________________ पडिक्कमण 276 - अभिधानराजेन्द्रः - भाग 5 पडिक्कमम पूर्णमपवर्गप्रापकैर्गुणैर्भूतमित्यर्थः / भृतमपि * कदाचित आत्मम्भरतया न तन्नयनशीलं भविष्यतीति? अत आह- (नेआट्टयं ति) नयनशील नैयायिक, मोक्षगमकमित्यर्थः। नैयायिकमप्यसंशुद्ध संकीर्णं नाऽऽक्षेपेण नैयायिकं भवष्यितीति? अत आह-(संसुद्धं ति) सामस्त्येन शुद्ध संशुद्ध, एकान्ताच्छुद्धमित्यर्थः / एवंभूतमपि कथंचित्तथास्वाभाव्यान्नालं भवति, बन्धनविकृन्तनाय? भविष्यतीत्यत आह- (सल्लगत्तणं ति) / कृन्ततीति कर्त्तनं शल्यानिमायाशल्याऽऽदीनि तेषां कर्त्तनं शल्यकर्त्तनं, / भवनिबन्धनमायाशल्याधुच्छेदकमित्यर्थः / परमतनिषेधार्थ त्वाऽऽह(सिद्धिमग्गं मुत्तिमगं) सेधनं सिद्धिः हितार्थप्राप्तिः, सिद्धार्ग सिद्धिमार्ग / मोचनं मुक्तिः, अहितार्थकर्मविच्युतिस्तस्या मार्गो मुक्तिमार्ग इति / मुक्तिमार्गकेवलज्ञानादिहितार्थप्राप्तिद्वारेणाऽहितकर्मविच्युतिद्वारेण च मोक्षसाधकमिति भावना। अनेन च केवलज्ञानाऽऽदिविकलाः सकर्मकाश्च मुक्ता इति दुर्णयनिरासमाह-विप्रतिपत्तिनिरासार्थमेवाह(णिज्जाणमग्गं, णिव्वाणमग्ग) यातितदिति यानं,"कृत्यल्युटो बहुलम्" // 3 / 3 / 113 / / इति वचनात्, कर्मणि ल्युट् / निरुपम यानं निर्याणम्। ईषत्प्रारभाराऽऽख्यं मोक्षपदमित्यर्थः / तस्य मार्गो निर्याणमार्ग इति। निर्याणमार्ग विशिष्टनिर्याणप्राप्तिकारणमित्यर्थः। अनेनानियतसिद्धिक्षेत्रप्रतिपादनपरदुर्णयनिरासमाह-(णिव्वाणमग्गं ति) निर्वृतिनिर्वाण, सकलकर्मक्षयजमात्यन्तिकसुखमित्यर्थः / निर्वाणस्य मार्गो निर्वाणमार्ग इति, निर्वाणमार्ग परमनिर्वृतिकारणमिति हृदयम्। अनेन च निस्सुखदुःखा मुक्तात्मानः, इति प्रतिपादनपरदुर्णयनिरासमाहनिगमयन्नाह-इदं च (अवितहमविसंधि सव्वदुक्खप्पहीणमग्गं) अवितथं सत्यम्, अविसंधि अव्यवच्छिन्नं, सर्वदाऽपरविदेहाऽऽदिषु भावात् / सर्वदुःखप्रक्षीणमार्ग सर्वदुःखप्रक्षीणो मोक्षः, तत्कारणमित्यर्थः / सांप्रतं परार्थकरणद्वारेणास्य चिन्तामणित्यमुपदर्शयन्नाहइत्थं ठिआ जीवा, सिझंति, वुझंति, मुचंति, परिणिव्वायंति, सव्वदुक्खाणमंतं करंति।तं धम्मं सद्दहामि, पत्तियामि, रोएमि, फासेमि, पालेमि, अणुपालेमि / तं धम्म सद्दहतो, पत्तियंतो, रोयंतो, फासंतो, पालंतो, अणुपालंतो / तस्स धम्मस्स केवलिपन्नतस्स, अब्मुट्ठिओमि आराहणाए। विरओमि विराहणाए। (इत्थं ठिआ जीवा सिज्झति त्ति) अत्र नैन्थ्ये प्रावचने स्थिता जीवाः, सिध्यन्तीति, अणिमाऽऽदिसंयमफलं प्राप्नुवन्ति / (बुज्झंति त्ति) बुध्यन्ते, केवलिनो भवन्ति। (मुचंति त्ति) मुच्यन्ते, भवोपग्राहिकर्मणा। (परिणिव्वायंति त्ति) परि समन्तान्निर्वान्ति। किमुक्तं भवति- (सव्वदुक्खाणमतं करेंति त्ति) सर्वदुःखानां शारीरमानसभेदानामन्तं विनाश कुर्वन्ति निवर्तयन्ति। इत्थमभिधायाऽधुनावचिन्तामणिकल्पं कर्ममलप्रक्षालनसमर्थसलिलौघं तं श्रद्धानमाविष्कुर्खन्नाह-(तं धम्म सहामि त्ति) य एष नैन्थ्यः प्रावचनलक्षणो धर्म उक्तः, ते धर्म श्रद्दधामहे सामान्येनैवमेवायमिति / (पत्तियामि ति) प्रतिपद्यामहे प्रीतिकरणद्वारेण। (रोएमिति) रोचयामि अभिलाषातिरेकेणाऽऽसेवनाभिमुखतया * भृतकोऽपीत्यपि पाठान्तरम् 4 एकान्ताऽकब्रङ्कमित्यर्थ इत्यपि पाठः। प्रीत्या अत्र प्रीतिः रुचिश्न भिन्न एव। यतः-क्वचिद्रव्यादौ प्रीतिसद्भाव न सर्वदा रूचिः / (फासेमि त्ति) स्पृशामि, आसेवनाद्वारेणे हि (अणुपालेमि त्ति ) अनुपालयामि पौनः पुन्यकरणेन। (तं धम्म सहर इत्यादि) तं धर्म श्रद्दधानः, प्रतिपद्यमानो, रोचयन, स्मृशान अनुपालयन्, (तस्स धम्मस्स अब्भुट्टिओमि आराहणाए ति) स धर्मस्य प्रागुक्तस्य, अभ्युत्थितोऽस्मि आराधनायामऽऽराधनाविष्ट (विरओमि विराहणाए त्ति) विरतोऽस्मि निवृत्तोऽस्मि, विराधनः विराधनाविषये। एतदेव भेदेनाहअसंजमं परियाणामि / संजमं उवसंपज्जामि / अबंम परियणामि / बंभं उवसंपज्जामि / अकप्पं परियाणामि / का उवसंपज्जामि / अण्णाणं परियाणामि / नाणं उवसंपजाति अकिरियं परियाणामि / किरियं उवसंपज्जामि / मिना परियाणामि। सम्मत्तं उवसंपज्जामि। अबोहिं परियाणामि। उवसंपज्जामि। अमगं परियाणामि / मंग्गं उवसंपन्जामि। (असंयमंपरियाणामि, संजमंउवसंपज्जामि त्ति) असंयम प्राणतिक, ऽऽदिरूपं परिजानामीति, ज्ञपरिज्ञयात्रिज्ञाय, प्रत्याख्यानपरिहर प्रत्याख्यामीत्यर्थः। तथा-संयमंप्रागुक्तस्वरूपं उपसंपद्यामहे प्रतिक महे इत्यर्थः / तथा- (अबंभं परियाणामि, बंसं उवसंपज्जामिन तस्यानियमलक्षणस्य विपरीतं ब्रह्म, शेषं पूर्ववत् / प्रधानासयमा त्वाचाब्राह्मण इति वा। तत्परिहिारार्थमनन्तरमिदमाह- असंयमाङ्गताः वाऽऽह-(अकप्पं परियाणामि / कप्पं उवसंपज्जामि) अकर ऽकृत्यमाख्यायते, अयोग्यं वा, कल्पस्तु कृत्यमिति / इदानों में बन्धकारणमाश्रित्याऽऽह-यत उक्तम्- "असंयमो य एक्को कम अविरतीय दुविहं तु" इत्यादि। (अण्णाणं परियाणामि। पाट उतरू जामि) अज्ञानं सम्यग्ज्ञानादन्यत्, ज्ञान तु भगवद्वचनजं तयाभेदपरिहरणायैवाऽऽह-(अकिरियं परियाणामि, किरियं उपस्पा अक्रिया नास्तिकवादः, क्रिया सम्यग्वादः / तृतीयं बन्धकारा त्याऽऽह-(मिच्छत्तं परियाणामि, सम्मत्तं उवसंपजामि) मिर पूर्वोक्तं, सम्यक्त्वमपि एतदङ्गत्वादेवाऽऽह-(अबोहि परियाणरित उवसंपज्जामि) अवोधिर्मिथ्याकार्य, बोधिस्तु सम्यक्त्वस्येति। सामान्येनाऽऽह-(अमगं परियाणामि, मागं उवसंपज्जामि) थ्यात्वादिः, मार्गस्तु सम्यग्दर्शनादिरिति। इदानीं छद्मस्थत्वादशेषदोषशुद्ध्यर्थमाहजं संभरामि / जं च न संभरामि / जं पडिक्कमामि / जी पडिक्क मामि / तस्स सव्वस्स देवसियस्स अइयारत पडिक्कमामि / समणोऽहं, संजय-विरय-पडिहय-पचन पावकम्मो, अणियाणो, दिद्विसं पन्नो,माया-मोसविजित (जं संभरामि, जंचण संभरामि) यत्किञ्चित्स्मरामि, यच्या ऽनाभोगान्नेति / तथा-(जं पडिक्कमामि, जं च ण पडिक्कमापन क्रमाम्याऽऽभोगादित्वात् यद्विदितं, यच न प्रतिक्रमामि सूक्ष्मं यदयों अनेन प्रकारेण यः कश्चिदतिचारः कृतः (तस्स सव्वर देवसियन