________________ एडिक्कमण 267 - अभिधानराजेन्द्रः - भाग 5 पडिक्कमण किषिय पओजिउकामो देवो भणति-सिद्ध गाहा। सिद्धान्मुक्तान्नमस्कृत्य संसारस्थाश्च ये महावैद्या केवलिचतुर्दशपूर्ववित्प्रभृतयः, तांश्च नमस्कृत्य, वक्षर टाण्डक्रियां सर्वविषनिवारणी विद्यामिति गाथार्थः / / 51 / / सर्वं संपूर्ण प्राणतिपात प्रत्याख्याति प्रत्याचष्ट एष महात्मेति, अमृतवचनं च, सर्व शादत्ताऽऽदानम्, अब्रह्मपरिग्रहं च प्रत्याचष्टे स्वाहेति गाथार्थः / / 52 / / एवं भणिओ उडिओ अम्मापित्तीहिं से कहियंन सद्दहति पच्छा पहाविओ पडिओ, पुणो वि तहेव देवेण उहाविओ, पुणो विपहाविओ, तो पडिओ, तश्याए वेलाए देवो नेच्छति, पासाइओ उहाविओ, पडिस्सुयं अम्मापियर पुच्छित्ता तेण सम पहाविओ, एगम्मि वणसंडे पुव्वभवं कहेति, संबुद्धो फ्लेयबुद्धो जाओ। देवो वि पडिगओ। एवं सो ते कसाए सरीरकरंडए छदाकओ विसंचरिउंन देति, एवं सो औदयियस्सभावस्स अकरणयाए अहिओ पडिक्कतो होइ, दीहेण सामन्नपरियाएण सिद्धो। एवं भावपडि (5) प्रतिक्रमणनिमित्तम् - आह-किं निमित्तं पुणो पुणो पडिकमिजइ, जहा मज्झिमाणं तहा कीस नकले पडिकमिज्जइ ? / आइरिय आह एत्थ वेज्जेण दिलुतो। एगस्स रन्नो पुती अतीव पिओ, तेण चिंतियं-मा स रोगो भविस्सति, किरियं करावेमि / तेण वेजा सद्दाविया, मम पुत्तस्स तिगिच्छं करेह, जेण निरोगो होइाते भणति-करमो। राया भणति-केरिसा तुज्झ जोगा। एगो भणतिजइरोगो अस्थि ता उवसामेति, अह नत्थितंचेव जीवंत मारेति। वितिओ भगति-लइ रोगो अस्थि उवसामेति, अन्नहा न गुणं न दोसं करेति / ततिओ भणति जइ रोगो अत्थि उवसामेत्ति, अह नत्थि तो वन्नरूवजोवणलावन्नत्ताए परिणम ति / वितिओ विही अणागयपरित्ताणे नाणियव्यो। ततिएण रम्ना कारिया किरिया एवमिमं पि पडिक्कमणं, जति दोसा अत्धिता विसोहिजंति, जइ नत्थि तो सोहिचरित्तस्ससुद्धायरिया पदइ / उक्त संप्रसङ्गं प्रतिक्रमणम् / अत्रान्तरे अध्ययनशब्दार्थों निरूपणीयः / स चाऽन्यत्र न्यक्षेण प्ररूपितत्वान्नेहाधिक्रियते / गतो नामनिष्पन्नो निक्षेपः। साम्प्रतं सूत्रालापकनिष्पन्नस्य निक्षेपस्याऽवसरः, सच सति भवति, सूत्रं च सूत्रानुगम इत्यादिप्रपञ्चो वक्तव्यः / आव० अ०11०/ध०२०। (6) प्रतिक्रमणविधिश्चैवं प्रतिक्रमणहेतुगर्भाऽऽदौ उक्तःसाधुना श्रावकेणापि अनुयोगद्वारगत "तदप्पियकरणे" इति पदस्य करणानितत्साधकतमानि देहरजोहरणमुखवस्त्रिकाऽऽदीनि, तस्मिन्नेवाऽऽवश्यके यथोचितव्यापारनियोगेनार्पितानि नियुक्तानि येन स तदर्पितकरणः सम्यग् यथाऽवस्थानन्यस्तोपकरण इत्यर्थ इति वृत्तिः। तथा "जो मुह पोतिअं अपडिलेहित्ता वंदणं देह तो गुरुअं तस्स पच्छित / " इति व्यवहारसूत्रम्। 'पोसहसालाए ठवित्तु टवणायरिअं मुहपुत्तिपमजता सीहो गिण्हइ पोसहं।" इति विवाहचूलिका, ''पावरणं मात्तूण, गिण्हिता मुहपोति। वत्थकायविसुद्धीए, करेई पोसहाइअं" 1 // इति च व्यवहारचूर्णिरित्येवमादिग्रन्थप्रामाण्यात् मुखवस्त्रिकारजोहरणाऽऽदियुक्तेन द्विसंध्यं विधिना प्रमार्जिताऽऽदौ स्थाने जातु तदभावेऽपि ससाक्षिकं कृतमनुष्ठानमत्यन्तं दृढं जायत इति गुरुसाक्षिक, तदभावे च नमस्कारपूर्वं स्थापनाऽऽचार्य स्थापयित्वा पञ्चाऽऽचारविशुव्यर्थ प्रतिक्रमणं विधेयम् / अत्रऽऽह कश्चित् - (ध०) तथा तत्रैव यदपरमुक्तम्- "चउसिरं तिगुत्तं च दुपवेसं एगनिक्खमणं' इत्यादि। तदपि न युक्तं भवेद् / यतश्चतुःशीर्षत्वं वन्दनकदातृतत्प्रतीच्छकसद्भावे सति भवति, न तु साक्षाद्र्वभावे स्थापनाचार्यस्याऽनभ्युपगमे च, एवं द्विप्रवेशैकनिष्क्रमणे अपि दुरापास्ते एव, अवधिभूतगुरोः स्थापनाऽsचार्यस्य वाऽभावात्। न च हृदयमध्य एव गुरुरस्तीति वाच्यं, तथा सति प्रवेशनिर्गमयोरविषयत्वादिति / तस्मात् "अक्खे वराडएवा, कढे पुत्थे अ चित्तकम्मे अ। सडभावमसब्भावं, गुरुठवणा इत्तराऽऽवकह / / 1 / / " इतिवचनप्रमाणाच साधुश्रावकाणां स्थापनाऽऽचार्यस्थापनं समानमेवेति व्यवस्थितम् / पञ्चाऽऽचाराश्च ज्ञानदर्शनचारित्रतपोवीर्याऽऽचारा इति / तत्र सामायिकेन चारित्राऽऽचारस्य शुद्धिः क्रियते 1, चतुर्विशतिस्त-वेन दर्शनाऽऽचारस्य 2, वन्दनकेन ज्ञानाऽऽद्याचाराणाम 3. प्रतिक्रमणेन तेषामतिचारापनयनरूपा 4, प्रतिक्रमणेनाशुद्धानां तदतिचाराणा कायोत्सर्गेण 5, तपआचारस्य प्रत्याख्यानेन 6, वीर्याऽऽचारस्यैभिः सर्वैरपीति / यतश्चतुःशरणप्रकीर्णके- 'चारित्तस्स विसोही, कीरइ सामाइएण इह किरय।'' इत्यादि गाथाः प्रसिद्धाः। तत्र चाऽऽवश्यकाऽऽरम्भे चैत्यवन्दनाधिकारोक्ताऽऽगमवचनप्रामाण्यात् - "जइ गमणागमणाई, आलोइअ निं दिऊण गरहित्ता। हा दुट्टम्हेहि कय, मिच्छादुक्कडमिअ भणित्ता // 1 // तह काउस्सग्गेणं, तयणुरूवपच्छित्तमणुचरित्ता थे। जं आयहि चिश्चं-दणाइ णुट्ठिज उवउत्तो।।२।। दवच्चणे पवित्तिं, करेइजह काउ वज्झवणुसुद्धिं / भावचणं तु कुज्जा, तह इरिआए विमलचित्तो / / 3 / / " इत्यादियुक्तेश्च पूर्वमीर्यापथिकी प्रतिक्रामति / प्रतिक्रामता च तां मनसोपयोगं दत्त्वा त्रीन वारान् पदन्यासभूमिः प्रमार्जनीया, एवं च तां प्रतिक्रम्य साधुः कृतसामायिकश्च श्रावक आदौ श्रीदेवगुरुवन्दनं विधत्ते, सर्वमप्यनुष्ठानं श्रीदेवगुरुवन्दनविनयबहुमानाऽऽदि भक्तिपूर्वकं सफलं भवतीति। आह च"विणयाहीआ विजा, दिति फलं इह परे अलोगम्भि। नफलंति विणयहीणा, सस्साणि व तोयहीणाणि / / 1 / / भत्तीइ जिणवराणं, छिज्जती पुव्वसंचिआ कम्मा। आयरिअनमुक्कारेण, विजा मंता य सिज्झंति // 2 // " इति हेतोः"पढमऽहिगारे वंदे, भावजिणे 1 वीअए उदव्वजिणे 2 / इगवेइअठवणजिणे, तइअचउत्थम्मि नामजिणे 3-4 / 1 / / तिहुअणठवणजिणे पुण, पंचमए 5 विहरमाणजिण छट्टे 6 / सत्तमए सुअनाणं 7, अट्ठमए सव्वसिद्धथुई 8 // 2 // तित्थाहिववीरथुई, नवमेह दसमे अ उज्जयंतथुई 10 / अट्ठावयाइ इगदसि 11, सुदिट्ठिसुरसमरणा चरमे 12 // 3 // नमु१जे अइअ 2 अरिहं 3, लोग 4 सव्व 5 पुक्ख 6 तम 7 सिद्ध 8 जो देवा / उजिं १०चत्ता 11 वेयावच्च 12 अहिगारपढमपया।।४।।" इति चैत्यवन्दनभाष्यगाथोक्तै दशभिरधिकारैः पूर्वोक्त -