________________ पडिक्कमण 266 - अभिधानराजेन्द्रः - भाग 5 पडिक्कमण विशुद्ध्यर्थ मुखरवरदीवड्ड'' इत्यादि सूत्रम्, 'सुअस्स भगवओ करेमि कास्मण' इत्यादि च पठित्वैकचतुर्विशतिस्तवचिन्तनरूपं कायोत्सर्ग कुष्पेत् / जरियल्या च तं ज्ञानदर्शनचारित्राचारनिरतिचारसमाचरणफल जाना सिद्धाना "सिद्धाणं वुद्धाणं" इति स्तवं पठति / इह च इतुर्विशतिस्तव -द्वयचिन्तनरूपो द्वितीयश्चारित्राचारविशुद्धिहेतु: कायोत्सर्गः / एकस्य चारित्राचारशुद्धिहेतुकस्य दिवसातिचारचिन्तनार्थ प्राकटत्वात्। आहुरपि- "दुन्नि अहुति चरित्ते, दसणनाणे अ इक्किको'' इसी गनात्। अरिंभश्च पूर्वोक्तयुक्त्या चारित्राचारस्य ज्ञानाद्याचारेभ्यो वैशिष्ट्यादिना चतुर्विशतिस्तवद्वयचिन्तनं संभाव्यते ? / नागेतनयोः तृतियचतुर्थयोदर्शनाचारज्ञानाचारविशुद्धिहेतुकयोरिति स्थितम्। अथ सिद्धन्तवपटनानन्तरमासन्नोपकारित्वात् श्रीवीरं वन्दते / ततो महातीर्थस्वादिनोज्जयन्तालङ्करणं श्रीनमि, ततोऽपि चाष्टापदनन्दी रादिबहुतोर्थनमस्काररूपाम् - 'चत्तारि अट्टदस" इत्यादिगाथा पउति / एवं चारित्राद्याचाराणां शुद्धि विधाय सकलधर्मानुष्ठानस्य श्रुत कावतस्य समृद्ध्यर्थम्- "सुअदेवयाए करेमि काउस्सग्गं अन्नत्य' इत्यादि च पठित्या श्रुताधिष्ठातृदेवतायाः स्मर्तुः कर्मक्षयहेतुत्वेन * श्रुतदेवतयाः कायोत्सर्ग कुर्यात्, तत्र च नमस्कारं चिन्तयति / देवनद्यारधिनस्य स्वल्पयत्नसाध्यत्वेनाष्टोच्छ्रासमान एवायं कायोत्सर्ग इत्यादि हेतु: संभाव्यः / पारियत्वा च तं तस्याः स्तुति पठति"अदेवया भगवई " इत्यादि, अन्येन दीयमानां वा शृणोति / एवं x क्षेत्रदेवलाया अपि स्मृतियुक्तेति तस्याः कायोत्सर्गानन्तरं तस्या एव स्तुति भगाति / यच्च प्रत्यह क्षेत्रदेवतायाः स्मरणं, तत्तृतीये व्रतेऽभीक्ष्णावग्रह्याचारूपभावनायाः सत्यापनार्थ संभाव्यते। ततः पञ्चमङ्गलभजनपूर्व सदश्क प्रमृज्योपविशति ततो मुखवस्त्रिकां काय च प्रतिलिख्य श्रीगुरूणां वन्दनके दत्त्वा'' इच्छामो अणुसहि" इति भणित्वा जानुभ्यां स्थित्वा कृताञ्जलिर्नमोऽर्हत्सिद्धेति पूर्वकं स्तुतित्रयं पठति, इदं च पूर्वोक्तचन्दनकदानं श्रीगुर्वाज्ञया कृतावश्यकस्य विनेयस्य मया युष्मा माज्ञया प्रतिक्रान्तमिति विज्ञपनार्थम् / लोकेऽपि 'राजादीनामादेश विधाय प्रणाभपूर्वक तेषामादेशकरणं निगद्यते,' एवमिहापि ज्ञेयम्। एतदर्थश्वायम् इच्छान अभिलषामः, अनुशास्ति गुर्वाज्ञां, प्रतिक्रमण कार्यमित्येवं रूपां, तां च वयं कृतवन्तः स्वाभिलाषपूर्वकं न तु राजवेष्ट्यादिना / इत्थ संभावना विधानं च "इच्छामो अणुसद्धि" इति भजनानन्तर श्रीगुरूणामादेशस्याश्रवणात् / एवं च प्रतिक्रमणं संपूर्ण जातम् / तसंपूर्णीभवनाच संपन्ननिर्भरप्रमोदप्रसराकुलवर्द्धमानस्वरेण वर्द्धमानाक्षरं तीर्थन यकत्वात् श्रीवर्द्धमानस्य स्तुतित्रयं "नमोऽस्तु वर्षमानाय" इत्यादिरूप, श्रीगुरुभिरेकस्तो स्तुतौ , पाक्षिकप्रतिक्रमणे तुश्रीगुरुपर्वणोर्विशेषबहुमानसूचनार्थ तिसृष्वपि स्तुतिषु भणितासुसतीषु सर्वे साधवः आद्धाश्च युगपत्पठन्ति / "बालस्त्रीमन्दमूर्खाणां, नृणां चारित्रकाशिणाम्। अनुग्रहार्थ सर्वज्ञः, सिद्धान्तः प्राकृतः कृतः / / 1 / / इत्याद्युक्तेः स्त्रीणां संस्कृतेऽनधिकारित्वसूचनात्साध्व्यः श्राविकाश्च नमोऽर्हत्सिद्देत्यादिसूत्र न पटन्ति, "नमोऽस्तु वर्द्धमानाय" इत्यादि*x आवश्यकत्तिप्यांदा विमा कायोत्सर्गा न रतः, केनचित्प्रक्षिप्ता वित्यावश्यकदीपिकायान्न स्थाने संसारदावानलेत्यादि च पठन्ति / रात्रिकप्रतिक्रमणे तु विशाललोचनेत्यादिस्थाने के चित्तु स्त्रीणां पूर्वाध्ययनेऽनधिकारित्वात, नमोऽस्तु वर्द्धमानेत्यादीनां च पूर्वान्तरगत्वेन संभाव्यमानत्वात्, न पटन्तीत्याहुः / यच्च श्रीगुगकथनावसरे प्रतिस्तुतिप्रान्तम्- 'नमो खमासमणाणं' इति गुरुनमस्कारः साधुश्राद्धादिभिर्भण्यते। तन्नृपाद्यालापेषु प्रतिवार्ताप्रान्तं जीवेत्यादि भणनवत्, श्रीगुरुवचः प्रतीच्छादिरूपं संभाव्यते / स्तुतित्रयपाठानन्तरं शक्रस्तवपाठः / तत उदारस्वरेणैकः श्रीजिनस्तवं कथयति, अपरे च सर्वे सावधानमनसः कृताञ्जलयः शृण्वन्ति / स्तवनभणनानन्तरं च सर्वजिनस्तुतिरूप वरकनके त्यादि पठित्वा चतुर्भिः क्षमाश्रमणैः श्रीगुर्वादीन्वन्दते, अत्र च देवगुरुवन्दनं नमोऽर्हत्सिद्धेत्यादेरारभ्य चतुःक्षमाश्रमणप्रदानं यावत् ज्ञेयम्। श्राद्धस्य तु 'अडइजेसु'' इत्यादि भणनावधि ज्ञेयम् / इदं च देवगुरुवन्दनं प्रतिक्रमणस्य प्रारम्भे अन्ते च कृतम्। "आद्यन्तग्रहणे मध्यस्याऽपि ग्रहणम" इति न्यायात सर्वत्राप्यक्तरतीति। यथा-शक्रस्तवस्यादावन्ते 'नमो" इति भणनम्। ततोऽपि द्विवद्धं सुवद्धं भवति" इति न्यायेन पूर्व चारित्राद्याचारशुद्ध्यर्थं कृतेष्वपि कायोत्सर्गेषु पुनः प्राणातिपातविरमणाद्यतिचाररूपदेवसिकप्रायश्चित्तविशोधनार्थ चतुश्चतुर्विशतिस्तवचिन्तनरूपं कायोत्सर्ग कुरुते, अयं च कायोत्सर्गः सामाचारीवशेन कैश्चित्प्रतिक्रमणस्याऽऽदौ कैश्वित्त्वन्ते क्रियते / तदनु तथैव पारयित्वा चतुर्विशतिस्तवं च मङ्गलार्थ पठित्वा क्षमाश्रमणद्वयपूर्व मण्डल्यामुपविश्य सावधानमनसा स्वाध्यायं कुरुते मूलविधिना / पौरुषी यावत्संपूर्णा स्यात् / अत्राऽह पर:- ननुप्रतिक्रमणं पञ्चाचारविशुद्ध्यर्थं प्रागुक्तम. अत्र तु ज्ञानदर्शनचारित्राचाराणामेव यथास्थानं शुद्धिरुक्ता, न च तपोवीर्याचारयोः, तथा च प्रतिज्ञाहानिरिति चेत् ? / मैवम् एतच्छुद्धिनिाद्याचारानान्तरीयका इति प्रतिपादितैव / तथाहि-सायं साधोः कृतचतुर्विधाहारप्रत्याख्यानस्य श्राद्धस्याऽपि कृतान्यतरप्रत्याख्यानस्य तद्भवति / प्रातरपि पाण्मासिकप्रभृतिनमस्कारसहितान्तं प्रत्याख्यानं करोतीति स्फु टैव तप आचारशुद्धिः। यथाविधि यथाशक्ति च प्रतिक्रामतो वीर्याचारशुद्धिरपि प्रतीतैवेति / अविधिना च कृते प्रायश्चित्तम् / तथाहि-काले आवश्यकाऽकरणे चतुर्लघुः / मण्डल्यप्रतिक्रान्तौ कुशीलैः सह प्रतिक्रान्तौ च चतुर्लघुः / निद्राप्रमादाददिना प्रतिक्रमणे न मिलितः, तत्रैकस्मिन् कायोत्सर्गेभिन्नमासः। द्वयोर्लधुमासः। त्रिषु गुरुमासः। तथा गुरुभिरपारिते कायोत्सर्गे स्वयं पारणे गुरुमासः। सर्वेष्वपि कायोत्सर्गेषु चतुर्लघुः / एवं वन्दनेष्वपि योज्यमिति व्यवहारसूत्रे। तथा साधवः प्रतिक्रमणानन्तरं तथैवान्तरमुहूर्तमात्रमासते, कदाचिदाचार्या अपूर्वा सामाचारीमपूर्वमर्थं वा प्ररूपयेयुरित्युक्तमोघनियुक्तिवृत्तौ। इति दैवसिकप्रतिक्रमणविधिः / ध० 2 अधि (7) प्रतिक्रमणसूत्रम्नमो अरिहंताणं० / 1 / क रेमि भंते ! सामाइयं० 12 / चत्तारि मंगलं-अरिहंता मंगलं, सिद्धा मंगलं, साहू मंगलं, के वलिपण्णत्तो धम्मो मंगलं / चत्तारि लोगुत्तमाअरिहंता लोगुत्तमा, सिद्धा लोगुत्तमा, साहू लोगुत्तमा, के वलिपण्णत्तो धम्मो लोगुत्तमो। चत्तारि सरणं पवजामि