SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ पडिक्कमण 280 - अभिधानराजेन्द्रः - भाग 5 पडिक्कमण एगाइइगुणतीसू-णयं पिन सहो न पंचमासमवि। एवं चउ-ति-दुमासं, न समत्थो एगमासमवि।।२४।। जा तं पितेरसूणं, चउतीसइमाइअंदुहाणीए। जा चउत्थं तो आय-बिलाइजा पोरिसि नमो वा // 25 // जं सक्षं तं हिअए, धरेत्तु पारेइ पेहए पुत्ति / दाउं वंदणमसढो, त चिअपच्चक्खए विहिणा।।२६|| इच्छामो अणुसहि ति भणिअ उवविसिअ पढइ तिणि थुई। मिउसद्देणं सक्क-त्थयाइतो चेइए वंदे॥२७॥ अह पक्खिअंच उद्दसि-दिणम्मि पुव्वं व तत्थ देवसिअं। सुतंतं पडिकमिउं, तो सम्ममिमं कर्म कुणइ॥२८॥ मुहपत्ती वंदणय, संबुद्धा खामणं तहाऽऽलोए। वंदणपत्तेअखाम-णं च वंदणयमह सुत्तं // 26 // सुत्तं अब्भुट्ठाणं, उस्सग्गो पुत्तियंदणं तह य। पज्जतिअखामणयं, तह चउरो छोभवंदणया।॥३०॥ पुटवविहिणेव सव्वं, देवसिअं वंदणाइ तो कुणइ। सेजसुरी उस्सग्गो, संतित्थयपढणे भेओ अ॥३१।। एवं चिअचउमासे, वरिसे अजहक्कम विहीणेओ। पक्खचउमासवरिसे-सुनवरि नामम्मि नाणत्तं / / 3 / / तह उस्सगुजोआ, बारस वीसा समंगलग चत्ता। सबुद्धखामणं तिप-णसत्तसाहूण जहसंखं // 33 / / " ध०२ अधिक (20) पक्षान्तादिष्ववश्यं प्रतिक्रमणं कर्त्तव्यमिति सकारणं सोदाहरण च प्रदर्शितम्। शिवशम्मैकनिमित्तं, विघ्नौघविघातिनं जिनं नत्वा। वक्ष्यामि सुखविबोधां, पाक्षिकसूत्रस्य वृत्तिमहम् / / 1 / / एतच्चूर्ण्यनुसाराद्, ग्रन्थान्तरविवरणानुसाराच। प्रायो विवरणमेत-द्विधीयते मन्दमतिनाऽपि // 2 // तत्र चाहत्प्रवचनानुसारिसाधवः सकलपापमलमूलसावद्ययोगनिवृत्ता अपि सुविशुद्धमनोवाक्कायवृत्तयोऽष्यनाभोगप्रमादादेः सकाशात्प्रतिषिद्धकरणकृत्यकरणादिना समुत्पन्नस्य मूलोत्तरगुणगोचरस्य बादरेतरातिचारजातस्य विशोधनार्थं सदा दिवसनिशावसानेषु प्रतिक्रमण विदधाना अपि पक्षचतुर्मास-संवत्स-रान्तेषु विशेषप्रतिक्रमणं कुर्वन्ति, उत्तरकरणविधानार्थम् / तथाहि-यथा कश्चित्पुरुषस्तैलामलकजलादिभिःकृतशरीरसंस्कारोऽपि धूपनविलेपनभूषणवस्त्रादिभिरुत्तरकरणं विधत्ते, एवं साधवोऽपि प्रतिदिनप्रतिक्रमणेन विशुद्धचरणा अपि पाक्षिकाऽऽदिषु विशेषप्रतिक्रमणेनोत्तरकरणं कुर्वन्ति। शुद्धिविशेषं कुर्वन्तीत्यर्थः / किञ्च- "जह गेहं पइदिवस, पि सोहियं तह वि पक्खसंधीसु। सोहिज्जइ सविसेस, एवं इहयं पि नायव्वं // 1 // ' तथा-नित्यप्रतिक्रमणे सूक्ष्मो बादरो वाऽतिचारोऽनाभोगादनि विस्मृतो भवेत् / स्मृतो वा भयगौरवादिना गुरुसमक्षं न प्रतिक्रान्तः स्यात् / प्रतिक्रान्तोऽपि परिणाममान्द्यादसम्यक् प्रतिक्रान्तः स्यात्। अतः पाक्षिकादिषुतं स्मृत्वा सञ्जातसंवेगाः प्रतिक्रामन्ति / अथवा-पाक्षिकाऽऽदिषु विशेषप्रतिक्रमणेन प्रतिक्रामन्तो विस्मृतमप्यतिचार स्मरन्ति प्रायशः / अथवा प्रथमचरमतीर्थङ्कराणां कालविशेषनियतोऽयं विधिः, यदुत पाक्षिकाऽऽदिषु विशेषेण प्रतिक्रमितव्यम्। यथा-'सूत्रार्थ-पौरुषी-प्रत्युपेक्षणादीनि प्रतिनियतकालकर्तव्यान्यनुष्ठानानीति।' अथवाअतिचाराऽभावेऽनियुक्तं पाक्षिकाऽऽदिषु विशेषप्रतिक्रमणं, तृतीयवैद्यौषधक्रियातुल्यत्वात्. यथा किल-धनधान्यसमृद्धबहुजनसमाकुने विविधसौधराजीरमणी प्रचुरचारुसुरमन्दिरशिखरविराजिते क्षितिप्रतिष्ठिते नगरे, शौर्यादिगुणरत्नसारस्य सदाऽलकितनीतिवेला वलयस्याऽसाधारणगाम्भीर्यशालिनोऽपूर्वलावण्यभाजः पाथोनिधेरिव जितशत्रो राज्ञो,मनोरथशताऽप्ने बहुविधोपयाचितविधिलब्धः सकलान्तःपुरकमलवनराजहंसिकाशाइ धारिणीदेव्या आत्मजः स्वजीवितव्यादष्यतिप्रियः कुमारः समस्तिस्म तेन च राज्ञा, मा मम पुत्रस्य कश्चनाऽपि रोगो भविष्यति, ततोऽनागतमेद केनाऽपि भिषजा क्रिया कारयामीति विचिन्त्य वैद्याः शब्दिताः भणित। मम पुत्रस्य तथा क्रियां कुरुत यथा न कदाचनाऽपि रोगसंभवो भी तैरप्युक्तमकुर्मः। ततो राज्ञाऽभिहितं कथयत तर्हि, कस्य कीदा क्रियेति? तत्रैकेनाऽभिहितम् मदीयौषधानि यद्यग्रे रोगो भवति ततस्तमाशु शमयन्ति / अय नास्ति, ततस्तं प्राणिनमकाण्ड : मारयन्ति / ततो राज्ञोक्तमलमेतैरौषधैः स्वहस्तोदरप्रमर्दनशूलव्यथ. त्थाप-नन्यायतुल्यैः द्वितीयेनोक्तम् -यद्यस्ति रोगः ततस्तमुपशमयनित अथ नास्ति ततः प्रयुक्तानि प्राणिनो न दोष, नाऽपि कञ्चनपुर कुर्वन्तीति / राज्ञा चोक्तम्-एतैरपि भस्माऽऽहुतिकल्पैः पर्याप्तम्। तृती च गदितम्-मदीयौषधानि यदि रोगे सति प्रयुज्यन्ते तदा तर निर्मूलकाषं कषान्ते। अथ न विद्यते रोगस्तथाऽपि तस्य देहिनस्तर प्रयुक्तानि बलवर्ण रूप-यौवन-लावण्यतया परिणमन्ति। अनापत. व्याधिप्रतिबन्याय च जायन्ते। एवं चोपश्रुत्य राज्ञा तृतीयभिषजा स्वपुत्र क्रिया कारिता। जातश्च व्यङ्ग-वली-पलित-खलीत्या-दिदोषकर निरामयकमनीयमूर्तिः प्रकृष्टबुद्धिबलशाली नवनीरदोदारस्वरक्षेति न सन्ति ततश्चारित्रं शुद्धतरं करोतीति। ततः स्थितमिदमतिचारो भए वा, मावा, तथाऽपि प्रथमचरमतीर्थकरतीर्थेषु पक्षान्तादिषु प्रतिक्रम कर्तव्यमेवेति। (21) आवश्यक -पाक्षिकचूर्ण्यभिप्रायेण पाक्षिकादिप्रतिक. मणविधिः। केन पुनर्विधिनेति चेत् ? उच्यते- "इह किर साहुणो कथसाल. वेयालियकरणिज्जा सूरत्थमणवेलाए सामाइयाइसु तं कडि दिवसाइयारचिंतणत्थं काउस्सग्गं करेंति। तत्थ य गोसमुहणंत-गइ अहिंगयचेट्ठा काउस्सग्गपजवसाण दिवसाइयारं चिंतितं। तओपमोक्कर पारिता चउवीसत्थयं पढ़ति। तओ संडासगे पडिलेहिता उक्कड्डयनिष्टि ससीसोवरियं कार्य पमजंति। तओपरेण विणएण तिगरणविसुद्ध दिल करेंति / एवं वंदित्ता उत्थाय उभयकरगहियर-ओहरणा अद्धावण्यकः पुष्वपरिचिंतिए दोसे जहा रायणियाए संजयभासाए जहा गुरू सुति पवड्डमाणसंवेगा मायामयविमुक्का अप्पणो विसुद्धिनिमित्तमालोयति। नस्थि अइयारो ताहे सीसेणं संदिसद्द त्ति भणिए गुरुहिं पडिक्कमह में भणियव्यं, अह अइयारो तो पायच्छित्तं पुरिमड्ढाइ दिति। तओ गुरुदिश पडिवण्णपायच्छित्ता विहिणा निसिइत्ता समभवडिया सम्ममुदष्टर अणवत्थपसंगभीया पए पए संवेगमावजमाणादंसमसगाइ देहे अपलोमा पयं पएण सामाइयमाइयं पडिक्कमणसुत्तं कद॒ति / जाव तस्स धम्म त्ति पदं, तओ उद्घट्टिया अब्भुट्ठिओ मि आराहणाए इयाइयं हा
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy