परं खंतोवरोहेण न तरंति किंचि भणिउं। अन्नया सो खन्तो कालगओ, तओ साहहिं तस्स दो तिन्नि दिवसे भत्तं दाउ भिक्खाए ओयारिओ, सो सुकुमाल-सरीरो गिम्हे उवरि हेट्ठा य डझंतों परसेयजलकिलिन्नगत्तो अतीव तण्हाभिभूओ छायाए वीसमतो एगार पउत्थवइयाए वणियमहिलाए नियभवणट्टियाए दिट्टो, ओरालसुकुमालसरीरो ति काउं तीसे तहिं अणुराओ जाओ। तओ चेडीए सद्दावित्ता पुच्छिओ- 'किं मग्गसि त्ति / तेणुत्तं - "भिक्खंति / 'तओ अण्णाए दवाविया से य मोयगा। तओ पुणो पुच्छिओ-किं निमित्त तुमं धम्ममिः करेसि ? सो भणइ 'सुहनिमित्तं। तओ तीए जंपियं-जइएवं तो मए ग्रेट समाणं भोगे भुंजाहि, मा हत्थगयं सुहं परिच्चइऊण अणागयसदिद्धसुहासाए अप्पाणं किले सेह त्ति / ' सो वि उण्हेण तज्जिर उवसग्गिज्जतो य पडिभग्गो पच्छन्ने ठिओ भोगे भुञ्जइ, साइहि : मग्गिओ, न दिट्टो, पच्छा से माया उम्मत्तिया जाया पुत्तसोगेण, नम भमंती अरहन्नयं विलवंती जं जहिं पासइ त तहिं सव्वं भणइ अरहनः दिट्टो त्ति / एवं विलवमाणी भमइ, जावन्नया तेणोलोयणगएण दिड़ पञ्चभिन्नाया।तओताहे चेव ओयरित्ता पाएसुपडिओ।सा वि तपेच्छिक ताहे चेव सत्थचित्ता जाया / ताए भन्नइ- 'पुत्तय ! पव्वयाहि' : तित्थयराण माणं विराहिय दोग्गई जाहिसि।' सो भणइ- 'अम्मो :: तरामि दीहकालं संजमं परिवालिउं, जइ परं गहियसंग खिप्पमणसणविहिणा कालं करेमि।' मायाए भणियं- ‘एवं करेहि : पुत्तय ! असंजओ भविय संसारसागरे निमजाहि' यतः ''वरं पर जलियं हुयासणं, न यावि भग्ग चिरसंचियं वयं 1 वरं हि मा सुविसुद्धकम्गुणो, न यावि सीलक्खलियस्स जीवियं // 1 // ' ही पच्छा सो गुरुसगासे आलोइय पडिक्कतो। समारोवियपंच-महन्दयकयाणसणो भविय ताहे चेव तत्तसिलायले पाओवगमणं करेइ, सुहग सुकुमालसरीरो त्ति नवणीयपिंडो व्व उण्हेण विलीणो त्ति। कोपेन पुनर्यथा"एगो साहू गामंतराओ, गुरुसमीवमागच्छंतो अंतरा परियड संमुहमिति पेच्छिय एयाए पवयणपञ्चयाए वयं भजामि त्ति पदुट्ट-दिए तत्थेवतंपडिसेवित्ता गुरुसगासमागओ कहेइ। जहा-'मए दुट्टपरिवार वयं भग्गति। मानेन पुनर्यथाएगम्मि गच्छे एगो तरुणसमणो मणोहरागिई,तदट्ठमेगा तरूण-महिर अज्झोववन्ना चिंतेइ- 'अहो हाणुवट्टणाइवि-भूसा-वियारविरयस्ः इमस्स साहुस्स लावन्नसिरित्ति।' तओ सा तं बहुसो ओभासेइ. नः तमभिलसइ,तओ अन्नया तीए भणिय, जहा- "फुड तुम नपुंसनजो दढाणुरत्तचित्तं मणहरजोव्वणं पि म न माणेसि तओ साहा संजायाहंकारेण सा दढं पडिसेविय त्ति / " इह च वेदोदयग्रह त्वान्मैथुनप्रवृत्तेर्वेदोदयसत्ता सर्वत्र समवसेयेति / द्रव्यादिचतु पुनरियम्- "दव्वओ नामेगे मेहुणे, नो भावओ। भावओ नाम: दव्वओ। एगेदव्वओ वि, भावओ वि। एगेनो दव्वओ, नो भावओ त अरत्तदुवाए इत्थियाए बला परिभुजमाणीए दव्वओ मेहुणे, नो भार मेहुणसन्नापरिणयस्स तदसंपत्तीए भावओ नो दय्वओ। एवं चेय संघ दव्वओ वि, भावओ वि। चउत्थो पुण सुन्नो त्ति। जंमए इमस्स धम्मस्स के वलिपन्नत्तस्स अहिंसालक्खणरू सचाहिट्ठियस्स विणयमूलस्स खंतिप्पहाणस्स अहिर सोवन्नियस्स उवसमप्पभवस्स नवबंभचेरगुत्तस्स अपदमाणस्स भिक्खावित्तिस्स कुक्खीसंबलस्स निरग्गिसरणत