________________ पट्ठ 258 - अभिधानराजेन्द्रः - भाग 5 पट्ठवण यथा-"सामन्नओ विसेसो, अन्नोणन्नो व्व होज्ज जइ अन्नो। सो नन्थि खपुप्फ पिव, णन्नो सामण्णमेव तयं / / 1 / / " इति। अनुर्यागीति। अनुयोगो व्याख्यानं, प्ररूपणेति यावत्। स यत्रास्ति, तदर्थ यः क्रियत इति भावः / यथा-"चउहि समएहिं लोगो।" इत्यादि प्ररूपणाय "कइहिं समरहिं " इत्यादि ग्रन्थकार एव प्रश्नयति। अनुलोमेऽनुलोमनार्थमनुकूलकरणाय परस्य यो विधीयते, यथा क्षेमं भवतामित्यादि। (तह नाणे त्ति) यथा प्रच्छनीयार्थे प्रष्टव्यस्य ज्ञानं तथैव प्रच्छकस्यापि ज्ञानं यत्र प्रश्ने स तथाज्ञानो, जानन्प्रश्न इत्यर्थः। सच गौतमाऽऽदेर्यथा-"केवइकालेण भंते! चमरचंचा रायहाणी विरहिया उववाएणं।" इत्यादिरिति। एतद्विपरीतस्त्वतथाज्ञानेऽजानन्प्रश्न इत्यर्थः / क्वचिद् 'छविहे अतु।" इति पाठस्तत्र संशयाऽऽदिभिरर्थो विशेषणीय इति। स्था०७ ग०। पट्ठवण न० (प्रस्थापन) प्रारम्भे, "इमं पुण पट्ठवणं पडुच्च'' इदं पुनः | प्रस्तुतं प्रस्थापन प्रारम्भं प्रतीत्या आश्रित्य / अनु०। पट्ठवणा स्त्री० (प्रस्थापना) प्रायश्चित्तदाने, "पट्ठवणा नाम दाणं ति।" व्य०१ उ० / प्रस्थापनाभेदाः।। प्रस्थापनाया भेदानाहदुविहा पट्ठवणा खलु, एगमणेगा य होयऽणेगा य। तवतियपरियत्ततिगं, तेरस ऊ जाणिय पयाणि / सा प्रायश्चित्तप्रस्थापना द्विविधा / तद्यथा-एका, अनेका च / तत्राऽसंचयिता सा नियमात् पाण्मासिकीत्येकविधा। साऽपि स्वभेदचिन्तायां द्विधा-उद्घाता, अनुराता च। अनेका पुनरियं भवतियमित्यादि। तत्र पञ्चकाऽऽदिषु भिन्नमासान्नेषु परिहारतपो न भवति, किंतु मासाऽऽदिषु, ततो मासिकमेव तपः स्थानकं द्वैमासिकाऽऽदि यावच्चातुर्मासिकमेतत् द्वितीयं तपः स्थानम्। पाञ्चमासिकं षण्मासिक च तृतीयं तपःस्था नम्। एतान्यपि प्रत्येक द्विविधानि / तद्यथा-उद्धातानि, अनुद्धातानि च / एतत्तपस्त्रिकं (परियत्ततिगं ति) प्रव्रज्यापर्यायस्य परावर्तस्तस्य त्रिकं परिवर्तत्रिकम्। तच्च छेदत्रिकं, मूलत्रिकमनवस्थाप्यत्रिकंचा छेदो द्विधाउद्धातः, अनुद्धातां वा / पाराञ्चितमेकमेतानि यानि त्रयोदश पदानि एषा पाराञ्चितवर्जा अनेका प्रस्थापना / अथैतानि त्रयोदश पदानि प्रागेवाभिहितानि, किमर्थमिह पुनरुचार्यन्ते ? उच्यते-स्मरणार्थम् / अथ वायदेतत्प्रस्थापितोऽपि प्रतिसेवते तत्कृत्स्नमनुग्रहकृत्रनेन निरनुग्रहकृत्स्नेन वा आरोप्यते, प्राकृतत्वं त्वनुग्रहकृत्स्नेनैवाऽऽरोपितमिति ज्ञापनार्थम् / व्य० 1 उ०।। प्रस्थापितिकाऽऽदिभेदचतुष्टयं व्याख्यानयतिपट्टवितिया वहंते, वेयावचट्ठिया ठवितिया उ। कसिणा झोसविरहिया, जहिँ झोसो सा अकसिणा उ।। यदारोपितं प्रायश्चित्तं वहति एषा प्रस्थापितिका आरोपणाया वैयावृत्यकरणलब्धिसंपन्नः आचार्यप्रभृतीनां वैयावृत्यं कुर्वन् यत्प्रायश्चित्तमापन्नस्तस्याऽऽरोपितमपि तं क्रियते, यावत् वैयावृत्यपरिसमाप्तिभवति / द्वौ योयावेककालं कर्तुमसमर्थ इति कृत्वा सा आरोपणा स्थापितिका / व्य०१ उ०। प्रथमत्या वेदनारम्भे, पापकर्मप्रस्थारम्भःजीवाणं भंते ! पावं कम्मं किं समायं पट्ठविंसु समायंणिद्वबिंदु 1 / समायं पट्ठविंसु वि समायं णिट्ठविंसु 2 / विसमायं पट्ठविंदु समायं णिट्ठविंसु 3 / विसमायं पट्टविंसु विसमायं णिति 4? गोयमा ! अत्थेगया समायं पट्ठविंसु समायं णिट्ठविंसुरुजाव अत्थेगइया विसमायं पट्टविंसु विसमायं णिट्ठविंसु / / से केपट्टे भंते ! एवं वुच्चइअत्थेगइया समायं पट्ठविंसु समायं तं चेद? गोयमा!जीवा चउविहा पण्णत्ता। तं जहा-अत्थेगइया समात्य समोववण्णगा, अत्थेगइया समाउया विसमोववण्णगा, अत्थे. इया विसमाउया विसमोववण्णगा। तत्थ णं जे ते समाङ समोववण्णगाते णं पावं कम्मं समायं पट्ठविंसु समायं णिट्ठविर तत्थ णं जे ते समाउया विसमोववण्णगा ते णं पावं कम्मं समर पट्ठविंसु विसमायं णिट्ठविंसु। तत्थ णं जे ते विसमाउया समोदवण्णगा ते णं पावं कम्मं विसमायं पट्ठविंसु समायं णिहविंसु तत्थ णं जे ते विसमाउया विमोववण्णगा ते णं पावं कम विसमायं पट्ठविंसु विसमायं णिट्ठविंसु; से तेणटेणं गोयमा!! चेव। सलेस्सा णं भंते ! जीवा पावं कम्मं एवं चेव। एवं सव्वाः णेसु वि०जाव अणगारोवउत्ता एते सव्वे विपया एयाए वत्तव्यया भाणियव्वा / णेरइयाणं भंते ! पावं कम्मं किं समायं पट्ठविर समायं णिढविंसु पुच्छा ! गोयमा ! अत्थेगइया समायं पढदिर एवं जहेव जीवाणं तहेव भाणियव्वं जाव अणागारोवउत्ता। जाव वेमाणिया जस्स जं अस्थि तं एएणं कमेणं भाणिय; जहा पावेणं कम्मेणं दंडओ, एवं एएणं कमेणं अट्ठसु कम्मपगडीसु अट्ठ दंडगा भाणियच्वा, जीवादिया वेमाशिण पज्जवसाणा॥ (जीवा ण भंते ! पावमित्यादि) (समायं ति) समकं बहबो जीवायु दित्यर्थः / (पट्ठविंसु त्ति) प्रस्थापितवन्तः प्रथमतया वेदयितुमास्क वन्तः / तथा समकमेव (निट्ठविंसु त्ति) निष्ठापितवन्तो निष्ठा नीता इत्येकः / तथासमकं प्रस्थापितवन्तो (विसमं ति) विषमं यथा विषमतयेत्यर्थी निष्ठापितवन्त इति द्वितीयः / एवमन्यौ द्वौ (अत्य समाउया इत्यादि) चतुर्भङ्गी। तथा (समाउत्ति) समायुष उदध्यक समकालाऽऽयुष्कोदया इत्यथः। (समोववण्णग त्ति) विवक्षितापुर क्षये समकमेव भवान्तरे उपपन्नाः समोपपन्नकाः, ये चैवंविधास्ते सका प्रस्थापितवन्तः, समकमेव च निष्ठापितवन्तः। नन्वायुः कर्मवाऽकि वमुपपन्नं भवति न, तु पापं कर्म, तद्धि नाऽऽयुष्कादयापेक्ष प्रस्थान निष्ठाप्यते वेति। नैवम् / यतो भवापेक्षः कर्मणामुदयः क्षयश्चेष्यते उस (उदयखयक्खओवसमेत्यादि) अत एवाऽऽह-(तत्थ ण जे ते सगळ समोववण्णगा ते णं पाव कम्मं समायं पट्टविंसु समायं निद्वतिसुमि प्रथमः / तथा (तत्थ ण जे ते समाउया विसमोववण्णगरि) समाकालऽऽयुष्कोदयाः विषमतया परभवोत्पन्ना मरणकालवैषम्यात् / (ते समय पट्ठविंसु त्ति) आयुष्कविशेषोदयसम्पाद्यत्वात्यापकर्मवेदनविशेष