SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ पडिक्कमण 256 - अभिधानराजेन्द्रः - भाग 5 पडिक्कम (निंदामि गरिहामीति) अत्राऽऽत्मसाक्षिकी निन्दा, परसाक्षिकी गर्दा अहोसे कयपुन्नय त्ति / दुम्मुहेणं भणिय-कुतो एयस्स धन्नया? जो जुगुप्सोच्यते / निन्दाऽपि द्रव्यतो, भावतश्च संभवति / तत्र द्रव्यनिन्दा असंजायबलं पुत्तं रज्जे ठविऊण पव्वइओं , सो तवस्सी दाइपहि चित्रकरदारिकाया इव परिभविजइ, नगरं च उत्तम खयं पडिवन्न, ता एवमणेण बहुलोगो दुस्से "सा किर चित्तगरदारिया ओवरयं पविसिऊण कवाडाणि पिहि-ऊण टविओ, ता सव्वहा अदट्ठव्वो एसो ति / ताहे तस्स रायरिसिणो को चिराणए मणियए चीराणि य पुरओ काउं अप्पाणं निन्दिया -इया जहा- जाओ, चितियं चाणेण-को मम पुत्तस्स अवकरेइ त्ति नूणममुगतो ता हि "तुम चित्तगरदारिया ! एयाणि ते पिइसतियाणि चेलाणि आभरणगाणि तेण एयावत्थं गओ विणं वावाएमि / माणससंगामेण रोइज्झाणं पवन्नो। य, इमा पुण पट्टसुयरयणमाइया रायसिरी, अन्नाओयउन्नयकुलपसूयाओ हत्थिणा हत्थि आसेण आसं वावाए त्ति विभासा / इत्थंतरे सेणि रायवरधूयाओ मोत्तुं राया तुमं अणुयत्तइ ता मा गव्वं करेसि त्ति / एसा भगवओ वंदिउ निग्गच्छइ, तेण दिट्ठो वंदिओ य / तेण ईसि पिन दव्यनिंदा।" निज्झाइओ / तओ सेणिएण चिंतियं-सुक्कज्झाणोवगओ भगय त भावनिन्दा ईदिसम्मि झाणे कालगयस्स का गई भवइ त्ति भगवंत पुच्छिस्लानि "साहुणा अप्पा निंदियवा- "जीव ! तए हिंडतेण नारयतिरियगईसु तओगओ वंदिऊण पुच्छिओ-अणेण भगवं!जम्मि झाणे ठिओ मए वंदित कह विमाणुसत्ते सम्मत्तनाणचरित्ताणि लद्धाणि, जेसिं पसाएण सव्वलोए पसन्नचंदो तम्मि मयस्स कहिं उववाओ भवइ ? भगवया भणियंत्र माणणिज्जो पूयणिज्जो य, ता मा गव्वं काहिंसि-जहाऽहं बहुस्सुओ, सत्तमपुढवीए। तओ सेणिएण चिंतियं-हा किमेयं ति। पुणो वि पुच्छित उत्तमचरित्तो वत्ति।" तथा-''हा दुटुकयं हा दुटु कारिय अणुमयं पि एत्थंतरम्मि पसन्नचंदस्स माणसे संगामे पहाणनायगेण सहावडिया हा दुठु। अंतो अंतो डज्झइ, सिरोव्व दुमो वणदवेणं " // 1 // इति। असिसत्तिचक्ककप्पणीपमुहाइंखयं गयाइं पहरणाई, तओ णेण सिरत्तार गर्हाऽपि द्रव्यतो भावतश्च भवति-तत्र द्रव्यगर्हायां मरुक-उदाहरणम्- वावाएमित्ति परामुसियमुत्तमंग जाव लोय कयं पासति तओ संवेगमाक "आणंदपुरे नयरे एगो मरूओ, सो सुलाए समं संवास काऊण अचंतविसुज्झमाणपरिणामेण अत्ताणं निदिउँ पयट्टो समाहियमदेव उवज्झायस्स कहेइ, जहा-सुविणए सुलए समं संवासं गओ मि ति।" पुणरवि सुक्काज्झाणं / एत्थंतरम्मि सेणिएण भगवं पुणो वि पुच्छिओजारित भावगर्हायां तु साधुरुदाहरणम् झाणे संपइ पसन्नचंदो वदृइ तारिसे मयस्स कहिं उववाओ? भगवया ''गंतूण गुरुसगासे, काऊण य अंजलिं विणयमूलं / जह अप्पणो तह भणियं-अणुत्तरसुरेसु।तओ सेणिएण भणियंपुव्वं किभन्नहापरूवियं उया परे, आणवणा एस गरिह त्ति // 1 // ' किं जुगुप्सा?, इत्याह- आत्मानम- मया अन्नहाऽवहारियं ति। भगवया भणियनन्नहा परूिविअं नावित तीतप्राणातिपातक्रियाकारिणमश्लाध्यम्, तथा व्युत्सृजामिति विविध अन्नहाऽवगयं / तओ सेणिएण भणियं-कहमेयंति। तओ भगवया सर्व विशेषेण वा भृशं त्यजामि, अतीतप्राणातिपातमिति गम्यते / आह- वुतंतो साहिओ। एत्थंतरम्भि पसन्नचंदमहरिसिणो समीवे रिक यद्येवमतीतप्राणातिपातपतिक्रमणमात्रमस्य सूत्रस्यैदम्पर्य, न प्रत्युत्पन्न- देवदुंदुहिसणाहो महंतकलयलो ओहाइओ। तओ सेणिएण भणियसंवरणमनागतप्रत्याख्यानं चेति / नैतदेवम्-"सव्वं भंते ! पाणाइवार्य भयवं ! किमयं ति। भगक्या भणियं-तस्सेव विसुज्झमाणपरिणामस्त पच्चक्खामि।" इत्यादिना तदुभयसिद्धेरिति / अपरस्त्वाह-ननु सर्व केवलनाणं समुप्पण्णं। तओ देवो से महिमं करेति त्ति।" एवं प्रसञ्चन्द्र भदन्त ! प्राणातिपातं प्रत्याख्यामीत्युक्ते प्राणातिपातनिवृत्तिरभिधीयते, द्रव्यव्युत्सर्गभावव्युत्सर्गयोरुदाहरणं विज्ञेय इति। पा०। (प्रत्यास्थानतदनन्तरं च व्युत्सृजामीतिशब्दप्रयोगे वैपरीत्यमापद्यते। तन्न / यस्मा- भेदाः पचक्खाण' शब्देऽस्मिन्नेव भागे 264 पृष्ठे गताः) प्रकृतनुच्यतेन्मांसाऽऽदिविरमणक्रियाऽनन्तरं व्युत्सृजामीतिप्रयुक्ते तद्विपक्षत्यागो इह च सूक्ष्म वा बादरं वेत्यादिना द्रव्यप्राणातिपातोऽनेन चैकाहः मांसभक्षणनिवृत्तिरभिधीयते / एवं प्राणातिपातविरत्यनन्तरमपि प्रयुक्ते तज्जातीयग्रहणमिति न्यायाच्चतु विधः प्राणातिपात उपलक्षित इत्यतव्युत्सृजामीतिशब्दे तद्विपक्षत्यागोऽवगम्यत इति न कश्चिद्दोष इति / स्तदभिधानायाऽऽहव्युत्सर्गोऽपि द्रव्यभावभेदाद द्विधा / तत्रोदाहरणं प्रसन्नचन्द्रो यथा से पाणाइवाए चउव्विहे पन्नते / तं जहा-दव्वओ, खित्तओ, "खितिपइट्ठिए नयरे पसन्नचंदो राया / तत्थ य भगवं महावीरो कालओ, भावओ। दव्वओ णं पाणाइवाए छसु जीवनिकाएसु, समोसढो। तओ राया धम्म सोऊण संजायसंवेगो पव्वइओ गीयत्थो खेत्तओ णं पाणाइवाए सव्वलोए, कालओ णं पाणाइवाए दिया जाओ। अन्नया जिणकप्पं पडिवजिउकामो सत्तभावणाए अप्पाणं भावेइ। वा राओ वा, भावओ णं पाणाइवाए रागेण वा दोसेण वा। तेणं कालेणं तेणं समएणं रायगिहे मसाणे पडिम पडिवन्नो। तत्थ भगवं (सेत्ति) स पूर्वोक्तः प्राणातिपातः प्राणिप्राणवियोगः, चतुर्विधश्चतुःमहावीरो समोसढो। विरइयं देवेहिं समोसरणं। लोगो य वंदगो नीइ. दुवे प्रकारः प्रज्ञप्तो जिनैरभिहितः। तद्यथा-द्रव्यतो द्रव्यप्रधानतामाश्रित्व य वाणियगा सुमुहदुम्मुहनामाणो खिइपइट्टियनगराओ तत्थेव आगया। क्षेत्रतः क्षेत्रमङ्गीकृत्य, कालतः कालं प्रतीत्य, भावतः भावमुररीकृत्य पसन्नचन्द पडिमडियं पासिऊण सुमुहेण भणियएसो सो अम्हाणं सामी / एतानेव व्याचष्टेद्रव्यत इति व्याख्येयपदपरामर्शः, णमिति वाक्याजो तहाविहं रायलच्छि परिच्चइय तवसिरि पडिवन्नो, अहो से धन्नया, | लङ्कारे / प्राणातिपातः षट्सु षट्सख्येषु जीवनिकायेषु सूक्ष्माऽऽदिभेदनि
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy