________________ पडिक्कमण 265 - अमिधानराजेन्द्रः - भाग 5 पडिक्कमण प्रतिक्रान्तव्यमुच्यते, तत्पुनरोघतः पञ्चधा भवतीत्याह नियुक्तिकारमिच्छत्तपडिक्कमणं, तहेव अस्संजमे पडिक्कमणं / कसायाण पडिक्कमणं, जोगाण य अप्पसत्थाणं // 32 // संसारपडिक्कमणं, चउव्विहं होइ आणुपुव्वीए। पावपडिक्कमणं पुण, तिविहं तिविहेण नेअव्वं // 33 // प्रथ्यात्वमोहनीयकर्मपुद्गलसाचिव्यविशेषादात्मपरिणामो मिथ्यात्वं तन्य प्रतिक्रन तत्प्रतिक्रान्तव्यं वर्तते, यदा भोगानाभोगसहसाकारैर्मिध्यत्वं गतस्तस्य प्रतिक्रान्तव्यमित्यर्थः / तथैवासंयमे असंयमविषय प्राप्तिकम्णम्। असंयमः प्राणातिपाताऽऽदिलक्षणः प्रतिक्रान्तप्यो वर्तते, कषायण प्रनिरूपितशब्दार्थानां क्रोधाऽऽदीनां प्रतिक्रमणं, कषायाः प्रतिकतिष्याः, योगानां च मनोवाक्कायानामप्रशस्तानामशोभनानां प्रतिक्रमणम्, ते च प्रतिक्रान्तव्या इति गाथार्थः // 32 // संसरणं संसारस्तिोड्नारकामरभवानुभूतिलक्षणास्तस्य प्रतिक्रमणं चतुर्विधं चतुष्प्रकार भवत्वाना परिपाट्या / एतदुक्तं भवतिनरकाऽऽयुषो ये हेतवो महाभाऽऽदयः तेष्वाभोगानाभोगसहसाकारैर्यद्वर्तितमन्यथा वा प्ररूपित जन्य प्रतिक्रान्तव्यम् / एवं तिर्यड्नरामरेष्वपि विशेषो, नवर रमनरामराऽऽयुर्हे तुभ्योमायाऽऽद्यनासेवनाऽऽदिलक्षणेभ्यो निराशंसेदापवर्गाभिलाषिणाऽपि न प्रतिक्रान्तव्यम्-"भावपडिक्कमणं पुण, लिविहं तिविहण नेयव्व।" तदेतदनन्तरोदितं भावप्रतिक्रमणं पुनस्त्रिविधं त्रिविधेनेर नेलप्यं, पुनः शब्दस्यैवकारार्थत्वात्। एतदुक्तं भवति ''मिच्छनादि न गच्छति, न य गच्छावेति णाणुजाणाति। जमणवयकाएहि, तं मणियं भावपडिकमण ||1||" मनसा न गच्छति न चिन्तयति यथा शोमनः शाक्याऽऽदिधर्मः, वाचा नाभिधत्ते, कायेन न तैः सह निष्प्रयोजन संसर्ग करोति, तथा न गच्छावेति, मनसा न चिन्तयति कथमेष तच्चनिकाऽऽदिः स्यात. वाचान प्रवर्तयति यथा तचनिकाऽऽदिर्न र कायेन न तच्चनिकाऽऽदीनामपयति / णाणुजाणाति कश्चित्तच्चनिकाऽऽदिभवति, न तद् मनसाऽनुमोदयति, तूष्णीं त्वास्ते, वाचा न सुष्टुवारब्धं कृतं चेति भणति, कायेन न नखछोटिकाऽऽदि प्रयच्छति। एतमसंयमाऽऽदिष्यपि विभाषा कार्येति गाथार्थः॥३३॥ इत्थं मिथ्यात्वाअदिपोचरं भावप्रतिक्रमणमुक्तमिह च भवभूलाः कषायाः। तथा चोक्तम्"दोहो यमाणो य अणिग्गिहीया, माया य लोभो य पवट्टमाणा। चत्तारि एए कसिणा कसाया, सिंचति मूला. पुणब्भवस्स" // 1 // अतः कषायप्रतिक्रमण एव उदाहरणमुच्यते- "कई दो संजया संगारं काऊण देवलोग गया इओय एगम्मि नयरे एगस्स सेट्ठिस्स भारिया पुत्तनिमित्तं नागदेवयाए उपवासेण टिया। ताए भणियं होहितिते पुत्तो देवलोयचुओ त्ति। तेसिमेगे चइता तीए पुत्तो जाओ।" नागदत्तो "त्ति से नामं कयं, वाहत्तरिकलाविसारओ जाओ, गंधव्वं च से अतिपरिचियं, तेणं गंधव्वनागदत्तो भन्नइ / तओ सो मित्तजणपरिवारिओ सोक्खमणु भवति, देवो य णं बहुसो बहुसो पडिवोहेति, सो न संबुज्झति, ताहे सो देवो अव्वत्तलिंगेणं न नजए, जाहे स पच्चइयगो जेण से रजोहरणााइउवगरण नस्थि, सप्पे चत्तारि करंडयहत्थो गहेऊण तस्स उज्जाणियगयस्स अदूरसामंते वीयीवयति, मित्तेहिं तस्स कहियं एस सप्पखेलावगोत्तिगतो तस्स मूलं, पुच्छइ-किमेत्थ?। देवो भणइसप्पो। गंधदेवनागदत्तो भणइ-रमामो तुमे मम वएहिं अहं न वच्चएहि,देवो तस्सप्पएहिं रमइ, खइओ विन मरई। गंधव्वनादत्तो अमरिसिओ भणइ-अहं पिरमामि तव संतिएहिं सप्पेहिं। देवो भणति-मरसि जइ खज्जसि, जाहे निवंवेण लग्गो ताहे मंडलं आलिहियं देवेण, चउदिसिं पिकरंड्या ठविया, पच्छा से सव्वं मित्तसयशंपरियण मेलेऊण तस्स समक्खं इमं भणइ। गंधध्वनागदत्तो, इच्छइ सप्पेहिं खेलिउं इहयं / सो जइ कहिं वि खज्जइ, इत्थ हु दोसो न कायव्वो 34 गन्धर्वनागदत्त इति नाम इच्छत्यभिलषति सर्पः सार्द्ध क्रीडितुमत्र स खल्वयं यदि कथञ्चित्केनचित्प्रकारेण खाद्यते भक्ष्यते (एत्थ) अस्मिन्वृत्तान्ते दोषो न कर्त्तव्यो मम भवद्भिरिति गाथार्थः॥३४॥ यथा चतसृष्वपि दिक्षु स्थापिताना, सपणां माहात्म्यमसाव-कथयत् तथा प्रतिपादयन्नाहतरूणदिवायरनयणो, विज्जुलयाचंचलग्गजीहालो। घोरमहाविस दाढो उ-क्का इच पज्जलिअरोसो॥३५॥ तरूणदिवाकरवदभिनवोदिताऽऽदित्यवन्नयने लोचने यस्य स तरूणदिवाकरनयनो, रक्ताक्षइत्यर्थः विद्युल्लतेव चञ्चला जिह्वा यस्य स विद्युलताचञ्चलाग्रजिह्नः, धोरा रौद्रा महाविषाः प्रधानविषयुक्ता दंष्ट्रा आस्यो यस्य सघोरमहाविषदष्ट्रः / उक्लेव निर्गतज्वालेव प्रज्वलितो रोषो यस्य स तथोच्यते इति गाथार्थः // 35 // डको जेण मणुस्सो, कयमकयं वा न जाणइ बहुं पि। अहिस्समाणमच्छु, कह गिज्झसि तं महानागं // 36|| (डको) दष्टो येन सर्पण मनुष्यः कृतं किञ्चिदकृतं वा न जानीते स बह्व पि अदृश्यमानोऽयं करण्डस्थो मृत्युर्वर्तते मृत्युहेतुत्वान्मृत्युः, यतश्चैवमतो कथं गृहीष्यसि त्वं महानागं प्रधानसर्पमिति गाथार्थः॥३६।। अयं च क्रोधसर्पः पुरुषेषु योजना स्वबुद्ध्या कार्या, क्रोधसमन्वितस्तरूणदिवाकरनयन एव भवतीत्यादिमेरुगिरितुंगसरिसो, अट्ठफणो जमलजुअलजीहालो। दाहिणपासम्मि ठिओ, माणेण विअट्टई नागो॥३७॥ मेरूगिरेस्तुङ्गन्युच्छूिटानि तैः सदृशः मेरुगिरितुङ्गसदृशः, उच्छ्रित इत्यर्थः / अष्टौ फणा यस्याऽसौ अष्टफणः, जातिकुलरूपबललाभबुद्धिबालभ्यकश्रुतानि द्रष्टव्यानि, तत्त्वतः यमो मृत्युः मृत्युहेतुत्वात्। 'ला' आदाने यमं लातीति आददतीति यमला युग्मा जिह्व यस्य स यमलयुग्मजिह्वः / करण्डकन्यासमधिकृत्याऽऽहदक्षिणपाचे स्थितः दक्षिणादिड्न्यासस्तुदाक्षिण्यवल उपरोधवतो मानप्रवृत्तेरत एवाऽऽहमानेन हेतु भूतेन व्यावर्तते नागः सर्प इति गाथार्थः / / 37 / / डक्को जेण मणुस्सो,थद्धो न गणेइ देवरायमवि। तं मेरुपव्वयनिभं, कह गिज्झसि तं महानागं // 38|| (डक्को) दष्टः येन सण मनुष्यः स्तब्धः सन्न गणयति देवराजमपि इन्द्रमपि,तमित्थंभूत मेरूपर्वतमिव कथं ग्रहिष्यसित्वं महानागं प्रधानसर्पमिति गाथार्थः // 38 //