________________ पडिक्कमण 272 - अभिधानराजेन्द्रः - भाग 5 पडिकमा इच्छामि प्रतिक्रमितुं पूर्ववत्, कस्य? इत्याह-प्रकामशय्यया हेतुभूतया, यो मयाद्वैवशिकोऽतिचारः कृतस्तस्येति योगः / अनेन क्रियाकालमाह- (मिच्छा मे दुक्कड़ ति) अनेन तु निष्ठाकालमेवेति भावना / एवं सर्वत्र योजना कार्येति। (आव०) ('पगामसिज्जाए' इति व्याख्या पगामसज्जा' शब्दे गतानुपदमेव) तथा हेतुभूतया स्वाध्यायाधकरणतश्वेहातिचारः। प्रतिदिवस प्रकामशय्यैव निकामशय्योच्यते तया हेतुभूतया, अत्राप्यतिचारः पूर्ववत् / उद्वर्तनं तत्प्रथमतया वामपार्श्वन सुप्तस्य दक्षिणपार्श्वेन वर्तनमुद्वर्तनम, उद्वर्तनमेवोद्वर्तना तया। परिवर्तन पुनर्वामपार्श्वेनैव वर्तनं तदेव परिवर्तना तया, अत्राप्यप्रमृज्य कुर्वतोऽतिचारः / आकुञ्चनं गात्र सङ्कोचनलक्षणं तदेवाकुञ्चना तया, प्रसारणमङ्गनां विक्षेपः तदेव प्रसारणा तया, अत्र च कुक्कुटिदृष्टान्तप्रतिपादितविधिमकुर्वतोऽतिचारः। (११)तथा चोक्तम्-(कुक्कुटिदृष्टान्तः) "कुक्कुडिपायपझारे, जह आगासे पुणो वि आउंटे। एवं पसारिऊणं, आगासे पुणो वि आउँटे॥१॥ अतिकुटियत्ति ताहे, जहियं पायस्स पण्हिया ठाति। तहियं पमजिऊण, आगासेणं तु नेऊणं / / 2 / / पादं ठावेत्तु तहिं, आगासं एव पुणो वि आउँटे। एवं विहिमकरतो, अतियारोतत्थ से होति // 3 // " षट्पदिकाना यूकानां सट्टनमविधिना स्पर्शनं षट्पदिकासंघट्टनं तदेव षट्पदिकासंघटना तया, तथा- (कूइए त्ति) कूजिते सति योऽतिचारः, फूजितं कासितं तस्मिन्नविधिना मुखवस्त्रिकां कर वा मुखे नाऽऽधाय कृत इत्यर्थः / विषमा धर्मवतीत्यादि। शय्यादोषोचारण कर्करायितमुच्यते तस्मिन्सति योऽतिचारः, इह चार्तध्यानजोऽतिचारः / क्षुते अविधिना जृम्भिते, ('आमोसे' 'स सरक्खा०' व्याख्या 'आमोस' शब्दे द्वितीयभागे 262 पृष्ठे गता) एवं जाग्रतोतिचारसंभवमधिकृत्योक्तम् / अधुना सुप्तस्योच्यते-(आउल० सोयण० इन्थीवि० एतेषां व्याख्या स्व 2 शब्दे दृष्टव्या) स पुनर्मूलगुणोत्तरगुणविषयो भवत्यतो भेदेन तद्दर्शयन्नाह(इत्थीविप्परियासियाए त्ति) स्त्रिया विपर्यासः स्त्रीविपर्यासः विपर्यासोऽब्रह्मसेवनं तस्मिन् भवास्त्रीवैपर्यासिकी तया, स्त्रीदर्शनानुरागतः तदवलोकनं दृष्टिविपर्यासः तस्मिन् भवा दृष्टिवैपर्यासिकी तया, एवं मनसा अध्युपपातो मनोविपर्यासः तस्मिन् भवा मनोवैपासिकी तया, एवं पानभोजनवैपर्यासिक्या रात्रौ पानभोजनपरिभोग एव तद्विपर्यासः अनया हेतुभूतया, य इत्यतिचारमाह- मयेत्यात्मनिर्देसः, दिवसेन निवृत्तो दिवसपरिमाणो वा दैवसिकः, अतिचरणमतिचारः, अतिक्रम इत्यर्थः, कृतो निर्वर्तितः। (तस्स मिच्छा मे दुकडति) पूर्ववत्। आह-दिवा शयनस्य निषिद्धत्वादसंभव एवास्यातिचारस्य नापवादविषयत्वादस्य ? तथाहिअपवादतः सुप्यत एव। दिवाध्वानखेदादाविदमेव वचनं ज्ञापकम्। आव० 4 अ०। (12) अत्र च त्रिषष्ट्यधिकपञ्चशतीमिताना जीवानामेव मिथ्यादुष्कृतं दीयते, तद्भेदाश्च-अष्टादश लक्षाः चतुर्विशतिसहस्त्राः एक शतं विशतिश्च 1824120 भवन्ति। तद्यथासप्तठरकभवाः पर्याप्ताऽपर्याप्तभेदेन 14, भूजलज्वलनवाय्वनन्तवनस्पतयः पर्याप्ताऽपर्याप्तसूक्ष्मवादरभेदैः 20 प्रत्येकवनस्पातर्द्वित्रिचतुरिन्द्रियाश्च पर्याप्ता अपर्याप्ताश्चेति 8, जलस्थलखचरा उरोभुजपरिसपश्चि संइयसंज्ञिपर्याप्तापर्याप्तभेदात् 20, एवं तिर्यग्भेदाः 48, कर्मभुवः / अकर्मभुवः 30 अन्तरद्वीपाः 56 एवम् 101 एषां गर्भजाना पयार:पर्याप्ततया 202, सर्मूछजत्वेन पुनः 303 मुनष्यभेदाः, भवनपतयः :व्यन्तराः१६ चरस्थिरभेदभिन्नज्योतिष्काः १०.कल्पभवाः 12. प्रेवतः गाः 6, अणुत्तरोपपातिनः 5, लोकान्तिकाः 6, किल्विधिकाः : भरतैरावतवैताढयदशकस्थाः - "अन्ने १पाणे२ सयणे 3, पत्शेत 5 पुष्फ 6 फल 7 विज्जा पा बहुफल : अवियत्तजुआ 10, - दसविहा हुति / / 1 / / ' ति / जृम्भकाः 10, परमाधार्मिकाः सर्वे पर्याप्तापर्याप्तभेदात् 168 देवभेदाः। सर्वे मिलिताः 563 जीव (चतुर्थभागे 'जीव' शब्दे 1536 पृष्ठेऽप्युक्ताः)"अभिहयेत्यादि": पदगुणिताः 5630, रागद्वेषगुणिताः 11260, योगत्रयगुतिः 33780, कृतकारितानुमतिभिर्गुणिताः 101340 / एते च कालमा गुणिताः 304020, तेऽर्हत्सिद्धसाधुदेवगुर्वात्मसाक्षिभिर्ग१८२४१२० जाताः। एतदर्थाभिधायिन्यो गाथाः / यथा"चउदसपय अडचत्ता, तिगहिअतिसया सयं च अडनउयं। चउगइदसगुणमिच्छा, पणसहसा छसयतीसा य॥१॥ नेरइया सत्तविहा, पज्जअपज्जत्तणेण चउदसहा। अडचत्ताईसंखा, तिरिनरदेवाण पुण एवं / / 2 / / भूदणिावाउणता, वीसं सेसतरुविगलअट्ठव। गन्भेअरपज्जेअर, जल 1 थलर नह३ उर 4 भुआ 5 टीसं // 3 पनरसतीसछपन्ना, कम्माऽकम्मा तहेतरद्दीवा। गब्भयपज्जअपज्जा, मुच्छअपज्जा तिसयतिन्नि / / 4 / / भवणा परमां जंभय, वणयर दस पनर दस य सोलसग।. चरथिरजोइस सगं, किव्विस तिअनव यलोगंता // 5 // कप्पा गेविजऽणुत्तर, वारस नव पण पज्जअपज्जत्ता। अडनउअसयं, अभिहय-वत्तिअमाईहिं दसगुणिआ॥६॥" एवंचअभिहयपयाइदसगुण, पणसहसा छसयतीसया भेआ। ते रागदोस दुगुणा,इक्कारसदोसया सट्ठी / / 7 / / मणवयकाए गुणिआ, तित्तीससहस्ससत्तसयऽसीआ। कयकारणाणुमइए, लक्खसहस्सा तिसयचाला |8|| कालतिगेणं गुणिआ, तिलक्खचउसहस्सवीसअहिआय: अरिहंतसिद्धसाहू, देवगुरुअप्पसकसीहि / / 6 / / अट्ठारस लक्खाइं, चउवीससहस्सएगवीसहिआ। इरिया मिच्छा दुक्कड़-पमाणमेअंसुए भणिअं॥१०॥" अस्यां च विश्रामाष्टकोल्लिङ्गनपदानि 'इच्छा-गम-पाण-ओ-- मेएगिदिअभिहया तस्स। अडसंपयवत्तीसं, पयाइ वन्नाण राङ्सय व०२ अधि०। (13) एवं त्वग्वर्तनस्थानातिचारप्रतिक्रमणमविधायट गोचरातिचारप्रतिक्रमण प्रतिपादनायाहपडिक्कामामि गोयरचरियाए भिक्खावरियाए उग्धाड-कवफ उग्घाडणाए साणावच्छादारासंघट्टणाए मंडियपाहुडियाए दलिया डियाए ठवणापाहुडियाए संकिएसहसागारे अणेसणाएपाणभोग्न बीयभोयणाए हरियभोयणाए पच्छाकम्मियाए पुरेकम्मि अदिट्ठहडाए दगसंसट्ठहडाए रयसंसट्ठहडाए पारिसाडगर जा