SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ पडिक्कमण 264 - अभिधानराजेन्द्रः - भाग 5 पडिक्कमण ६ठा०। तथा गुण न दोषं करोति। तृतीयस्य तु दोषं हत्वा गुणं करोति, दोषरहितेऽपि च गुणमेव वर्णाऽऽदिपुष्ट्यभिनवरोगाभावाऽऽत्मकं करोति। ततस्तृतीयसमाधिकरस्य तृतीयस्य वैद्यस्य रसायनंदण्डिकसुतस्य योग्यमिति कृत्वा राज्ञा कारितम् / एवं प्रतिक्रमणमपि रायतीचारलक्षणा दोषा भवन्ति ततस्तं छिनात्ति, अथ नास्ति दोषः ततोऽसति दोषे महतीं कर्मनिर्जरा करोति; एवं कुशलचिकित्सस्य तृतीयवैद्यत्य रसायनेनोपनीतमुपनयं प्रापितमिदं प्रतिक्रमणं मन्तव्यम् / गतं प्रतिक्रमणद्वारम् / बृ०६ उ०। (2) पञ्चविधप्रतिक्रमणम्पंचविहे पडिक्कमणे पण्णत्ते / तं जहा-आसवदारपडिक्कमणे, मिच्छत्तपडिक्कमणे, कसाय-पडिक्कमणे, जोगपडिक्कमणे, भावपडिक्कमणे। इदं च विषयभेदात्पञ्चधेति। तत्रऽऽश्रवद्वाराणि प्राणातिपाताऽऽदीनि, तेभ्यः प्रतिक्रमणं निवर्त्तनं, पुनरकरणमित्यर्थः आश्रवद्वारप्रतिक्रमणमसंयमप्रतिक्रमणमिति हृदयम्। मिथ्यात्वप्रतिक्रमणयदाभोगानाभोगसहसाकारैर्मिथ्यात्वगमनं तन्निवृत्तिरेवं कषायप्रतिक्रमणम्। योगप्रतिक्रमणं तु यन्मनोवचनकायव्यापाराणामशोभनानां व्यावर्त्तनमित्याश्रवद्वाराऽऽदिप्रतिक्रमणमेव विवक्षितविशेष भावप्रतिक्रमणमिति। आह च"मिच्छत्ताइ न गच्छइ, न य गच्छावेइ नाणुजाणाइ। जं मणवइकाएहि, तं भणियं भावपडिकमणं " // 1 // इति। विशेषविवक्षायां तक्ता एवं चत्वारो भेदाः। यदाहमिच्छत्तपडिक्कमणं, तहेव अस्संजमे पडिक्कमण। कासायाण पडिक्कमणं, जोगाण य अप्पसत्थाणं "।।१।।इति। स्था०५ ठा०३ उ01 (3) षड्विधप्रतिक्रमणम् - छविहे पडिक्कमणे पण्णत्ते / तं जहा-उच्चारपडिक्कमणे, पासवणपडिक्कमणे, इत्तरिए, आवकहिए, जं किंचि मिच्छासोमरातिए। (छविहे पडिकमणेत्यादि) प्रतिक्रमण द्वितीयप्रायश्चित्त दलक्षणं मिथ्यादुष्कृतकरणमितिभावः तत्रोचारोत्सर्ग विधाय यदीपिथिका प्रतिक्रमणं तदुचारप्रतिक्रमणमेवं प्रश्रवणविषयमपीति / उक्त च"उच्चारं पासवणं, भूमीए वोसिरित्तु उवउत्तो। ओसरिऊणं तत्तो, इरियाबहियं पडिकभइ // 1 // वोसिरइ मत्तगेज्झइ, न पडिक्कमई य मत्तगं जो उ। साहू परिहवेई, नियमेण पडिक्कमे सो उ॥२॥" इति। (इत्तिरिय त्ति) इत्वरं स्वकल्पकालिकं दैवसिकरात्रिकाऽऽदि (आवकहिय त्ति) यावत्कथिकं यावजीविकं महाव्रतभक्तपरिज्ञानाssदिरूपं, प्रतिक्रमणत्वं चाऽस्य निवृत्तिलक्षणान्वर्थयोगादिति। (जं किंचि मिच्छति) खेलसिंघाणाविधिनिसर्गाऽऽभोगानाभोगसहसाकाराऽऽद्यसंयमस्वरूपं यत्किञ्चिन्मिथ्या असम्यक् तद्विषयं मिथ्येदमित्येवं प्रतिपत्तिपूर्वकं मिथ्यादुष्कृतकरणं यत् किश्चिन्मिथ्याप्रतिक्रमणमिति। / उक्तंच"संजमजोगे अब्भु-ट्टियरस जं किंचि तहयमायरिय। मिच्छा-एय ति विया-णिऊण मिच्छत्त कायव्व / / 1 / / " इति। व्या० खेलं सिंघाण वा, अप्पडिलेहापमज्जिउं तह य। चोसिरिय पडिक्कमइ, तं पिय मिच्छाकड देइ"1१। इत्यादि। तथा-(सोमणंतिए त्ति) स्वापनान्तिक स्वपनस्य सुप्तिक्रिया, अन्तेऽवसाने भवं स्वापनान्तिकम् / सुप्तोत्थिता हि इंयाप्रतिक्रानन्ति साधव इति / अथवा-स्वप्रो निद्रावशे विकल्पस्तस्याऽन्तो विभाग: स्वप्रान्तस्तत्र भवं स्वापान्तिकम्। स्वप्रविशेषे हि प्रतिक्रमणं कुर्वनि साधवः / यदाह- 'गमणागमणबिहारे, सुत्ते वा सुमिणदसणे राऔ नावा नइसंतारे, इरियावहिया पडिक्कमणं / / 1 / / यतः - "आउलमाउलयाए सोवणवत्तियाए" इत्यादि प्रतिक्रमणसूत्रम् / तथा स्वप्रकृतप्राणातिपाताऽऽदिष्वथंगत्या प्रतिक्रमणरुपया कायोत्सर्गलक्षणप्रतिक्र-- णमेवमुक्तम्- 'पाणिवहमुसावाए, अदत्तमेहुणपारंग्गहे चेव / सयना: अणूणं, ऊसासाणं भवेज्जाहि।१।।" स्था०६ उ०। (4) अधुना यरसप्रतिक्रमणो धर्म इत्यादि तत्प्रतिक्रमण दैवसिक. ऽऽदिभेदेन निर यन्नाहपडिकमणं देसिअरा-इअंच इत्तरिअमावकहियं च। पक्खिअचाउम्मासिअ-संवच्छरि उत्तमढे अ॥२१॥ प्रतिक्रमणं प्रानिरूपितशब्दार्थ दैवसिकं दिवसनिर्वृत्त, राफिक रजनिनिवृत्तम, इत्त्वर स्वल्पकालिकं दैवसिकाऽऽद्येव, यावत्यधिक यावजीवकं व्रताऽऽदिलक्षणं, पाक्षिकं पक्षातिचारनिवृत्तम् / देवसिकनेः शोधिते सत्यात्मनि पाक्षिकाऽऽदि किमर्थम् ? / उच्यते गृहदृष्टान्तोक"जह गेहं पइदियह, पि सोहियं तह विपक्खसंधीए। सोहिद्धइ सविस्तर एवं इहई पि नायव्वं // 1 // " एवं चातुर्मासिक सांवत्सरिकम, एतानि ? प्रतितान्येव, उत्तमार्थं च भक्तप्रत्याख्याने प्रतिक्रमणे भवति, निवृतिरूपत्वात्तस्येति गाथासमुदायार्थः।।२१।। आव०४ अ०॥ यावत्कथिकं प्रतिक्रमणमउच्चारे पासवणे, खेले सिंघाणए पडिक्कमणं / आभोगमणाभोगे, सहसक्कारे पडिक्कमणं / / 2 / / उचारे पुरीषे, प्रश्रवणे मूत्रे, खेले श्लेष्मणि, सिडानके नासिकता श्लेष्मणि व्युत्सृष्टे सति सामान्येन प्रतिक्रमणं भवति। 25 / / अहः 4 अ०। आभोगे जाणंते-ण जो अइआरो कओ पुणो तस्स / जायम्मि उ अणुतावे, पडिकमणमजाणणा इयरे // 28 // प्रत्युपेक्षिताऽऽदिविधिविवेके तु न ददाति, तथा आभोग अगर सहसाकारे सति योऽतिचारस्तस्य प्रतिक्रमणम् "आभोग गणने अइयारो कओ पुणो तस्स। जातम्मि उ अणुतावे, पडिकमाणमा इयरे" ||28|| अनाभोगः सहसकारो इत्थं लक्षणो पुव्वं अपासिम पादम्मि जं पुणो पासे न य तरइ, नियते तु पायं सहसाकरणमेतं.' तम्मिश्च सति प्रतिक्रमणम् / अयं गाथाऽक्षरार्थः / इदं पुनः एलए कम्- 'पडिलेहिओ पमजिय भत्तं पाणं च वासिऊण / वसहीकरयवरमा उनियमेण पडिक्कमे साहू। हत्थसया आगंतु च मुहत्तग जहिं नि / वा वच्चंतो, नदीसंतरणे पडिक्कमणं / / 1 / / " आ० 4 अ०
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy