________________ पडिक्कमण 266 - अभिधानराजेन्द्रः - भाग 5 पडिक्कम अयं च मानसर्पः वशस्य सतो नरकपतनं भवति, नास्ति न विद्यते (से) तस्य आलम्क सललिअवेल्लहलगई, सत्यिअलंछणफणकिअपडागा। किञ्चित् येन न पतन्तीति गाथार्थः / / 45 // मायामई अनागी, निअडिकवडवंचणाकुसला॥३६॥ एवमभिधायते मुक्ताःसललिता मृद्री वेल्लहला स्फीता गतिर्यस्याः सा सललित-वेल्लहलगतिः एएहिं अहं खइओ, चउहिँ वि आसीविसेहि घोरेहि। स्वस्तिकलाञ्छनेनाङ्किता फणा पताका यस्याः सा स्वस्त्किलाञ्छना- विसनिग्घायणहेउं, चरामि विविहं तवोकम्मं // 46|| कितफणापताकेति वक्तव्ये गाथाभङ्ग भयादन्यथा पाठः 1मायाऽऽत्मिका सो खइओ पडिओ मओ य, पच्छा देवो भणति-किह जातं न बार नागी निकृतिकपटवञ्चनाकुशला निकृतिरान्तरो विकारः, कपट वारिजंतो, पुव्वभणिया य तेण मित्ता अगद छुहं ति, ओसहाणि इ वेषपरावर्तिताऽऽदि बाह्यः, आभ्यां या यञ्चना तस्यां कुशला निपुणेति / किंचि गुणं करेंति। पच्छा तस्स सयणो पाएसुपडिओ जीवावेहि निदेव गाथार्थः // 36 // भणति-एवं चेव अहं पिखइओ, जइ एरिसं चरियमणुचरइ तो जीप तंचऽसि वालग्गाही, अणोसहिबलो अ अपरिहत्थो या जति णाणुपालेति तो उज्जीवाविओ पुणो वि मरति, तं च चरित्रं नाही साय चिरसंचिअविसा, गहणम्मिवणे वसइनाणी||४| कहेति / एभिरहं (खतितो त्ति) भक्षितः चतुर्भिराशीविषैर्भुजगेध, इयमेवंभूता नागी रौद्रा, त्वं च व्यालग्राही सर्पग्रहणशीलः, अनौषधि- रौद्रविषनिर्घातहेतुं विषनिर्घातननिमित्तं चरामि आसेक्यामि विष्ट बलश्च औषधिबलरहितः, अपरिहतश्चादक्षश्च, सा च चिरसञ्चितविषा गहने विचित्रचतुर्थे षष्ठाऽष्टमाऽऽदिभेदंतपःकर्मतपःक्रियामिति गाथार्थः 76. सडकुले वने कार्यजाले वसति नागीति गाथार्थः॥४०॥ सेवामि सेलकाणण-सुसाणसुन्नघररुक्खमूलाई। होही ते विणिवाओ, तीसे दाढंतरं उवगयस्स। पावाहीणा तेसिं, खणमवि न उवेमि वीसंभं // 47 // अप्पोसहिमंतबलो,नहु अप्पाणं चिगिच्छिहिसि॥४१|| अच्चाहारो न सहइ, अइनिद्धेण विसया उइज्जंति। भवीष्यति ते विनिपातः तस्या दंष्ट्रान्तरमुपागतस्य प्राप्तस्य अल्पं जायामायाहारो, तं पिपगामं न इच्छामि / / 48|| स्तोकमोषधिमन्त्रयल यस्य सोऽल्पौषधिमन्त्रबलः यतश्चैवमतो ओसन्नकयाहारो, अहवा विगईविवजिआहारो। नैवाऽऽत्मानं चिकित्सिष्यसीति गाथार्थः // 41 // जं किंचि कयाहारो, उवउजिअ थोवमाहारो॥ इयं च मायानागी थोवाहारो थोवं, भणिओ अ जो होइ थोवनिहो अ। उत्थरमाणे सव्वं, महालओ पुन्नमेहनिग्घोसो। थोवोबहिउवगरणो, तस्स य देवा विपणमंति / / 5 / / उत्तरपासम्मि ठिओ,लोभेण विअट्टई नागो।।४२।। सिद्धे नमंसिऊणं, संसारत्था य जे महाविज्जा। (उत्थरमाणे त्ति) अभिभवन् सर्व वस्तु, महानालयो यस्येलि स- वुच्छामि दंडकिरिअं, सव्वविसनिवारणिं विजं // 51 // हालयः, सर्वत्रानिवारितत्वात् पूर्णः पुष्कलावर्तमेघस्येव निर्घोषो यस्य सव्वं पाणइवायं, पच्चक्खाइ त्ति अलिअवयणं च , स तथोच्यते। करण्डकन्यासमधिकृत्याह-उत्तरपार्श्वस्थितः उत्तरदि- सव्वमदिन्नादाणं, अव्वंभपरिग्गहं साहा।।५२।। गन्यासस्तु सर्वोत्तरो लोभ इति ख्यापनार्थः / अत एवाऽऽहलोभेन सेवामि भजामि शैलकाननश्मशानशून्यगृहवृक्षमूलानि, शैलाः परः हेतुभूतेन (वियदृति ति) व्यावर्तत रुष्यति वा नागः सर्प इति काननानि दूरवर्तिवनानि, शैलाश्च काननानि चेत्यादि-द्वन्द्व क्रिक: गाथार्थः // 42 // पापाहीना पापसाणां तेषां क्षणमपि नोपैमिन यामि विश्व दट्ठो जेण मणुस्सो, महसायरइवातिदुप्पूरं / विश्वासमिति गाथार्थः // 47 // अत्याहारः प्रभूताऽऽहारः न मह. सव्वविससमुदयं खलु, कह गेज्झसि तं महानागं / / 43 / / प्राकृतशैल्या न सहते न क्षमते, मम स्निग्धमल्पं च भोजन मशिने दष्टो येन मनुष्यो भवति महासागर इव स्वयंभूरमण इव दुष्पूरस्तमि- इत्येतदपि नास्ति, यत अतिस्निग्धेन मृदुश्लक्ष्णप्रचुरेण दिश्यः त्थंभूतं सर्वविषसमुदयं सर्वव्यसनैकराजपथं कथं गृहीष्यसि त्वं महानागं शब्दाऽऽदय उदीयन्ते उद्रेकावस्था नीयन्ते, ततश्च यात्रमात्रा प्रधानसर्पमिति गाथार्थः // 43 // यावता संययात्रा सर्पतेतावन्तंभक्षयामि तमपि, न प्रकाम पुनः पुनर्नर अयं च लोभसर्पः इति गाथार्थः / / 4811 उत्सन्नं प्रायशः अकृताहारस्तिष्ठामीति फिर, एए ते पावाऽऽही, चत्तारि वि कोहमाणमयालोहा। अथवाविकृतिभिर्वर्जित आहारो यस्य मम सोऽहं विकृतिजिं-तह जेहिं सया संतत्तं, जरियमिव जगं कलकलेइ॥४४|| यत्किञ्चिच्छोभनमशोभनं वौदनाऽऽदि कृतमाहारो येन मया संत एते ते पापा अहयः पापसाश्चत्वारोऽपिक्रोधमानमायालोभाः,यैः सदा / तथाविधः / (उवउजियथोवमाहारो त्ति) उपयुज्य स्तोकः स्वला आहार संतप्तं सत् ज्वरितमिव जगद् भुवनं कलकलायते भवजलधौ क्वथतीति यस्य मम सोऽहम् उपयुज्य स्तोकाहार इति गाथार्थः / / गाथार्थः / / 44|| क्रियायुक्तस्य क्रियान्तरयोगाच गुणानुपदर्शयतिस्तोकाहा! एएहिं जो उ खज्जइ, चउहि आसीविसेहिं पावेहिं। स्तोकमणितश्च यो भवति स्तोकनिद्रश्च स्तोकोपध्युपकरणः उपधिरेदार है अवसस्स नरयपडणं, नत्थि सें आलंबणं किंचि।४५। करणं तस्य चेत्यंभूतस्य देवा अपि प्रणमन्तीति गाथार्थः // 50 // एवं का एभिर्य एव खद्यते भक्ष्यते चतुर्भिराशीविषैः भुजङ्गै पिरशोभनैस्तस्य अणुपालेतितो उद्वेति, भणतिपरं, एवं पिजीवंतोपेच्छामो पुयाभिमुहोति।