SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ पट्टावलि 257 - अभिधानराजेन्द्रः - भाग 5 पट्टावलि श्रीमदानन्दविमल-प्रभवः शासनाद् गुरोः। शाश्वत् शुद्धां क्रिया कर्तु-मकुर्वन्निश्चलं मनः / / 47 / / (युग्मम्) अथ कुमार्गपतज्जनताद्भुतौ, विनयभावमावाप्य सहायकम्, सविनयं न्यनिर्मलमानसं, मुदमधाद्विशदा गुरुपुङ्गवः / / 48 / / श्रीटिनयभावसंज्ञः, विज्ञवरैः संयुताः सहायैस्ते। समतासहिता हित्वा वस्त्राऽऽदिपरिग्रहे ममताम्॥४६।। श्रीविक्रमनृपकालात्, भुजनगशरशशि 1582 मिते गते वर्षे / चकुवरजोद्धरणं, शरणं संवेगवेगवताम्॥५०॥ (युग्मम्) तदा व तेषां जगदुत्तमाना, संविग्नतासाररसप्रसिक्तः। प्लानिं गतोऽपहि चरित्रधर्म-कल्पद्रुमः पल्लवितो बभूव / / 51 / / सगुरुरिमौदार्य-स्थैर्थाऽऽदिगुणसेवधिः। निर्ममयः शरीरेऽपि, तपस्तेपे सुदुस्तपम् / / 52 / / अथ तच्छ्यतां किधि-दालोच्य स्वकपापाकः। कृतवानपवस्त्राणा-मशीत्यभ्यधिकं शतम्॥५३|| अहंदादियदध्याय, विंशतिस्थानकं तपः। निर्विकारश्वकारेष, चतुःशतचतुर्थकैः / / 54|| चंद्र पुनस्तपस्तदुवरिष्टषष्टःचतुश्शतप्रमितैः। विंशतिषष्पा ने ततो, विहरज्जिनं समाश्रित्य // 55 / / तीथाधिपदीरविभोः, षष्ठानि नवेक्षणेक्षण 226 मितानि॥ पाक्षिकमुखेषु पर्वसु, षष्ठानि बहूनि चान्यानि // 56 / / द्वादशानि प्रभुः पञ्च, चक्रे प्रथमकर्मणः। तानि पञ्चान्तरायस्य, नवैव दशमनि तु / / 57 / / दर्शनाऽऽदरणस्यापि, मोहनीयस्य कर्मणः। अष्टाविंशतिसङ्ग्यानि, विशिष्टाष्टमकानि च / / 58 / / (युग्मम्) अश्मदशभान्येवं, वैद्ये गात्रे तथाऽऽयुषि बहूनि। कृतवान् भगवान्नम्नो, न च जज्ञे कर्मणस्तु तपः // 56 // तपोभिरेवं विहितैरनेकै-रनुत्तरैः श्रीगुरुकुञ्जरोऽसौ। वषुः शुशोशस्तसमस्तदोषः, समं समग्रैर्दुरितैः स्वकीयम्।६०। वदन्ति तस्येति जना निरीक्ष्य, निरीहताज्ञानतपःक्रियाऽऽढ्यम्। अदातरत् सर्वगुणः किमेषश्रीमान् जगचन्द्रगुरुर्द्वितीयः मरुस्थला मालवगूर्जरत्राः, सौराष्ट्रमुख्येष्वपि मण्डलेषु / हरस्तमः पङ्कमपास्तदोषः, स सूरिभानुर्व्यहरचिराय॥६२।। क्षितितलतिलके श्रीम-त्यहम्मदावादसंज्ञिते द्रङ्गे। विक्रमनृपतेः समति-क्रान्ते रसनवतिथि 1566 मितेऽब्दे // 63 // विधिना विहितानशनः, श्रीमानानानन्दविमलसूरिः / ........ ||64 // आनन्दविमलगुरवः, श्रीमन्तः सप्तपञ्चाशाः 57 // 67 / / आसंस्तदीयपट्टे,प्रभवश्रीविजयदानसूरीन्द्राः। सर्वत्र विजयवन्तो, नयवन्तः समयवन्तश्च 55 // 68 // तेषां पट्टे संप्रति, विजयन्ते सर्वसूरिपारीन्द्राः। सूविहितस धुप्रभवः, श्रीमन्तो हीरविजयाऽऽह्वाः // 66 / / सौभाग्यमद्भुततरं, भाग्यमसाधारणं सदा येषाम्। वैराग्यमुत्तमतम,चारित्रमनुत्तरतमं च // 70 / / येषां दोषांश्च गुणान्, शक्तौ खलसज्जनौ न जायेताम्। वर्णयितुमसद्भावा-दप्रमितेश्चापि पूज्यानाम् / / 71 / / श्रीविजयसेनसूरि-प्रमुखैमुनिपुङ्गवैर्विगतदोषैः। सेवितपदारविन्दाः, श्रीगुरवस्ते जयन्ति तराम् 56 // 72 // तेषां श्रीसुगुरूणां, प्रसादमासाद्य संश्रुतानन्दः। वेदाग्निरसेन्दु 1634 मिते, विक्रमभूपालतो वर्षं // 73 // शिष्यो भूरिगुणाना,युगोत्तमाऽऽनन्दविमलसूरीणाम्। निर्मितवान् वृत्तिमिमाः-मुपकारकृते विजयविमलः // 74|| (युग्मम्) कोविदविद्याविमलाः, विवेकविमलाभिधाश्च विद्वांसः / आनन्दविजयगणयो, विचिन्तयन्तो गुरौ भक्तिम् / / 7 / / शोधनलिखताऽऽदिविधा-वस्या वृत्ते-य॒धुः समुद्योगम्। स्युढिमादरपराः, उपेततत्कृत्यदकृतज्ञाः॥७६।। (युग्मम्) प्रत्यक्षरं गणनया, वृत्तेनि ससूत्रकम्। सहस्राः पञ्चसार्द्धानि, शतान्यष्टावनुष्टभाम्॥७७।। यावन्महीतले मेरु-र्यावच्चन्द्रदिवाकरौ। तावद्वृत्तिरियं धीरे-र्वाच्यमाना श्रुता जयेत् / / 78||" ग०४ अधिo अ०। पट्टिज्जंत त्रि० (पाट्यमान) सिरिकिलत्तिकाऽऽदिवादनप्रकारेण वाद्यमाने, आ० चू०१ अ०।। पट्टिया स्त्री० (पट्टिका) धनुर्यष्टौ, औ०। "सरासणपट्टिआ।" जं०३ वक्ष० / वंशानामुपरि कम्बास्थानीयेऽर्थे, जी०३ प्रति०४ उ० रा०। ज०। पट्टिसंग(देशी) ककुदे, तालुस्थाने, दे०ना०६ वर्ग 23 गाथा। पट्टिस पु०(पट्टिश) प्रहरणविशेषे, उत्त०१६ अ०। प्रश्न०। पट्अहिअ त्रि० (क्षुब्धा) सकर्दमजले, "खउरिअंउच्चिवलयं पटुहिअं जाण कलुसजलं।" पाइ० ना०८६ गाथा। पट्ठ त्रि० (पृष्ठ) शरीरावयवविशेषे, ज्ञा०१ श्रु०६ अ०। उपरि-तनभागे, प्रश्न०३ आश्र० द्वार। उपरितने, सूत्र०१ श्रु०५ अ०१ उ०। "तलिम पट्ट च तलं।" पाइना० 122 गाथा। * प्रष्ठ त्रि० वाग्मिनि, कुशले, जी० 3 प्रति०२ उ० / कार्याणामविलम्बितकारिणि, रा० / प्रधाने, उपा०७ अ० / अग्रसरे, कल्प०१ अधि०३क्षण / अग्रगामिनि, ज्ञा०१श्रु०१अ०। प्रश्न०। पुं०। प्रश्ने, स्था० प्रश्नविभागमाहछव्विहे पट्टे पण्णते। तं जहा-संसयपढे, वुग्गहपढे, अणुजोगी, अणुलोमे, तहणाणे, अतहणाणे। (छव्विहेत्यादि) प्रच्छन प्रश्नस्तत्र संशयः प्रश्नः क्वचिदर्थे संशये सति यौ विधीयते। यथा-"जइ तवसा ओदाणं, संजमओगोतवोत्तिते कहणु। देवत्तं जति जई, गुरुराह सरागसजमओ॥१॥" इति। व्युद्ग्रहेण मिथ्याऽभिनिवेशन, विप्रतिपत्त्येत्यर्थः / परपक्षदूषणार्थयः क्रियतेप्रश्नः सव्युद्ग्रहप्रश्नः। ................ किल गरछनेता। श्रीमान् स सूरिस्तु बभूव सप्तत्रिंशा बृहद्गच्छपसर्वदव 37 // 65 / / तपोऽभिधाऽऽदिस्त्विह पञ्चचत्वारिशो 45 जगचन्द्रमुनीन्द्रचन्द्रः। ततः क्रियोद्धारकृतो मुनीन्द्रास्त्रयोदशाः श्रीगुरबो बभूवुः 56 / / 66 / / एवं श्रीवीरजिनः, संततिकृद् गच्छनाथगुरुगणने।
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy