________________ पट्टावलि 256 - अमिधानराजेन्द्रः - भाग 5 पट्टावलि अथ प्रशस्तिर्लिख्यतेप्रकटितजगानन्दः, सुरतसमणिसुराभिमहिमरमणीयः। प्रणते हितप्रणेता, शासननेता जयति वीरः 1 / / 1 / / तत्पट्टोदयभानु-गणी सुधा 2 यथार्थनामाऽभूत्। बोधितशरशतचोरः, श्रीजम्बूकेवली 3 चरमः॥२॥ श्रीमान् प्रभवस्वामी, 4 गणनाथी गुणमणिःसलिलनाथः / शय्यंभवोऽपि सूरि-मणकपिता सोऽजनिष्ट ततः 5 / 3 / / निजगतिनिर्जितभद्रः कृतभद्रः श्रीगणी यशोभद्रः 6 / तत्पट्टे श्रीमन्तौ,संभूतविजयसुभद्रबाहुगुरू 7 // 4 // श्रुतकेवलीहि चरमः, स्थूलभद्रस्त्योर्विनयोऽभूत् 8 / शिष्योत्तमौ तदीयौ, सूरिमहागिरिसुहस्तिगुरू / / 5 / / जिनकल्पपरिकर्मप्रथमः, प्रथया चितः प्रथयति स्म। श्रेणिकतःप्रति संप्रति-नृपं द्वितीयः स्म बोधयति // 6 // तदनु च सुहस्तिशिष्यौ, कौटिककाकन्दकावजायेताम्। सुस्थितसुप्रतिबद्धौ,कौटिकगच्छस्ततश्च समभूत् 10 // 7 / / तत्रेन्द्रदिन्नसूरि ११-भगवान् श्रीदिन्नसंज्ञसूरीन्द्रः 120 तस्य पदे सिंहगिरि-निरिरिवाऽऽधारो गिरि गम्भीरः 13 // 8 // समजनिवजस्वामी, जृम्भकदेवार्पितस्फुरद्विद्यः। बाल्येऽपि जातजाति-स्मृतिः प्रभुश्चरमदशपूर्वी 14 / / 6 / / श्रीवजसेनसंज्ञ-स्तत्पदपूर्वाद्रिचूलिकाऽऽदित्यः 15/ मूलं चान्द्रकुलस्या-जनिचततश्चन्द्रसूरिगुरुः 16 / / 10 / / पूर्वगतश्रुतजलधि-स्तस्मात्सामन्तभद्रसूरीन्द्रः 17 / श्रीमांश्च देवसूरि-स्तदीयपट्टेऽभवद् वृद्धः 18 // 11 / / प्रद्योतनाभिधानः 16, ततोऽपि सूरीन्द्रमानदेवाऽऽख्यः। शान्तिस्तवेन मारि,यो जहे देवताऽभ्यर्च्यः 20 / / 12 / / श्रीमानतुङ्ग सूरिः, कर्ता भक्तामरस्य गणभतां 21 / श्रीमान् वीरः सूरिः 22, ततोऽपि जयदेवसूरीन्द्रः 23 // 13 // श्रीदेवानन्दगुरु २४-र्विक्रमसूरि 25 गुरुश्च नरसिंहः। बोधितहिंसकयज्ञः, 26 क्षपणकजेता समुद्रोऽथ 27 // 14 // हरिभद्रमित्रमभव-त्सूरिः पुनरेव मानदेवगुरु:२८ / विबुधप्रभश्च सूरिः, 26 तस्मात्सूरिर्जयाऽऽनन्दः 30 // 15 // श्रीमद्रविप्रभगुरु ३१-गरिमालङ्कारगुरुयशोदेयः 32 / सुद्युम्नः प्रद्युम्नः-भिधश्च सूरिस्ततोऽप्यासीत् 33 / / 16 / / विहितोपधानवाच्य-ग्रन्थस्तस्माच्च मानदेवाऽऽख्यः / सूरिः समजनि भूयो, मानवदेवार्चितः सततम् 34|17|| (केचिदिदं सूरिद्वयमिह न वदन्ति) तन्माच विमलचन्द्रः सहेमसिद्धिर्बभूव सूरिवरः 35 उद्द्योतनश्च सूरिः, दूरीकृदुरिवाडकुरव्यूहः 3618| अथ युगनवनन्द 466 / मते, वर्षे विक्रमनृपादतिक्रान्ते। पूर्वावनितो विहरन, सोऽर्बुदसुगिरेः सविधमागात्।।१६।। तत्र वटेलीखेटक-सीमाच निसंस्थवरवटाधः। सुमुहुर्ते स्वपदेऽष्टी, सूरीन् संस्थापयामास॥२०॥ (युग्मम्) ख्यातस्ततो गणोऽयं, वटगच्छाह्वोऽपि वृद्धगच्छ इति। अभवत्तत्र प्रथमः, सूरिः श्रीसूरिदेवाह्नः 37 / / 21 / / रूपश्रीरिति नृपति-प्रदत्तविरूमदोऽथ देवसूरिरभूत 38 / श्रीसर्वदेवसूरि-र्जज्ञे पुनरेव गुरुचन्द्रः 36 // 22 // जातौ तस्य विनेयौ, सूरियशोभद्रनेमिचन्द्राऽऽहौ 40 / ताभ्यां मुनीन्द्रः श्रीमुनि-चन्द्रो भूयो गुरुः समभूत् 41 // 23 // श्रीअजितदेवसूरिः, प्राच्यस्तस्माद्वभूव शिष्यवरः। वादीति देवसूरि-द्वितीयशिष्यस्तदीय इह 42 / / 24 / / तत्राऽऽदिमाद्बभाषे,गुरुर्विजयसिंह इति मुनिपर्सिहः 43 / तस्याप्युभी विनेयौ, बभूततुर्भूमिविख्यातौ / / 25 / / ख्यातस्तत्र शतार्थः, सोमशुभसूरिपुङ्गवः प्रथमः। श्रीमणिरत्नगणीन्द्रो,गुणगणमणिनीरनिधिरन्यः / / 44 // 26 // शिष्या मणिरत्नगुरो-स्ततो जगच्चन्द्रसूरयोऽभूवन्। भूतलविदिता नूतन-वैराग्याऽऽवेगभाजस्ते // 27 // श्रीचैत्रगणाम्भोधी, विधूपमाद्देवभद्रगणिमिश्रात्। उपसंपन्नाश्चरणं, विधिना संवगवन्तश्च // 28 // आचाम्लाऽऽख्यतपोऽभि-ग्रहवन्तो ब्यधुर्विधूतमलाः। शरकरटितरणि-१२८५ वर्षे , ख्यातस्तत इति तपागच्छः 45329 (विशेषकम) "तेषामुभौ विनेयौ, देवेन्द्रगणीन्द्रविजयचन्द्राऽऽहौ 46 / श्रीदेवेन्द्रगुरोरपि, शिष्यों द्वौ भूतलख्यातौ // 30 // श्रीविद्यानन्दगणी, प्रथमोऽन्यो धर्मघोषसुरिरिति 47 / अथ सोमप्रभसूरिः 48, तस्य विनेयास्तु चत्वारः // 31 // श्रीविमलप्रभसूरिः (1), श्रीपरमानन्दसूरिगुरुराजः (2) / श्रीपद्मतिलकसूरि (३)-गणतिलकःसोमतिलक्गुरुः // 32 // श्रीसोमप्रभसूरेः,पट्टे श्रीसोमतिलकसूरीन्द्राः 46 / तेषां त्रयो विनेया-स्तत्र श्रीचन्द्रशेखरःप्रथमः।।३३।। सूरिजयानन्दोऽन्य-स्तृतीयका देवसुन्दरा गुरवः। श्रीसोमतिलकसूरे-स्त एव पट्टाम्बराऽऽदित्याः 50 // 34 // तेषां पञ्च च शिष्याः, प्रथमे श्रीज्ञानसागरा गुरवः। कुलमण्डना द्वितीयाः, श्रीगुणरत्नास्तृतीयाश्च / / 35 / / तुर्या अहार्यषीर्याः, गुरवः श्रीसोमसुन्दरप्रभवः / आसंश्च पञ्चमा अपि,गुरवः श्रीसाधुरत्नाऽऽह्वाः // 36 // श्रीदेवसुन्दरगुरोः,पट्टे श्रीसोमसुन्दरगणीन्द्राः। अभवन युगप्रधानाः 51, शिष्यास्तेषां च पञ्चैते॥३७|| श्रीमुनिसुन्दरसूरिः,१, श्रीजयचन्द्रो गुरुमरिमधाम 2 / श्रीभुवनसुन्दरगुरु ३-जिंनसुन्दर 4 सूरिजिनकीर्तिः // 38|| श्रीसोमसुन्दरगुरोः, पट्टे मुनिसुन्दरो युगप्रवरः 52 / तत्पदृमुकुटरत्नः, रत्नशेखरो गुरूत्तंसः // 36 // श्राद्धविधिसूत्रवृत्त्या-द्यनेकद्ग्रन्थनिर्मितिपटिष्ठः 53 / लक्ष्मीगरसूरि-स्तत्पदमण्डनमतिगरिष्ठः 54 // 40 // आसीत्तदीयपट्टेगुरुर्गुणी सुमतिसूरीन्द्रः 55| श्रीहेमविमलसूरि-स्तदीयपट्टे गुरुः समभूत् 56 // 41 / / अथ दुःषमोत्थदोषात्, प्रमादवशचेतसा ममत्वभृतः। अभवन्मुनयःप्रायः, स्वाचाराऽऽचरणशैथिल्याः // 42 // किञ्चिन्निरीक्ष्याप्यसमञ्जसं तत् शास्त्रार्थशून्यैः प्रतिभोज्झितैश्च / लुकाऽऽद्यनादेयमतान्धकृपेडप्यन्धैरिवोच्चैः पतितं प्रभूतैः / / 43 // इतश्वश्रीहेमविमलसूरि-दूरीकृतकल्मषः ससूरिगुणम्। ज्ञात्वा योग्य तूर्ण, धर्मस्याऽभ्युदयसंसिद्धथै / / 44 / / सौभाग्यभाग्यपूर्ण संवेग-तरङ्गनीरनिधिम्। आनन्दविमलसूरि, निजपट्टेस्थापयामास 57 // 45 / / (युग्मन्) धान्या नागरसंकाशा-स्तपोभिर्दुस्तपै शम्। स्थूलभद्रोपमाः सर्वे, ब्रह्म- चर्यगुणैरपि।।४६||