________________ पडिक्कमण 278 - अमिधानराजेन्द्रः - भाग 5 पडिक्कम तृतीये कायोत्सर्गे च सावधानीभूतत्वात्सम्यग् स्यादिति / तत्र | निशातिचारचिन्तनमिति हार्दम् / यत उक्तं समयविद्भि- "निद्वामत्तो न सरइ, अइआरे मा यघट्टणं नुभे। किइअकरणे दोसा वा, गोसाई तिण्णि उस्सग्गा / / 1 / / " (एषा गाथा 'काउस्सग्ग' शब्दे तृतीयभागे 421 पृष्ठे सटीकाऽस्ति) इति ततः पूर्ववन-मुखवस्त्रिकाप्रतिलेखनापूर्व वन्दनाऽऽदिविधिः, प्रतिक्रमणसूत्राऽनन्तरकायोत्सर्ग यावत् ज्ञेयः / पूर्व चारित्राद्याचाराआं प्रत्येकं शुद्धये पृथक् कायोत्सर्गाणां कृतत्वेन सांप्रतं तेषां समुदितानां प्रतिक्रमणेनाप्यशुद्धानां शोधनायाऽयं कायोत्सर्गःसम्भाव्यते, अत्र च कायोत्सर्गे श्रीवीरकृतं पाण्मासिकं तपश्चिन्तयतिहे जीव ! श्रीवीरेण पाण्मासिकमुत्कृष्ट तपः कृतं, तत् त्वं कर्तृ शक्रोषि न वेत्यादि? जीवो वक्ति न शक्नोमि / तर्हि एकदिनोनं पाण्मासिकं कर्तुं शक्रोषि ? न शक्रोमि / एवं द्वित्रिचतुःपञ्चदिनैरूनं पाण्मासिक कर्तु शक्रोषि? पुनर्वक्ति न शक्रोमि। तर्हि षट्सप्ताष्टनवदशदिनोनं पाण्मासिक कर्तुं शक्रोषि? न शक्रोमि / एवमेकादशतः पञ्च-पञ्चदिनवृद्ध्या क्रमेणैकोनत्रिंशदिनानि यावच्चिन्तयति / एवं पञ्चमे, चतुर्थे, तृतीये, द्वितीये, मासेऽपि। प्रथमे तु-रे जीव ! त्वमेकमासिकं कर्तुं शक्रोषि ? न शक्रोमि। तत एकदिनोनं कर्तुं शक्रोषि ? न शक्नोमि / एवं पायत्त्रयोदशदिनोनं कर्तुं शक्नोषि? न शक्नोमि, तर्हि चतुस्त्रिशत्तमं कर्तु | शक्नोषि? न शक्नोमि / द्वात्रिंशत्तमं, त्रिंशत्तम, अष्टाविंशतितम षडविंशतितम, चतुर्विशतितमं द्वाविंशतितम, विंशतितम, अष्टादशं, षोडशं, चतुर्दश, द्वादशं, दशमं, अष्टम, षष्ठ, चतुर्थं, कर्तुशक्नोषीत्यादि विचिन्त्य यत्तपः कृतं स्यात्तत्रं करणेच्छायां करिष्य इति वक्ति। अन्यथा तु-शक्नोमि। परं नाऽद्यमनो वर्तत इति। एवमाचा-माम्ल-निर्विकृतिकैकाशनाऽऽदिषु यत्र मनो भवति तन्मनसि निधाय पारयित्वा च, कायोत्सर्ग मुखपोतिष्काप्रतिलेखनापूर्वं वन्दनके दत्त्वा मनश्चिन्तितप्रत्याख्यानं विधत्ते / यत उक्त दिनचर्यायाम्"सामाइअछम्मासत-दुस्सग्गुज्जोयपुत्तिवंदणयं / उस्सग्गचिंतियतवो-विहामऽह पच्चक्खाणेणं / / 1 / / इगपंचाइदिणूणं, पण मासं चइत्तु तेर दिणडड्ड। चउतीसाइदिणूणं, चिंते नवकारसहियं जा॥२॥" ध०२ अधिo (एष तपश्चिन्तनविधिः 'काउस्सग्ग' शब्दे 421 पृष्ठेऽप्यस्ति) तदनु "इच्छामो अणुसद्धिति" भणित्योपविश्य स्तुतित्रयाऽऽदिपाठपूर्व चैत्यानि वन्दते / इदं च प्रतिक्रमणं मन्दस्वरेणैव कुर्यात्। अन्यथाऽऽरम्भिणां जागरणेनाऽऽरम्भप्रवृत्तेः। ततश्च साधुः, कृतपौषधःश्रावको वा क्षमाश्रमणद्येन भगवान् !"बहुवेलं संदिसावेमि, बहुवेल करेमि'' इति भणति। बहुवेलासंभवीनि चोच्छ्रासाऽऽदीनि कार्याणि 'बहुवेल इत्युच्यन्ते। ततश्च चतुर्भिः क्षमाश्रमणैः श्रीगुर्वादीन्वन्दते। श्राद्धस्तु"अड्डाइजेसु" इत्यादि च पठति / इति रात्रिकप्रतिक्रमणविधिः / ध०२ अधि०। (17) पाक्षिकाऽऽदिषु प्रतिक्रमणम्-तथा यः श्रावको नियमेन प्रत्यहं प्रतिक्रमणद्वयं कुर्वाणो भवति तस्य कालवेलायां संध्याप्रतिक्रमणविस्मरणे कियती रात्रिं यावत्तच्छुध्यतीति ? / अत्रोत्तरम्-कारणविशेष विस्मृतौ वा, रात्रिप्रहरद्वयं यावत्तत्कर्तु शुध्यतीति। ही०४प्रका०। अथ पाक्षिकाऽऽदिप्रतिक्रमणविधिःठानि च दैवसिक-रात्रिकाभ्यां शुद्धौ सत्यामपि सूक्षमबादरा- | तिचारजातस्य विशेषेण शोधनार्थयुक्तान्येव। यतः- "जह गेहं पइदिक पि सोहिअंतह विपक्खसंधीसुसोहिज्जइसविसेस, एवं इहयं पिनमः ||1 // ' अत्र पाक्षिके पूर्ववदिवसप्रतिक्रमणं प्रतिक्रमणसूत्रान्तं विध ततः क्षमाश्रमणपूर्वम्- "देवसियं आलोइय पडिक्कता इच्छाका संदिसह भगवन् ! “पाखी मुहपत्ती पडिलेहुं" इत्युक्त्या ता काटा प्रतिलिख्यवन्दनकेदत्त्वा संबुद्धान् श्रीगुर्वादीन् क्षमयितुं क्षमाप्रधानः सर्वमनुष्ठानं सफलमिति ज्ञापयितुम्-"अब्भुट्ठिओ मि संबुद्धाखमा अभितरपक्खि खामे" इति भणित्वा "इच्छं खामेमि पनिता पन्नरसण्हं दिवसाणं पन्नरसण्ह राईण, जं किंचि अपत्तिअं" खामणामूलसूत्र तृतीयभागे 421 पृष्ठे गतमस्ति) इत्यादिना गुरुः स्थापनाचार्ये क्षमिते, शिष्यः श्राद्धो वा श्रीगुर्वादीन् क्षमयति, वीर वा। यदिद्वौ शेषौ, तत उत्थाय''इच्छाकारेण संदिसह भगवन् ! पछिल्ला आलोएमि? इच्छं आलोएमि, जो मे पक्खिओ" इत्यादिसूत्र भीत संक्षेपेण विस्तरेण वा पाक्षिकानतीचारानालोच्य ''सव्वस्स विपक्सि: " इत्यादि भणिते, गुरुराह- "पडिक्कमह" तत "इच्छंति" मीट "पउत्थेणं'' इत्यादिना गुरुदत्तमुपवासादिरूपं प्रायश्चिचं प्रतिपः ततो वन्दनकदानपुरस्सर प्रत्येकक्षमणकानि विधातुं गुरुरन्यो वारूला पूर्वमुत्थावोर्द्धस्थित एव भणति- "देवसिअं आलोइअ-पत्रिका इच्छाकारेण संदिसह भगवन्! अब्भुट्ठिभोऽहं अमिततरपक्खिअंजन 'इच्छं' इच्छकारि अमुक तपोधन ! स भणति 'मत्थएणं बंदाक्षमाश्रमणपूर्व / गुरुराह- "अब्भुडिओ वि पत्तेअखामणेणं अमित पक्खिअं खामेउ'' सोऽपि "अहमवि खामेमि तुब्भे ति" भारित भूमिनिहितशिराः पुनभणित- "इच्छ खामेमि पक्खिअं, पनररूट दिवसाणं पन्नरसण्हं राईणं' इत्यादि। गुरुस्तु-''पन्नरसण्ह "इया 'उच्चासणे समासणे' इति पदद्वयवज भणति, एवं सर्वेऽपि सका परस्परं क्षमयन्ति / लघुवाचनाचार्येण सह प्रतिक्रामता साधूना का प्रथमं स्थापनाचार्य क्षमयति, ततः सर्वेऽपि यथारत्नाधिकम् गुर्वक तु सामान्यसाधवः प्रथमं स्थापनाचार्य क्षमयन्ति, यावद् द्वौ शेष: श्रावका अपि। परं वृद्धश्रावकोऽमुकप्रमुखसमस्तश्रावकान् "वादुम्स इति भणित्वा "अब्भुडिओ मि प्रत्येकखामणेणं अभि-तरपति खामेउं ति" (भणति) इतरे च भणन्ति- "अहमदि खामेमि तुम ततो वृद्ध इतरे चेति उभयेऽपि भणन्ति - "एण्ण-रसण्हं रिजल्ट पण्णरसण्हं राईण भण्यां भास्यां मिच्छामि दुक्कड' ततो वन्दनाकान्त "देवसिअंआलोइअपडिक्कता इच्छाकारेण संदिसह भगवन् पक्ति पडिक्कमाबेह?"गुरुर्भणति- "सम्मं पडिक्कमह," ततः- "इच्छर कथनपूर्व सामायिकसूत्रम्-" इच्छामि पडिक्कमिउं जो मे पबिख इत्यादि भणित्वा क्षमाश्रम-णपूर्वम्- "इच्छाकारेण संदिसह भार पक्खिअसुत्तं कड्डेमि त्ति' उक्ता गुरुस्तदाऽऽदिष्टोऽन्यो वा सट सावधानमना व्यक्ता-क्षरं नमस्कारत्रिकपूर्वं पाक्षिकसूत्रं कथयति, इ. च क्षमाश्रमणपूर्वं 'संभले मि त्ति' भणित्वा यथाशक्ति काईत्सर्गाऽऽदौ स्थित्वा शृण्वन्ति। पाक्षिकसूत्रभणनानन्तरम् - "सुअलंका भगवई' इति स्तुतिं भणित्योपविश्य पूर्वविधिना पाक्षिकप्रक्रमणसूत्रं पठित्वोत्थाय च तच्छेषं कथयित्वा 'करेमि भंते सामाझ इत्वादि सूत्रत्रयं पठित्वा च प्रतिक्रमणे नाऽशुद्धानामतीचारण