________________ पडिक्कमण 281 - अभिधानराजेन्द्रः - भाग 5 पडिक्कमण 'उटामि जिणे चउव्वीसं' त भणित्ता गुरु णिविसति। तओ साह वंदित्ता भापति-इच्छामि खमासमणो उवडिओ मि अभितरपक्खिअंखामेउं / गुरु भणइ-अहमवि खामेमि तुबभेत्ति। ताहे साहू भणति - "पण्णरसण्हं दिवसाणं, पण्णरसण्हं राईणं जं किंचि अपत्तियं परपत्तियं " इत्यादि। एव जहागणं तिपिण वा, पंच वा, चाउम्मासिए संयच्छरिए य सत्त, उनोसेणं तिसु वि ठाणेसु सव्वे खामिजंति। एवं संबुद्धाखामण राइणियस्स भत्रिरा: एत्थ कणिट्टेण जेडो खामेयत्वो त्ति वुत्तं भवइ। तओ कयकिइम्मा उहडिया पत्तेयखामणं करें ति / तत्थ य इमो विही-गुरु अन्नो वा जो समज्डो जेट्टो पढममुढेऊण उद्धहिओ चेव कणिहओ चेवकणिट्ठभणइअमुगनामधेया ! अभितरपक्खियं खामेमो पण्णरसण्हं दिवसाणं, पगरसह राईण'' इत्यादि 'इमो वि भूमिनिहियजाणुसिरो कयजली म्णइ-भगवं ! अहमवि खामेमि तुब्भे पण्णरसण्ह" इत्यादि। सीसो पुन्छइ-कि गुरू उद्देत्ता खामेइ?।'' उच्यते "सव्वजइजाणावणत्थं जहा एस महया मोत्तु-महंकार जहा दव्वओ अभुट्टिओ खामेइ. एवं भावओ वित्तमुडिओ खानेइ त्ति। कंच-जे गुरु समीवाओ जचाइएहिं उत्तमतरा, तेचिंतिजा- 'एस नीयतरो, अम्हे उत्तम त्ति काउंपणयसिरो खामेइ वि। एवं कसा वि अहारायणियाए खामेति.जावदुचरिमो चरिमं ति। ताहे सब्वे कयकिटकम्मा भणति- 'देवसियं आलोएउ पडिकता पक्खिअं पडिलमामो ? गुरु भण्इ- सम्म पडिक्कमह।" इति पाक्षिकचूर्ण्यभिप्रायः / आवश्यकाभिप्रायस्तु- "गुरु उडेऊण जहारायणियाए उद्धट्ठिओ चेद खामेइ। इयरे विजहारायणियाए सव्वे वि अवणयउत्तमंगा भणंति - "देवसिय पडिसतं पक्खियं खामेमो पण्णरसह दिवसाणं " इत्यादि। एवं सेसा वि जहाराय-णियाए खाति, पच्छा वंदित्ता भणंतिदेवसिय पटिकतं पक्खियं पडिकामावेह त्ति / तओ गुरु, गुरुसंदिडो वा पक्खियं पटिक्कम कट्टइ। सेसगा जहासत्तिं काउस्सग्गाइसंठिया धम्मज्झाणोवण्या तुणंति।" तचेदं सूत्रमतित्थंकरे य तित्थे, अतित्थसिद्धे य तित्थसिद्धे य। सिद्धे जिणे रिसी मह-रिसी य नाणं च वंदामि।।१।। पा०। (22) पाक्षिकं चतुर्दश्यामेवतत्रापि पाक्षिकं च चतुर्दश्यामेव, यदिपुनः पञ्चदश्यां स्यात्तदा चतुर्दश्यां पाक्षिके चोपवासस्योकत्वात् पाक्षिकमपि षष्ठेन स्यात्। तथा च"अट्ठम-टु-चउत्थं, संवच्छरचाउमासपक्खीसु / '' इत्याद्यागमविरोधः / तथा यत्र चतुर्दशी गृहीता न तत्र पाक्षिकं, यत्र च पाक्षिकं न तत्र चतुर्दशी। तथाहि- "अट्टमीचउद्दसीसु उववासकरणं।" इति पाक्षिकचूर्णा / तथा-"सागरचंदो कमलामेला वि सामिसगासे धम्म सोऊण गहिआऽणुव्वयाणि सादगाणि संयुत्ताणि, तओ सागरचंदो अट्ठमि-च उद्दसीसु सुण्णवरेसु मसाणेसु एगराइ पडिमं ठाइ ति सो अट्ठाभिचउद्दसीसु उववासं करेइ'' इति 'अहमिचउद्दसीसु अरहंता साहुणो अ वंदेअब्वा।" इति चाऽऽवश्यकचूर्णा / तथा "संते बलवीरिअपुरिसक्वारपरक्कमे अट्टमि-चउद्दसी णाणपंचमी-पज्जोस-वणा-चाउम्मासिए वउत्थछट्टऽट्टमे न करिज्जा, पच्छित्तं।" इति श्रीमहानिशीथे प्रथमेड* कचित् पुस्तकेऽधिकः पाठः, स च ग्रन्थेऽवलोक्य / ध्ययने / इति पाक्षिककृत्योपलक्षितचतुर्दशीशब्दप्रतिपादकाक्षराणि / तथा- "चउत्थछट्टऽहमकरणे अट्ठमिपक्खचउमासवरिसेसु" इति व्यवहारभाष्यषष्ठोद्देशके च। तथा- 'पक्खस्स अट्ठमी खलु, मासस्स य पक्खियं मुणेअव्वं / '' इत्यादिव्याख्यायां वृत्तौ चूणौ च पाक्षिकशब्देन चतुर्दश्येव व्याख्याता,ततश्चतुर्दशीपाक्षिकयोरैक्यमिति निश्चीयते, अन्यथा तु क्वचिदुभयोपादानमपि स्यादेव। चातुर्मासिकसांवत्सरिके तु पूर्व पूर्णिमापञ्चम्योः क्रियमाणे अपि श्रीकालिकाऽऽचार्याऽऽचरणतश्चतुर्दशीचतुर्यो : क्रियेते। प्रामाणिकं चैतत्, सर्वसम्मतत्वाद् / उक्तं च कल्पभाष्ये- "असढेण समइण्ण, जं कत्थइ केणई असावज्जं / न निवारिअमन्नेहि, बहुजणभयमेयमायरिअं॥१५" इति। तथा धुवाध्रुवभेदाद् द्विधा प्रतिक्रमणम्।तत्र धुवं भरतैरवतेषु प्रथमचरमतीर्थकरतीर्थेषु, अपराधो भवतु मा वा, परम् उभयकालं प्रतिक्रमणं कर्तव्यम्। अधुवं मध्यमतीर्थकरतीर्थेषु विदेहेषु च कारणे जाते प्रतिक्रमणम्। य दाह"सपिडक्कमणोधम्मो, पुरिमस्सय पच्छिमस्सय जिणस्स! मज्झिमगाण जिणाणं, कारणजाए पडिक्कमणं / / 1 / / " ध०२ अधि०।। संप्रति तृतीयमधिकार पाक्षिकविचारण लक्षणं गाथात्रयेणाऽऽहपक्खपडिक्कमणकए, विवयंती केइ णेय जाणंति / णियधम्मधणं अम्हे, हारामो उभयहा जेण / / 1 / / सत्थभणियं पि जं नो, आयरियं पुव्वसूरिपयरेहिं। तं नो जुञ्जइ काउं, अणवत्था जेण तक्करणे / / 2 / / जं पिण हु पुथ्वसूरीहिँ णिच्छियं तं पि धम्पनिरयाण। न हु णिच्छइउं जुज्जइ, छउमत्थाणं विसेसेण / / 3 / / पक्षप्रतिक्रमणकृते परस्परं विवदन्ते / तथाहि-कश्चित् पाक्षिकातिचारप्रतिक्रमण पञ्चदश्यां विधीयते, अन्येतु चतुर्दश्याम्, उभयेषामपि सुमत, सूत्रोक्तत्वात् / केऽपि न सर्वे , नैव न च जानन्ति बुद्ध्यन्ते निजधर्मधनं स्ववृषवित्तम् (अम्हे त्ति) वयं हारयाम उद्वृत्त्य करणतः स्फाट्यामः, उभयथा पञ्चदश्य-परिग्रहेण चतुर्दशीग्रहणेन च। येन यस्मात् कारणात् शास्त्रभणितमपि, आस्तामभणित-मित्यपिशब्दार्थः / शयनिकगणाऽऽदिकं यत् (नो) नैवाऽऽचरितं सेवितं पूर्वसूरिभिश्चिरन्तनाऽऽचार्यस्तत्प्रतिक्रमणाऽऽदिकं (नो) नैव कर्तुयुज्यते, तादृशकरणे तु अनवस्था अप्रतिष्ठा, एतदन्यदन्यथा करिष्यतीत्येवंरूपा, येनयस्मात्तत्करणे पूर्वाऽऽचार्यानारोवितविधाने, भवतीति क्रियाऽध्याहारो दृश्यः। यदपि (न हु) नैव पूर्वसूरिभिर्बहुश्रुतचिरन्तनाऽऽचार्यैर्निश्चितं तदपि न केवलं स्वयमनिश्चितं न निश्चीयते इत्यप्यर्थः / धर्मनिरतानां प्रधानोपशमामृतरसलम्पटानां (न हु) नैव निश्चेतुमवधारयितुं युज्यते, छास्थानामतीन्द्रियज्ञानवर्जितानां, विशेषेणाऽऽदरेण / तथाहि-पञ्चदश्यां पाक्षिक चतुर्दश्यां वा पाक्षिकमिति निर्धार्य नोक्तम्, पाक्षिकं तु प्रोक्त सामान्येन तत्र दशाश्रुतस्कन्धे तावदित्थम्- 'पक्खियपोसहिएसु समाहिपत्ताणं झियायमाणाणं इमाइ दस चित्तसमाहिट्ठाणाइं असमुप्पएणपुव्वाई समुप्पज्जेज्जा।'' इदं सूत्रम् / चूर्णिरस्य- "पक्खे भवं पविखयं, पक्खिए पोसहो पक्खियपोसहो चाउद्द-सिअट्ठमीसु वा। "समाहिपत्ताणं ति" नाणे दसणे चरित्ते समाहिपत्ताणं ति नाणे वट्टमाणाणं झियायमाणाणं इमाई दस चित्तसमाहिट्ठाणाणि असमुप्पन्नपुव्वाणिसं