________________ पडिक्कमण 276 - अभिधानराजेन्द्रः - भाग 5 पडिक्कमण विशझ्यर्थ द्वादशचतुर्विशतिस्तवचिन्तनरूपं कायोत्सर्ग कुर्यात्। ततो मुखवस्त्रिकाप्रतिलेखनापूर्व वन्दनकं दत्त्वा क्षमाश्रमणपूर्व 'इच्छाकारण संदिसह भगवन् ! अब्भुडिओ मि समाप्तखामणेणं अभितरपक्खिअं खामे' इत्यादि भणित्वा क्षमणकं विधत्ते / अत्रपूर्व सामान्यतो विशेषतश्च पाक्षिकाऽपराधे क्षमितेऽपि कायोत्सर्गे स्थितानां शुभैकाप्रभावमुपगताना किञ्चिदपराधपदं स्मृतं भवेत्, तस्य क्षमणनिमित्तं पुनरपि क्षामणकरणं युक्तमेव / तत उत्थाय "इच्छाकारेण संदिसह भगवन् ! पाखीखामगां खामुं? इच्छ" ततः साधवश्चतुर्भिः क्षमाश्रमणैः चत्वारि पाक्षिकक्षमणानि कुर्वन्ति / तत्र च राजानं यथा माणवका अतिक्रान्ते माङ्गल्यका बहु मन्यन्ते / यदुत अखण्डित्बलस्य ते सुष्टु कालो गतोऽन्योऽप्येयमेवोपस्थितः एवं पाक्षिकं विनयोपचारम् / "इच्छामि खमासमणो पियं च मे'' इत्यादिप्रथमक्षामणसूत्रेण तथास्थित एव साधुराचार्यस्य करोति / 1 / ततो द्वितीयेक्षमणके चैत्यसाधुवन्दनं निवेदयितुकामः- "इच्छामि खमासमणो पुटिव' इत्यादि भणति।२। तदनु तृतीये-आत्मानं गुरून निवेदयितुम्- ''इच्छामि खमासमणो अमुट्ठिओ हं तुब्भण्ह" इत्यादि भणति / 3 / चतुर्थे तु-यच्छिक्षां ग्राहितस्तमनुग्रहं बहुमन्यमानः 'इच्छामिखमासमणो अहमविपुव्वाई" इत्यादि वक्ति।४। (एताश्चतस्त्रः क्षमापना मूल-पाठतः तृतीयभागे 421422 पृष्ठे गताः सन्ति) एतेषां चतुर्णा पाक्षिकक्षमणकानां प्रत्येकमन्ते "तुडभेहिं समं 1, अहमयि वंदामि चेइआइं 2, आयरिअसंतिअं३, नित्थारपाग्गा होइ इति 4," (एतन्निरूपिका सव्याख्या गाथा तृतीयभामे 521 पृष्ठे गतास्ति) श्रीगुरूक्तौ शिष्यः- "इच्छं ति" भणति। श्वावकाः पुनरेक्रेक नमस्कारं पठन्ति / ततः- "इच्छामो अणुसट्टि ति'' भणित्वा वन्दनदेवसिकक्षमणकवन्दनाऽऽदि दैवसिकप्रतिक्रमणं कुर्यात् / श्रुतदेवतायाः पाक्षिकसूत्रान्ते स्मृतत्वेन तद्दिने तत्कायोत्सर्गस्थाने भवनदेवतायाः कायोत्सर्गः / क्षेत्रदेवतायाः प्रत्यहं स्मृतौ भवनस्य क्षेत्रान्तर्गतत्वेन तत्त्वतो भवनदेव्या अपि स्मृतिः कृतैव / तथाऽपि पर्वदिने तस्या अपि बहुमानाऽहत्वात् कायोत्सर्गः साक्षात्क्रियते, स्तवस्थाने च मङ्गलार्थमजितशान्तिस्तवपाठ इति / अत्राऽपि पाक्षिकप्रतिक्रमणे पञ्चविधाऽऽचारविशुद्धिस्तत्तत्सूत्रानुसारेण स्वयमभ्यूह्या / सा चैवं संभाव्यतेज्ञानाऽऽदिगुणवत्प्रतिपत्तिरूपत्वाद्वन्दनकानि संबुद्धक्षमणानि च ज्ञानाऽऽगरम्य द्वादश"लोगस्स" कायोत्सर्गानन्तरं प्रकटचतुर्विशतिस्तवकथनेन दर्शनाऽऽचारस्य, अतिचाराऽऽलोचनप्रत्येकक्षमणकबहलधुपाक्षिकसूत्रकथनसमाप्तिपाक्षिकक्षाभणकाऽऽदिभिश्चारित्राऽऽपारस्य, चतुर्थतपःप्रभृति द्वादश लोगस्स' कायोत्सर्गाऽऽदिभिर्बाह्याभ्यन्तरतपआचारस्य, सर्वैरप्येतैः सम्यगाराधितैर्वीर्याऽऽचारस्य शुद्धिः कियते / एतदनुसारेण चातुर्मासिकसांवत्सरिकप्रतिक्रमणयोरिपि संभाव्यम् / इति पाक्षिकप्रतिक्रमणक्रमः। (18) चातुर्मासिकसांवत्सरिकयोरपि क्रम एष एव। नवरम्-नाम्नि विशेषः / कायोत्सर्गेऽपि चातुर्मासिकप्रतिक्रमणे विंशतिचतुर्विशतिस्तवचिन्तनं, सांवत्सरिकप्रतिक्रमणे च चत्वारिंशचतुर्विंशतिस्तवाः, तदन्ते एको नमस्कारश्च चिन्त्यते। क्षमणके च - "चउण्हं मासाणं, अट्टण्हं पक्खाणं, इगसयवीसराइदिआणं' तथा- 'बारसण्हं मासाणं, चउवीसह पक्खाणं, तिन्नि सयसद्विराइंदियाणं' इत्यादि वक्तव्यम् / साधवश्चपाक्षिकचतुर्मासिकयोः पञ्चसांवत्सरिके च सप्तगुर्वाद्याः क्षम्याः, यदि द्वौ शेषौ तिष्ठत इति चातुर्मासिकसांवत्सरिकप्रतिक्रमणक्रमः। (16) एतद्विधिसंवादिन्यश्वेमाः पूर्वाऽऽचार्यप्रणीता गाथाःपंचविहाऽऽयारविसु-द्धिहेउमिह साहू सावगो वा वि। पडिकमणं सह गुरुणा, गुरुविरहे कुणइ इक्को वि।।१।। वंदित्तु चेइयाई, दाउं चउराइए खमासमणे। भूनिहिअसिरो सयक्ता-इआरमिच्छाकडं देइ / / 2 / / सामाइअपुव्वमिच्छामि ठाउंकाउस्सग्गमिच्चाइ। सुत्तं भणिअ पलंविअ-भुअकुप्परधरिअपहिरणओ / / 3 / / घोडगमाहअदोसे-हिँ विरहिअंतो करेइ उस्सग्ग। नाहिअहो जाणुड, चउरंगुलठविअक्तडिपट्टो॥४॥ तत्थ य धरेइ हियए, जहक्कम दिणकए अ अइआरे। पारेत्तु नमोक्कारेण, पढइचउवीसथयं दंड / / 5 / / संडासगे पमजिअ, उवविसिअ अलग्गविअयबाहुजुओ। मुहणंतगं च कायं, पेहए पंचबीस इह / / 6 / / जट्ठिअठिओ सविणय, विहिणा गुरुणो करेइ किइकम्भ। बत्तीसदोसरहिअं.पणवीसावस्सगविसुद्धं ||7|| अह सम्ममवणयंगो, करजुगविहिधरिअपुत्तिरयहरणो। परिचिंतिअअइयारे, जहक्कम गुरुपुरो विअडे / / 8 / / अह उवविसित्तु सुत्तं, सामाइअमाइअंपढिअपयओ। अब्भुट्टिओ म्हि इच्चा-इ पढइ दुहओ ठिओ विहिणा |IEl दाऊण वंदणं तो, पणगाइसु जइसु खामए तिन्नि। किइकम्म करिआयरिअ-माइगाहातिगं पढइ॥१०॥ इअसामाइअउस्स-ग्गसुत्तमुच्चरिअकाउसग्गठिओ। चिंतइ उज्जोअदुर्ग, चरित्तअइआरसुद्धिकए।११।। विहिणा पारिअसम्म-त्तसुद्धिहेउंच पढइ उज्जोअं। तह सव्वलोअअरिहं-तचेइआराहणुस्सगं॥१२॥ काउं उज्जोअगरं, चिंतिअ पारेइ सुद्धसम्मत्तौ। पुक्खरबरदीवड्ढे, कड्डइ सुअसोहणनिमित्तं // 13 // पुण पणवीसुस्सासं, उस्सग्गं कुणइ पारए विहिणा। तो सयलकुसतकिरिआ-फलाण सिद्धाण पढइ थयं / / 14 / / अह सुअसमिद्धिहेउं, सुअदेवीए करेइ उस्सगं। चिंतेइ नमोक्कारं, सुणइ व देई व तीइ थुइं॥१५।। एवं खित्तसुरीए, उस्सग्गं कुणइ सुणइ देइ थुई। पढिऊण पंचमंगल-मुवविसइपमज्ज संडासे॥१६।। पुव्वविहिणेव पेहिअ, पुत्तिं दाऊण वंदणे गुरुणो! इच्छामो अणुसट्ठि, ति भणिउं आणूहिंतो ठाइ / / 17 // गुरुथुइगहणे थुई ति-णि वद्धमाणक्खरस्सरो पढइ। सक्कत्थयथवं पढिअ, कुणइय पच्छित्तउस्सगं / / 18|| एवं ता देवसिअं, राइअमवि एवमेव नवरि तहिं। पढमंदाउंमिच्छा-मि दुक्कडं पढइ सक्कथयं / / 16 / / उहिअ करेइ विहिणा, उस्सग्गं चिंतए अ उज्जोअं। बीअंदसणसुद्धो-एचिंतएतत्थ इममेव / / 20 / / तइए निसाइआर, जहक्कम चिंतिऊण पारेइ। सिद्धत्थयं पढित्ता, पमज्ज संडासमुवविसइ / / 21 / / पुव्यं व पुत्तिपेहण-वंदणमालोअसुत्तपढणं च। वंदणखामणवंदण-गाहातिगपढणमुस्सगो।।२२।। . तत्थ य चिंतइ संजम-जोगाण न होइ जेण मे हाणी। तं पडिबज्जामि तवं, छम्मासंता न काउमलं॥२३।।