SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ पडिक्कमण 270 - अमिधानराजेन्द्रः - भाग 5 पडिक्कम अरिहंते सरणं पवजामि, सिद्धे सरणं मवजामि, साहूसरणं पवज्जामि, केवलिपण्णत्तं धम्म सरणं पवजामि।३। (करेमि भंते ! सामाइयं इत्यादि। जाव वोसिरामित्ति) अस्य व्याख्या। तल्लक्षणं चेदम्- "संहिता च पदं चैव' इत्यादि / अधिकृतसूत्रस्य व्याख्यानलक्षणा योजना सामायिकवद् दृष्टव्या। आहेदं स्वस्थान एव सामायिकाध्ययने उक्तं सूत्रं, पुनः किमभिधीयते ? पुनरुक्तदोषप्रसङ्गात्। उच्यते- प्रतिषिद्धाऽऽसेवितादिसमभावस्थितेनैव प्रतिक्रान्तव्यमिति ज्ञापनार्थम् / अथवा-यद्वद्विषघातार्थ मन्त्रपदे न पुनरुक्तदोषोऽस्ति, तद्वद्रागविषघ्नं पुनरुक्तमदुष्टमर्थपदम्। रागविषघ्नं चेदं यतश्च मङ्गलपूर्वकं प्रतिक्रान्तव्यम् / अतः सूत्रकार एव तदभिधित्सुराह(चत्तारि मंगलं) मङ्गलं प्राङ्गनिरूपितशब्दार्थम् / तत्र चत्वारः पदार्था मङ्गलमिति / क एते चत्वारः ? तान् प्रदर्शयन्नाह-(अरहंता मंगलमित्यादि) अशोकाद्यष्टमहाप्रातिहादिरूपां पूजामर्हन्तीत्यर्हन्तस्तेऽहन्तो मङ्गलम् / सितं ध्मातं येषां ते सिद्धास्ते च सिद्धा मङ्गलम् / निर्वाणसाधकान्योगान् साधयन्तति साधवस्ते च मङ्गलम्। साधुग्रहणाच्चाचार्योपाध्याया गृहीता एव द्रष्टव्याः, यतो न हि तेन साधवः / धारयतीति धर्मः केवलमेषां विद्यत इति केवलिनः, केवलिभिः सर्वज्ञैः प्रज्ञप्तः प्ररूपितः केवलिप्रज्ञप्तः, कोऽसौ धर्मः श्रुतधर्मः, चारित्रधर्मश्च मङ्गलम् / अनेन कपिलादिप्रज्ञप्तधर्मव्यवच्छेदमाह / अर्हदादीनां च मङ्गलता। तेभ्य एव हितमङ्गलात्सुखप्राप्तेः, अत एव च लोकोत्तमत्वात्तेषामिति, आह च- "चत्तारि लोगुत्तमा" अथवा-कुतः पुनरहंदादीतां मगलता? लोकोत्तमत्वात् / तथा चाऽऽह- "चत्तारि लोगुत्तमा” चत्वारः खल्वनन्तरोक्ता वक्ष्यमाणा वा लोकस्य भावलोकदे सत्तमाः प्रधाना लोकोत्तमाः / क एते चत्वारः ? तान्प्रदर्शयन्नाह- (अरहता लोगुत्तमा इत्यादि) अर्हन्तः प्राड्-निरूपितशब्दार्थाः / लोकस्य भावलोकस्य उत्तमाः प्रधानाः। तथा चोक्तम्"अरहता ताव तहिं, तु उत्तमा होति भावलोयस्स। कम्हा जं सव्वासिं, कम्मपगडीए सत्थाणं / / 1 / / अणुभावं तु पडुच्च, वेयणियाऊय णामगोखस्स। भावस्सोदइयस्स, नियमा ते उत्तमा हों ति / / 2 / / एवं चेव य भूओ, उत्तरपगठीविसेसणविसिट्ठ। भन्नइ हु उत्तमत्त, समासओ से निसामेह // 3 // सायमणुयाउ, दोन्नी,उ नाम इंगतीसिमा पसत्था य। मणुयगतिपणिदिजाइ-ओरालियतेयकम्मं च // 4|| ओरालियंगुवंगा, समचउरंसंतहेव संठाण। वइरोसभसंघयणं, वण्णा रससंधफासाय।।५।। अगुरुलहु उवधायं, परधाउसासविहगगतिपसत्था। तसवायरपज्जत्तग-पत्तेयथिराथिराई च // 6|| सुभमुज्जोयं सुभगं, सूसरं चाएज्ज तह य जसकित्ती। तत्तो णिम्मिणतित्थग-रणाम इगतीसमित्ताई // 7 // तत्तो उच्चागोयं, चोत्तीसहिं सह उद्यभावेहि। ते उत्तमा पहाणा, अणण्णतुल्ला भवंतीह ||8|| उवसमिओ पुण भावो, अरहताणं न विज्जए सो हु। खाइगभावस्स पुणो, आवरणाणं दुवेऽन्नं ति॥६॥ तह मोहअंतराइय- निस्सेसखयं पडुच एतेसिं। भावखए लोयस्स उ, हवंति ते उत्तमा नियमा।।१०।। हवइ पुण सन्निवाए, उदइयभावे हुजे भणिया। पुटवं अरहताणं, जे भणिया खाइया भावा / / 11 / / तेहिं सया जोगेणं, निप्पज्जइ सन्निवाइओ भावो। तस्स वि य भावलोग-स्स उत्तमा होति नियमेणं // 12 // " सिद्धाः प्राङ्निरूपितशब्दार्थाः एव, तेऽपि च क्षेत्रलोकस्य क्षायिकभावलोकस्य चोत्तमाः प्रधाना लोकोत्तमाः। तथा चोक्तम्"लोउत्तमत्ति सिद्धा, ते उत्तमा होति खेत्तलोयरस / तेलोक्कमत्थयत्था, जं भणिय होति ते नियमा।।१।। निस्सेसकम्मपगती-ण वा वि जो होति खाइओ भायो। तस्स वि हु उत्तमा ते, सव्वपयडिवज्जिया जम्हा // 2 // " साधवः प्रानिरूपितशब्दार्थाएव, तेच दर्शनज्ञानचारित्र-भावलोकन उत्तमाः प्रधाना लोकोत्तमाः। तथा चोक्तम् - "लोगुत्तमत्ति साह, पर ते भावलोयमेयं तु / दसणणाणचरित्ताणि तिन्नि जिणइंदभणिक ||1 // ' केवलिप्रज्ञप्तो धर्मः प्राड्निरूपितशब्दार्थः / स च क्षायोपशी. कौपशमिकक्षायिकभाव-लोकस्योत्तमः प्रधानः लोकोत्तमः . चोक्तम्- "धम्मो सुयचरणी य, दुहा वि लोगुत्तमो ति नायवं खयउवसमिओवसनियखइयंच पडुचलोग तु॥"यत एवं लोकोत्तमः अत एव सरण्याः। तथा चाह- "चत्तारि सरणं पवजामि'' अथवापुनः लोकोक्तमत्वम् ? आश्रयणीयत्वात्। आश्रयणीयत्वमुपदर्शयन्ना(चत्तारि सरणं पयज्जामि) चतुरः संसारभयपरित्राणाय शरण प्रस्ट आश्रयं गच्छामि। भेदेन तानुपदर्शयन्नाह- (अरहंत-मित्यादि) अई. शरणं प्रपद्ये सांसारिकदुःखत्राणायार्हतः आश्रयं गच्छामि, हे करोमीत्यर्थः / एवं सिद्धान् शरणं प्रपद्ये। साधून शरणं प्रपद्ये केवल्पिक धर्म शरणं प्रपद्ये। इत्थं कृतमङ्गलोपचारः। प्रकृतं प्रतिक्रमणसूत्रमाहइच्छामि पडिक्कमिउं, जो मे देवसिओ अइयारो कओ, काझे वाइओ माणसिओ, उस्सुत्तो उम्मग्गो अकप्पो अकरणिके. दुज्झाओ दुविचिंतिओ अणायारो अणिच्छियव्यो अस्समा पाउम्गो, नाणे दंसणे चरित्ते सुए सामाइए, तिण्हं गुत्तीर्ण चळवं कसायाणं पंचण्हं महव्वयाणं छण्हं जीवनिकायाणं सत्तम पिंडेसणाणं अट्ठण्हं पवयण माऊणं नवण्हं बंभचेर गुत्तीणं दसहिद समणधम्मे समणाणं जोगाणं जं खंडियं जं विराहियं तम मिच्छा मे दुक्कडं 11 "इच्छामि पडिक्कमिउं" इत्यादि यावत् तस्स मिच्छा मे दुक्कड़ इच्छामि प्रतिक्रमितुं यो मया दैवसिक अतिचारः कृतः इत्येवं पड़ वक्तव्यानि / अधुना पदार्थ:-इच्छामि अभिलषामि, प्रतिका निवर्तितुं, कस्य ? यः, इत्यतिचारमाह-मयेत्यात्मनिर्देशो, दिनक निवृत्तो दिवसपरिणामो वा दैवसिकः, अतिचरणमतिचारः, अतिक्रम गमनमित्यर्थः। कृतो निर्वर्तितस्तस्येति योगः, अनेन क्रियाकालमा "मिछामे दुक्कडं "अनेन तु निष्ठाकालमिति भावना / स पुन्रतिक उपाधिभेदेनानेकधा भवत्यत आह-कायेन शरीरेण निवृत्तः 8.
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy