SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ 275 - अभिधानराजेन्द्रः - भाग 5 पडिक्कमण पडिक्कमम द्वेषबन्धनव्युत्पत्तिः- 'दोसवन्धण' शब्दे चतुर्थभागे 2641 पृष्ठे गता) (दण्डस्वरूपम् - 'दण्ड' शब्दे चतुर्थभागे 2420 पृष्ठे विस्तरतः प्रतिपादितम् / तत्र मनोदण्डः- 'मणदंड' शब्दे वक्ष्यते। वचोदण्डः'वइदंड' शब्दे, तत्रोदाहरणं चापि तत्रैव। कायदण्ड:- 'कायदंड' शब्दे तृतीयभागे 462 पृष्ठे गतः) (गुप्तिशब्दार्थः- 'गुत्ति' शब्दे तृतीयभागे 633 पृष्ठ गतः। तत्र मनोगुप्तेस्त्रिविधत्वम्- 'जोग' शब्दे चतुर्थभागे 1626 पृष्ठे गतम् / वाग्गुप्तिम्- 'वइगुत्ति' शब्दे सोदाहरणां व्याख्यास्यामि / कायगुप्तिः- 'कायगुत्ति' शब्दे तृतीयभागे 446 पृष्ठे प्रतिपादितैव) (शल्यभेदाः तद्व्युत्पत्तिश्च-'सल्ल' शब्दे। तत्र मायाशल्यम्- 'मायासल्ल' शब्दे। निदानशल्यम्- 'णियाणसल्ल' शब्दे चतुर्थभागे 2108 पृष्ठे गतम्। मिथ्यादर्शनशल्यम्-'मिच्छादसणसल्ल' शब्दे वक्ष्यते) (गौरवस्वरूपम्'गारव' शब्दे तृतीयभागे 870 पृष्ठे गतम् / तत्र ऋद्धिगौरवव्युत्पत्तिः 'इड्डिगारव' शब्दे द्वितीयभागे 583 पृष्ठे गता / रसगौरवस्वरूपम्'रसगारव' शब्दे / सातागौरवस्वरूपम्- 'सायागारव' शब्दे वक्ष्यते) (विराधनास्वरूपम्- "विराहणा' शब्दे वक्ष्यते / तत्र ज्ञानविराधना'णाणबिराहणा' शब्दे चतुर्थभागे 1963 पृष्ठे गता। दर्शनविराधना'दंसणविराहणा' शब्दे चतुर्थभागे 2435 पृष्ठे विशेषतोऽस्ति। चारित्रविराधना- 'विराहणा' शब्द पडिकमामि चउहिं कसाएहिं-कोहकसाएणं, माणकसाएणं, मायाकसाएणं, लोभकसाएणं / पडिक्कमामि चउहिं सन्नाहिंआहारसन्नाए, भयसन्नाए, मेहुणसन्नाए, परिग्गहसनाए / पडिमामि चउहिं विगहाहिं-इत्थीक हाए, भत्तक हाए, देसकहाए, रायकहाए / पडिकमामि चउहिं झाणेहि-अट्टेणं झाणेणं, रूद्देणं झाणेणं, धम्मेणं झाणेणं, सुक्केणं झाणेणं / / (कषायस्वरूपं तद्भेदाश्च- 'कसाय' शब्दे तृतीयभागे 364 पृष्ठादारभ्यगताः। तत्र क्रोधकषायः- 'कोहकसाय' शब्दे तृतीयभागे 685 पृष्ठे प्रतिपादितः। मानकषायः- 'माणकसाय' शब्दे वक्ष्यते।मायाकषायः'मायाकसाय' शब्दे द्रष्टव्यः / लोभकषायः- "लोभकसाय' शब्दे विस्तरतः प्रतिपादयिष्यामि) (संज्ञास्वरूपम्- 'सपणा' शब्देः / 'तत्राऽऽहारसंज्ञा-''आहारसण्णा' शब्दे द्वितीयभागे 527 पृष्ठे गता। भयसंज्ञा- 'भयसण्णा' शब्दे द्रष्टव्या। मैथुनसंज्ञा- 'मेहुणसण्णा' शब्दे। परिग्रहसंज्ञा- 'परिगहसण्णा' शब्दे) (विकथास्वरूपम्- 'विगहा' शब्दे / तत्र स्त्रीविकथा- 'इत्यिकहा' शब्दे द्वितीयभागे 585 पृष्ठे द्रष्टव्या, तद्भेदाश्चापि तत्रैव / भक्तविकथा विस्तरतः- 'भत्तकहा' शब्दे / देशचिकथा- 'देसकहा शब्दे 2628 पृष्ठेगता। राजविकथा- 'रायकहा' शब्दे)(ध्यानशब्दार्थः तद्भेदाः स्वरूपंच-'झाण' शब्दे चतुर्थभागे 1661 पृष्ठे गताः। तत्रार्तध्यानस्य- 'अट्टज्झाण' शब्दे प्रथमभागे 235 पृष्ठे गतम्। रौद्रध्यानस्य - 'रोद्दज्झाण' शब्दे। धर्मध्यानस्य च- 'धम्मज्झाण' शब्दे चतुर्थभागे 2716 पृष्ठे गतम्। शुक्लध्यानस्य- 'सुक्कज्झाण' शब्दे वक्ष्यते) पडिकमामि पंचहिं किरियाहिं०(आव०) पडिकमामि पंचहिं कामगुणेहिंसद्देणं, वेणं, रसेणं, गंधेणं, फासेणं। पडिकमामि | पंचहिं महव्वएहिंपाणाइवायाओ वेरमणं, मुसावायाओ वेरमण, अदिनादाणाओ वेरमणं, मेहुणाओ वेरमणं, परिगहा वेरमणं / पडिक्कमामि पंचहिं समिईहिंइरिआसमिईए, भासासमिईए, एसणासमिईए, आयाणभंडमत्तनिक्खेवणासमिईए उधारपासवणखेलजल्लसिंघाणपारिट्ठावणियासमिईए। पडिज. मामि छहिं जीवनिकाएहिंपुढवीकारणं, आऊ कारणं, तेऊकाएणं वाउकाएणं वणस्सइकाएणं, तसकाएणं / पडिकमामिछर लेसाहिकिण्हलेसाए, णीललेसाए, काऊलेसाए, तेऊलेसाए पम्हलेसाए, सुक्कलेसाए। (क्रियाशब्दार्थः स्वरूपं तद्भेदाश्च-'किरिया' शब्दे तृतीयभागे 5354 तत्प्रतिक्रमणं चाऽपि 550 पृष्ठेऽस्ति। तत्र कायिक्याः - कायिकी शर तृतीयभागे 404 पृष्ठे गता / अधिकरणिक्याः -'अहिगरणिया' इर प्रथमभागे 885 पृष्ठे गतम् / प्रादेषिक्याः - 'पाउसिया' शुद्ध पारितापनिक्याः 'पारितावणिया' शब्दे वक्ष्यते / प्राणातिपातिक्यः 'पाणाइवायकिरिया' शब्दे।) (कामगुणशब्दार्थः- 'कामगुण' इस तृतीयभागे 434 पृष्ठे गतः / तत्र शब्दस्य- 'सह' शब्दे / रूपस्य- क शब्दे / रसस्य 'रस' शब्दे / गन्धस्वरूपम्- 'गन्ध' शब्दे तृतीय 764 पृष्ठे गतम्। स्पर्शविस्तरः- 'फास' शब्देऽस्मिन्नेव भागे वक्ष्या (पञ्चमहाव्रतशब्दार्थः- 'पंचमहव्वय' शब्दे। तत्र प्राणातिपातविरमा'पाणाइवायवेरमण' शब्देऽस्मिन्नेव भागे वक्ष्यते / मृषावादविरम-श'मुसावायवेरमण' शब्दे। अदत्तादानविरमणम् - / अदत्ता-दाणवेना शब्दे प्रथमभागे 540 पृष्ठे गतम्। मैथुनविरमणम्- 'मेहुणवेरमण पर परिग्रहविरमणम् - 'परिग्गहवेरमण' शब्देऽस्मिन्नेय भाग 3 (समितिशब्दार्थ:-"समिइ' शब्दे। तत्र्यासमितिस्वरूपम्- 'हास्यमिइ' शब्दे द्वितीयभागे ६३१पृष्ठे गतम्। भाषासमितिव्युत्पत्तिस्त्वान र्थस्तदुदाहरणं च-'भासासमिइ शब्दे वक्ष्यते / एषणासमितर्विस्त 'एसणा-समिइ' शब्दे तृतीयभागे 72 पृष्ठे गतः। आदानमाडत्रकनिक्षेपणासमितिव्याख्या- 'आदाणभंडमत्तणिक्खेवणासमिर'६ द्वि० भा० 216 पृष्ठेऽवलोकनीया / उच्चारप्रस्त्रवणखेलशिक्षापाश पारिष्ठापनिकासमितिव्याख्या-'उचारपासवणखेलसिंघाणजजज ट्ठावणियासमिइ' शब्दे द्वितीयभागे 733 पृष्ठे विस्तरतः प्रतिपादिः / (षड्जीवनिकायव्याख्या- 'जीवणिगाय' शब्दे चतुर्थभारे 15:3: गता। तत्रपृथिवीकायिकस्य- 'पुढवीकाइय' शब्देऽस्मिन्नेव भागेका अप्कायिकस्वरूपम् - 'आउक्काय' शब्दे द्वितीयभागे 20 पृष्ठेऽस्ति' तेजस्कायिकविस्तरः-'तेउक्काइय' शब्दे चतुर्थभागे 2343 पुष्ठे वायुकायिकभेदाः-- 'वाउकाइय' शब्दे द्रष्टव्याः / वनस्पतिकाधि 'वणप्फई' शब्दे / 'वणप्फइकाइय' शब्दे च वक्ष्यते / प्रसार शब्दार्थः- 'तसकाय' शब्दे चतुर्थभागे 2214 पृष्ठे गतः / ) (के विस्तरः-'लेस्सा' शब्दे / तत्र कृष्णलेश्याऽर्थः- 'किण्हलेस्सा नीललेश्याव्याख्यानम्-णीललेस्सा' शब्दे चतुर्थभागे 21 // गतम् / कापोतलेश्या च- 'काऊलेस्सा' शब्दे तृतीयभागे 428 पृष्पर तेजोलेश्याऽर्थविस्तरः- 'तेऊलेस्सा' शब्द। पालेश्या च- 'एगहूशब्दे। शुक्ललेश्या च- 'सुक्कुलेस्सा' शब्दे)।
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy