________________ पडिकमण 273 - अभिधानराजेन्द्रः - भाग 5 पडिक्कमण पारिद्वावणियाए ओहासणभिक्खाए जं उग्गमेणं उप्पायणेसणाए अपरिसुद्धं पडिग्गहियं परिभुत्तं वा जनपरिट्टवियं तस्स मिछा से दुक्कडं। प्रतिक्रमामि निवर्तयामि, कस्यां? गोचरचर्यायां योऽतिचार इति प्रमो, तस्येति योगः / गोश्चरणं गोचरः चरणं चागोचर इव चर्वा तम्या गोचरचर्यायां, कस्यां भिक्षार्थं चर्या भिक्षाचर्या तस्यां, तथाहिसागरलाभनिरपेक्षः खल्वदीनचित्तो मुनिरुत्तमाधममध्यमेषु कुलेष्वरेशनिष्टेषु वस्तुषु रागद्वेषापगमेन भिक्षामटतीति। कथं पुनस्तस्यामतिद? इत्याह-(उग्घाडकवाडुग्घाडणाए) उद्घाटमदत्तार्गलमीषत्स्थगितं 3. के तत् कपाटं तस्योद्घाटनं सुतरां प्रेरणमुद्धाटकपाटोद्धाटनमिदमेटोवाटकपाटोद्धाटना तया हेतुभूतया, इह चाप्रमार्जिताऽऽदिभ्योऽविचारः / तथ श्ववत्सदारकसंघट्टनयेति प्रकटार्थम्, मण्डीप्राभृतिकया, दलिग्राभृतकया, स्थापनाप्राभृतिकया, भासांस्वरूपम्"मडीपाहुडिया सा-हुंमि आगएँ अग्गकूरमंडीय। अमि भायणम्मि, काउं तो देइ साहुस्स॥१॥ तुश्च प्रवत्तणदोसो, न कप्पए तारिसाण सुविहियाण। बलिपाहुडिया भण्णइ, चउद्दिसिं काउं अच्चणियं / / 2 / / अगिम्भिव छिविऊण, सित्थे तो देइ साहुणो भिक्खं / सा विन कप्पइ ठवणा, जा भिक्खयराण ठविया उ॥३॥" आधाऽऽकर्मादीनामुझमाऽऽदिदोषाणामन्यतमेड संकिते गृहीते सति योऽतिचारः / सहसाकारे वा सत्यकल्पनीये गृहीत इति अत्र च तदपरित्यजतोऽविधिना वा परित्यजतो योऽतिचारः, अनेन प्रकारेणानेषजया हेतुभूतया, तथा-(पाणभोयणाए त्ति) प्राणिनो रसजादयः, मोमे दध्यदनादौ, संघट्यन्ते विराध्यन्ते व्यापाद्यन्ते वा यस्यां प्रामृतिकायां सा प्राणिभोजना तया, एतेषां च संघट्टनाऽऽदिदातृग्राहकप्रभव विज्ञेयमत एवातिचारः / एवं (बीयभोयणाए) बीजानि भोजन यस्या सा बीजभोजना तया, एवं हरितभोजनया, (पच्छाकम्मियार, पुरेकम्मियाए त्ति) पश्चात्कर्म यस्यां पश्चाजलोज्झनकर्म भवति, पुरः कर्मयस्यामादाविति, (अदिहहडाएत्ति) अदृष्टाऽऽहृतया अदृष्टोत्क्षेपनिक्षेपमा नीतयेत्यर्थः / तत्र च सत्त्वसंघट्टनाऽऽदिनाडितिचारसंभवः / (दासगुहडाए त्ति) उदकसंबद्धाऽऽनीतया, हस्तमात्रगतोदकसंसृष्टया वा भावना एवं रजःसंसृष्टाऽऽहृतया। नवरम्-रजःपृथिवीरजोऽभिगृह्यते, (पारिसाडणीयाए त्ति) परिशाट उज्झनलक्षणः प्रतीत एव तस्मिन् भवापरिशाटनिका तया, (पारिट्ठावणियाए त्ति- (आय०) अर्थोऽस्य 'पारिद्वावणिया' शब्द) (ओहासणभिक्खाए त्ति) विशिष्टद्रव्ययाचनं, समयपरिभाषया "ओहासणं ति भण्णइ" तत्प्रधाना भिक्षा तया, कियदत्र भणियामो भेदानामवंप्रकाराणां बहुत्वात्, ते च सर्वेऽपि यस्मादुद्रमोत्पादनैषणास्ववतरन्त्यत आह- (जं उग्गमेणं इत्यादि) यत् किञ्चिदशनादि, उझमेनाऽऽधाकर्माऽऽदिलक्षणेन, उत्पादनया धात्र्यादिलक्षणया, एषणया शङ्काऽ ऽदिलक्षणया, अपरिशुद्धमयुक्तियुक्तं, प्रतिगृहीत वा, परिभुक्तं वा, यन्न परिष्ठापितं, कथञ्चित्प्रतिगृहीतमपि यन्नोज्झितं. परिभुक्तमपि च भावतोऽपुनः करणाऽऽदिना प्रकारेण नोज्झितं, एवमनेन प्रकारेण यो जातोऽतिचारः, "तस्स मिच्छामि दुक्कड" इति पूर्ववत्। आव०४ अ०। गोयरपविठ्ठो कहं वा विकहं वा उभयकहं वा पत्थावेज वा, उदीरेज वा, कहेज वा, निसामेज वा कहं। गोयमा ! यओ य भत्तं वा, पाणं वा, भेसचं वा, जेण वित्तियं, जहा य वित्तियं, जहा य पडिग्गहियं, तंतहासव्वं अणाऽऽलोएजा पुरिमळ / महा० १चू०। (14) एवं गोचरातिचारप्रतिक्रमणमुक्तं, अधुना स्वाध्यायाद्यतिचारप्रतिक्रमणं प्रतिपादयन्नाह पडिक्कमामि चाउकालं सज्झायस्स अकरणयाए, उभओ कालं भंडोवगरणस्स अपडिलेहणाए दुप्पडिलेहणाए अप्पमज्जणाए दुप्पमज्जणाए अइक्कमे वइक्कमे अइयारे अणायारे जो मे देवसिओ अइयारो कओ। तस्स मिच्छामि दुकडं / प्रतिक्रमामि पूर्ववत्। कस्य चतुष्काल, दिवसरजनीप्रथमचर-मयामेष्वित्यर्थः / स्वाध्यायस्य सूत्रपौरुषीलक्षणस्याकरणया, अनासेवनया हेतुभूतयेत्यर्थः / यो मया दैवसिकोऽतिचारः कृतः, तस्येति योगः, तथा उभयकालं प्रथमपश्चिमपौरुषीलक्षणं,भाण्डोपकरणस्य पात्रवस्त्रादेः, अप्रत्युप्रेक्षणया दुःप्रत्युप्रेक्षणया। तत्राऽप्रत्युप्रेक्षणा मूलत एव चक्षुषाऽनिरीक्षणा, दुःप्रत्युप्रेक्षणा दुर्निरीक्षणा तया, अप्रमार्जनयादुःप्रमार्जनयातत्राप्रमार्जनामूलत एव रजोहरणाऽऽदिनाऽस्पर्शना, दुःप्रमार्जनातुविधिना प्रमार्जनेति, तश्चा-अतिक्रमे, व्यतिक्रमे, अतिचारे, अनाचारे, यो मया दैवसिकोऽतिचारः कृतः, तस्य मिथ्या दुष्कृतमित्येतत्प्रा-ग्वत्। आव०४ अ०। ध०। (अतिक्रमाऽऽदीनां स्वरूपं 'अइक्कम' शब्दे गतम्) (15) अयं चातिचारः संक्षेपत एकविधः विस्तरतस्तु द्विविधस्त्रिविधो यावदसंख्येयविधः / संक्षेपविस्तरतो पुनर्द्विविधं प्रति संक्षेपः, एकविधं प्रति विस्तरः इत्येवमन्यत्रापि योज्यम् / विस्तरतस्त्वनन्तविधसूत्रे एकविधाऽऽदिभेदप्रतिक्रमणप्रतिपादनायाऽऽहपडिकमामि एगविहे-असंजमे / पडिकमामि दोहिं बंधणेहिंरागबंधणेणं,दोसबंधणेणं पडिकमामि तिहिं दंडे हिंमणदंडेणं, वयदंडेणं, कायदंडेणं / पडिक्कमामि तिहिं गुत्तीहिं-मणगुत्तीए, वयगुत्तीए, कायगुत्तीए। पडिक्कमामि तिहिं सल्लेहि-मायासल्लेणं, णियाणसल्लेणं, मिच्छादंसण्णसल्लेणं / पडिक्कमामि तिहिं गारवेहिं-इड्डीगारवेणं, रसगारवेणं, सायागारवेणं / पडिक्कमामि तिहिं विराहणाहि-नाणविराहणाए, दंसणविराहणाए, चरित्तविराहणाए। (पडिक्क० एगवि०) प्रतिक्रमामि पूर्ववत्। एकविधे एकप्रकारे असंयमेड विरतिलक्षणे सति प्रतिषिद्धकरणाऽऽदिना या मया देवसिकोऽतिचारः कृत इति गम्यते / तत्त्व मिथ्यादुष्कृतमिति संबन्धः। वक्ष्यति च- (सज्झाए न सझाइयं तस्स मिच्छामि दुक्कड) एवमन्यत्रापि योजना कार्या / आव० 4 अ० / (एकविधाऽसंयमस्वरूपम् - 'असंजम' शब्दे प्रथमभागे 823 पृष्ठे गतम्। असंयमस्य वहवो भेदा अपि तत्रैव प्रतिपादिताः) (रागद्वेषभेदेन बन्धनद्विविधत्वम्- 'बधण' शब्देवक्ष्यते / तत्र रागबन्धनव्युत्पत्तिः-'रागवंधण' शब्दे द्रष्टव्या /