________________ डिक्कमण 275 - अभिधानराजेन्द्रः - भाग 5 पडिक्कमण पडिक्कमामि सत्तहिं भयट्ठाणेहिं / अट्ठहिं मयट्ठाणेहिं / नवहिं दंभचेरगुत्तीहिं / दसविहे समणधम्मे / इगारसहिं उवासगपडिमाहिं / वारसहिं मिक्खुपडिमाहिं / तेरसहिं किरिआठाणे हिं। चनहसहिं भूआगमेहिं। पन्नरसहिं परमाहम्मिएहिं / सोलसहिं, पाहासोलसएहिं। सत्तरसविहे असंजमे / अट्ठारसविहे अबंभे। शुणवीसाए णायज्झयणेहिं। वीसाए असमाहिट्ठाणेहिं। एगवीसाए साबलेहिं / वावीसाए परीसएहिं / तेवीसाए सूअगडज्झयणेहिं। चवीसाए देवेहिं / पणवीसाए भावणाहिं। छथ्वीसाएदसाकप्पववहाराणं उद्देसणकालेहिं। सत्तावीसाए अणगारमुणेहिं अट्ठावीझाए आयारप्पकप्पेहिं। एगुणतीसाए पावसुअप्पसंगेहिं / तीसाए मोहणिहाणेहिं / एगतीसाए सिद्धाइगुणेहिं / वत्तीसाए जोगसंगहिं। तेत्तीसाए आसायणाए / अरिहंताणं आसायणाए० (आव०) सज्झाइए ण सज्झाइयं तस्स मिच्छामि दुक्कडं / (आव० 4 अ०) (सप्तभयस्थानभेदाः- 'भयट्ठाण' शब्दे वक्ष्यन्ते) (अष्टौ मद'स्थानभेदाः- 'मयट्टाण' शब्देद्रष्टव्याः) (नव ब्रह्मचर्यगुप्तयः- 'बंभचेरगुत्ति' शब्दे द्रष्टयाः) (दशविधश्च श्रमणधर्मः- 'समणधम्म' शब्दे द्रष्टव्यः) (एकादशीपाशकप्रतिमानां भेदाः, स्वरूपं च- 'उवासगपडिमा' शब्दे द्वितीयमागे 1065 पृष्ठे द्रष्टव्यम्) (द्वादशभिक्षुप्रतिमाना विशेषः'मिक्युपडिमा' शब्दे वक्ष्यते) (त्रयोदश क्रियास्थानानि-'किरियाट्ठाण' शब्दे तृतीयभागे 553 पृष्ठे गतानि) (चतुर्दश भूतग्रामाः- 'भूयग्गाम' शब्दे वक्ष्यन्ते) (पञ्चदशपरमाऽधार्मिकनिरूपणम्- 'परमाहम्मिय' शब्दे द्रष्टव्यम्) (षोडशभिः- गाथोषोडशैः सूत्रकृताङ्गाद्यश्रुतस्कन्धाध्ययनैः। तेषां स्वरूपम- 'गाहासोलसग' शब्दे तृतीयभागे 874 पृष्ठे गतम्) (सप्तदशाइसंयमभेदाः- 'असंजम' शब्दे प्रथमभागे 823 पृष्ठे गताः) (अष्टादशविधमब्रह्म- 'अबंभ' शब्दे प्रथमभागे 675 पृष्ठे गतम्) (एकोनविशतिविध ज्ञाताध्ययनविवरणम्- 'णायज्झयण' शब्दे चतुर्थभागे 2003 पृष्ठे गतम् ) (विंशतिरसमाधिस्थानानि 'असमाहिट्ठाण' शब्दे प्रथमभागे 842 पृष्ठे द्रष्टव्यानि) (एकविंशतिः शबलपरीषहनामानि'सबलपरीसह' शब्दे द्रष्टव्यानि) (द्वाविंशतिपरीषहाः- 'परिषह' शब्देऽस्मिन्नेव भागे वक्ष्यन्ते) (त्रयोविंशतिः सूत्रकृताङ्गाध्ययननामानि'सूदगड शब्दे प्रष्टव्यानि) (चतुर्विशतिर्देवभेदाः- 'देव' शब्दे चतुर्थभागे २६१३पृष्ठे गताः) (पञ्चविशतिर्भावनाः- 'भावणा' शब्दे द्रष्टव्याः) (पइदिशतिर्दशाकल्पव्यवहारोद्देशनकालाः- 'उद्देसणकाल' शब्दे 1 द्वितीयभाग 814 पृष्ठे गताः) (सप्तविंशतिरनगारगुणाः- 'अणगारगुण' शब्दे प्रथमभागे 278 पृष्ठे गताः) (अष्टाविंशतिविधमाचारप्रकल्पस्वरूपम्- 'अयारपकप्प' शब्दे द्वितीयभागे 346 पृष्ठे गतम्) (एकोनत्रिंशद्विधं पापश्रुतप्रसङ्गम् - 'पावसुयप्पसंग' शब्देऽस्मिन्नेव भागे वक्ष्यते) (त्रिंशन्मोहनीयस्थानभेदाः- 'मोहणिज्जट्ठाण' शब्दे द्रष्टव्याः) (एकत्रिंशसिद्धानामादिगुणाः- 'सिद्धाइगुण' शब्दे वक्ष्यन्ते) (द्वात्रिंशद्योगसंग्रहाः- 'जोगसंगह' शब्दे चतुर्थभागे 1650 पृष्ठे गताः) (त्रयस्त्रिंशदाशातनाभेदाः- 'आसायणा' शब्दे द्वितीयभागे 481-482 पृष्ठे, | अर्हरादीनामाशातनास्वरूप, तद्विवरणं च-तस्मिन्नेव शब्दे 483 पृष्ठे, तथा-असज्झाइए सज्झाइयं पाठोऽपि तस्मिन्नेव शब्देऽस्ति। विवरणं च- 'असज्झाइय' शब्दे प्रथमभागे 827 पृष्ठऽस्ति) तथा (सज्झाइएण सज्झाइयं ति) तथा-स्वाध्यायिके अस्वाध्यायिकविपर्ययलक्षणे न स्वाध्यायितं, इत्थमाशातनाया योऽतिचारः कृतः, तस्य मिथ्यादुष्कृतमिति क्रिया पूर्ववत्। "एअं सुत्तणिबद्धं, अत्थेण नं पि होइ विण्णे। तं पुण अव्वामोह-त्थमोहओ संपवक्खामि।।१२।। तित्तीसाए उवरि, चोत्तीसं बुद्धवयणअतिसेसा। पणतीसवयणअइसयं-छत्तीसं उत्तरज्झयणा // 13 // एवं जह समवाए, जा सयभिसरिक्ख होइ सयतारं। (तथाचोक्तम्- "सतभिसया णक्खत्ते सतेगतारेतहेव पण्णत्ते।) इअसंखअसंखेहि, तह य अणंतेहिं ठाणेहिं॥१४॥ संजममसंजमस्स य, पडिसिद्धाइकरणाइआरस्स। होइ पडिक्कमणं तं, तेत्तीसेहिं तु ताइँ पुणो।।१५।। अवराहपदेसुंतु, अंतगया होंति णियम सव्वे वि। सव्वो वि इआरगणो, दुगसंजोगादिजो एसो॥१६|| एगविहस्साऽसंजम-स्स हवइ इह दीहपज्जवसमूहो। एवमिआरविसोहिं, काउं कुणती णमोकारं / / 17 / / " आव०४ अ०। अथवा प्राक्तनाया अशुभाऽऽसेवनायाः प्रतिक्रान्त अपुगःकर-णाय प्रतिक्रामन् नमस्कारपूर्वकं प्रतिक्रमणं प्रतिक्रामयन्नाह। अत्र सूत्रम्नमो चउव्वीसाए तित्थयराणं उसभाइ-महावीर-पज्जवसाणाणं, इणमेव निग्गंथं पावयणंसचं, अणुत्तरं, केवलियं, पडिपुण्णं, नेयाउयं, संसुद्ध, सल्लगत्तणं, सिद्धिमग्गं, मुत्तिमगं, णिज्जाणमग्गं, णिव्वाणमग्गं, अवितहमविसंधि सव्वदुक्खप्पहीणमग्गं। (नमो चउव्वीसाए तित्थयराणं उसभाइमहावीरपज्जवसाणाणं ति) नमश्चतुर्विशतितीर्थङ्करेभ्य ऋषभादिमहावीरपर्यवसानेभ्यः, 'प्राकृते षष्ठी चतुर्थ्यर्थ एव भवति।' तथा चोक्तम्- "बहुवयणेण दुवयणं, छट्ठिविभत्तीएँ भण्णइ चउत्थी। जह हत्था तह पाया, नमोत्थु देवाहिदेवाणं // 1 // " इत्थं नमस्कृत्य प्रस्तुतस्य गुणव्यावर्णनायाऽऽह- ''इणमेव णिग्गंथं पावयणं सचं अणुत्तरमित्यादि" इदमेवेति सामायिकाऽऽदिप्रत्याख्यानपर्यन्तं द्वादशाङ्ग वा गणिपिटकं, निर्ग्रन्था बाह्याभ्यन्तरग्रन्थनिर्गताः साधवः निर्गन्थानामिद नैन्थ्यं, प्रावचनमिति प्रकर्षणाभिविधिनोच्यन्ते जीवादयो यस्मिस्तत्प्रावचनम् / इदमेव नैर्ग्रन्थ्यं प्रावचनं किम्? अत आह-सता हितं सत्यं, सन्तो मुनयो गुणाः पदार्था वा सद्भूतं वा सत्यमिति। नयदर्शनमपि स्वविषये सत्यं भवत्येव ? अत आह-(अणुत्तरं ति) नास्त्यस्योत्तरं सिद्धान्तं विद्यत इत्यनुत्तरं, यथावस्थित समस्तवस्तुप्रतिपादकत्वादुत्तममित्यर्थः / यदि नामेदमित्थंभूतमन्यदप्येवंभूतं भविष्यतीति? अत आह-(केवलियं ति) केवलमद्वितीय, नापरभित्थंभूतमित्यर्थः / यदि नामेदमित्थंभूतं तथाप्यन्यस्याऽसंभवात्तथाप्यपवर्गप्रापकैर्गुणैः प्रतिपूर्ण न भविष्यतीति ? अत आह- (पडिपुण्णं ति) प्रति